Friday, July 26, 2024

9th Chapter 5th Sloka

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९.५ ॥

 

na ca matsthāni bhūtāni paśya me yogamaiśvaram |

bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ || 9.5 ||

 

0 0 मत्स्थानि 1/3 भूतानि 1/3 पश्य II/1 मे 6/1 योगम् 2/1 ऐश्वरम् 2/1

भूतभृत् 1/1 0 0 भूतस्थः 1/1 मम 6/1 आत्मा 1/1 भूतभावनः 1/1 ॥ ९.५ ॥

 

 

·       [na] = not = अव्ययम्

·       [ca] = and = अव्ययम्

·       मत्स्थानि [matsthāni] = those who exist in me = मत्स्थ n. + S.C. to भूतानि 1/3

·       भूतानि [bhūtāni] = beings = भूत (n.) + कर्तरि to [भवन्ति] 1/3

·       पश्य [paśya] = Look = दृश् to see + लोट्/कर्तरि/II/1

·       मे [me] = my = अस्मद् m. + सम्बन्धे to योगम् 6/1

·       योगम् [yogam] = connection (to jagat) = योग (m.) + कर्मणि to पश्य 2/1

·       ऐश्वरम् [aiśvaram] = overlordship = ऐश्वर (n.) + कर्मणि to पश्य 2/1

·       भूतभृत् [bhūtabhṛt] = sustainer of the beings = भूतभृत् m. + S.C. to आत्मा 1/1

·       [na] = not = अव्ययम्

·       [ca] = and = अव्ययम्

·       भूतस्थः [bhūtasthaḥ] = residing in the beings = भूतस्थ m. + S.C. to आत्मा 1/1

o   भूतेषु तिष्ठति । भूत + सुप् + स्था + क

·       मम [mama] = my = अस्मद् m. + सम्बन्धे to आत्मा 6/1

·       आत्मा [ātmā] = self = आत्मन् (m.) + कर्तरि to [भवति] 1/1

·       भूतभावनः [bhūtabhāvanaḥ] = creator of the beings = भूतभावन + S.C. to आत्मा 1/1

o   भूतानि भावयति । भूत + आम् + (भू + णिच्) + ल्यु (कर्तरि)

 

And the beings do not exist in me; look at this aiśvara, connection of mine to the jagat. My Self is the creator of the beings, the sustainer of the beings and yet is not residing in the beings.

 

Sentence 1:

0 0 भूतानि 1/3 मत्स्थानि 1/3

And ( 0) the beings (भूतानि 1/3)  do not ( 0)  exist in me (मत्स्थानि 1/3).

 

Sentence 2:

मे 6/1 योगम् 2/1 ऐश्वरम् 2/1 पश्य II/1

Look (पश्य II/1) at my (मे 6/1) aiśvara (ऐश्वरम् 2/1), connection (योगम् 2/1) to the jagat.

 

Sentence 3:

मम 6/1 आत्मा 1/1 भूतभावनः 1/1 भूतभृत् 1/1 0 0 भूतस्थः 1/1

My (मम 6/1) Self (आत्मा 1/1) is the creator of the beings (भूतभावनः 1/1), the sustainer of the beings (भूतभृत् 1/1) and ( 0) yet is not ( 0) residing in the beings (भूतस्थः 1/1).

 

 

अत एव असंसर्गित्वात् मम

मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम् , योगम् आत्मनो याथात्म्यमित्यर्थः । तथा च श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयति — ‘ असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६) इति । इदं च आश्चर्यम् अन्यत् पश्य भूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति ; भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेः । कथं पुनरुच्यते असौ मम आत्मा इति ? विभज्य देहादिसङ्घातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशति मम आत्माइति, न पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन् । तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥ ५ ॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.