Thursday, March 24, 2016

5th Chapter 13th Sloka

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५.१३॥

sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan ||5.13||


सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0 आस्ते III/1 सुखम् 0 वशी 1/1
नवद्वारे 7/1 पुरे 7/1 देही 1/1 0 एव 0 कुर्वन् 1/1 0 कारयन् 1/1 ॥५.१३॥


·         सर्वकर्माणि [sarvakarmāṇi] = all action = सर्वकर्म (n.) + कर्मणि to सन्न्यस्य 2/3
·         मनसा [manasā] = by the mind = मनस् (m.) + करणे to सन्न्यस्य 3/1
·         सन्न्यस्य [sannyasya] = having renounced = अव्ययम्
o   सम् + नि + अस् + ल्यप्
·         आस्ते [āste] = remains = आस् (2A) to sit + लट्/कर्तरि/III/1
·         सुखम् [sukham] = happily = अव्ययम्
·         वशी [vaśī] = the one who is self-controlled = वशिन् (m.) + कर्तरि to आस्ते 1/1
·         नवद्वारे [navadvāre] = nine-gated = नवद्वार (n.) + अधिकरणे 7/1
o   नव द्वाराणि यस्मिन् तत् नवद्वारम् (117B), तस्मिन् ।
·         पुरे [pure] = city = पुर (n.) + अधिकरणे 7/1
·         देही [dehī] = the indweller of the physical body = देहिन् (m.) + कर्तरि to आस्ते 1/1
·         [na] = not = अव्ययम्
·         एव [eva] = at all = अव्ययम्
·         कुर्वन् [kurvan] = performing action = कुर्वत् (m.) + 1/1
o   कृ (8U) to do + शतृँ (लट्/कर्तरि)
·         [na] = not = अव्ययम्
·         कारयन् [kārayan] = causing (others) to act = कारयत् (m.) + 1/1
o   कृ (8U) to do + णिच् (causal) + शतृँ (लट्/कर्तरि)


The indweller of the physical body, the one who is self-controlled, having renounced all actions mentally (by knowledge), remains happily in the nine-gated city (the body) neither performing action, nor causing (others) to act.


Sentence 1:
सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0 वशी 1/1 सुखम् 0 आस्ते III/1
नवद्वारे 7/1 पुरे 7/1 देही 1/1 0 एव 0 कुर्वन् 1/1 0 कारयन् 1/1 ॥५.१३॥
The indweller of the physical body (देही 1/1), the one who is self-controlled (वशी 1/1), having renounced (सन्न्यस्य 0) all actions (सर्वकर्माणि 2/3) mentally (by knowledge) (मनसा 3/1), remains (आस्ते III/1) happily (सुखम् 0) in the nine-gated (नवद्वारे 7/1) city (the body) (पुरे 7/1) neither ( 0 एव 0) performing action (कुर्वन् 1/1), nor ( 0) causing (others) to act (कारयन् 1/1).


यः 1/1 तु 0 परमार्थ-दर्शी 1/1 सः 1/1
सर्वाणि 2/3 कर्माणि 2/3 सर्वकर्माणि 2/3 सन्न्यस्य 0 परित्यज्य 0 । नित्यम् 1/1 नैमित्तिकम् 1/1 काम्यम् 1/1 प्रतिषिद्धम् 1/1 (कर्म) च 0 तानि 2/3 सर्वाणि 2/3 कर्माणि 2/3 मनसा 3/1 विवेक-बुद्ध्या 3/1, कर्मादौ 7/1 अकर्म-संदर्शनेन 3/1 संत्यज्य 0 इत्यर्थः 1/1 आस्ते III/1 तिष्ठति III/1 सुखम् 0 त्यक्त-वाक्-मनः-काय-चेष्टः 1/1 यतिः 1/1 निरायासः 1/1 प्रसन्न-चित्तः 1/1 आत्मनः 5/1 अन्यत्र 0 निवृत्त-सर्व-बाह्य-प्रयोजनः 1/1 इति 0 “सुखम् 0 आस्ते III/1 इत्युच्यते III/1 वशी 1/1 जितेन्द्रियः 1/1 इत्यर्थः 1/1 क्व 0 कथम् 0 आस्ते III/1 इति 0, आह III/1नवद्वारे 7/1 पुरे 7/1 सप्त 1/3 शीर्षण्यानि 1/3 आत्मनः 6/1 उपलब्धि-द्वाराणि 1/3, अवाग् 0 द्वे 1/2 मूत्र-पुरीष-विसर्ग-अर्थे 1/2, तैः 3/3 द्वारैः 3/3 नवद्वारम् 1/1 पुरम् 1/1 उच्यते III/1 शरीरम् 1/1 । पुरम् 1/1 इव 0 पुरम् 1/1, आत्म-एक-स्वामिकम् 1/1। तत्-अर्थ-प्रयोजनैः 3/3 0 इन्द्रिय-मनो-बुद्धि-विषयैः 3/3 (ID) अनेक-फल-विज्ञानस्य 6/1 (KT-6T) उत्पादकैः 3/3 पौरैः 3/3 इव 0 अधिष्ठितम् 1/1 तस्मिन् 7/1 नवद्वारे 7/1 पुरे 7/1 देही 1/1 सर्वम् 2/1 कर्म 2/1 संन्यस्य 0 आस्ते III/1
किम् 0 विशेषणेन 3/1? सर्वः 1/1 हि 0 देही 1/1 संन्यासी 1/1 असंन्यासी 1/1 वा 0 देहे 7/1 एव 0 आस्ते III/1; तत्र 0 अनर्थकम् 1/1 विशेषणम् 1/1 इति 0 उच्यते III/1 यः 1/1 तु 0 अज्ञः 1/1 देही 1/1 देहेन्द्रिय-संघात-मात्र-अत्म-दर्शी 1/1 सः 1/1 सर्व 1/1 अपि 0 “गेहे 7/1 भूमौ 7/1 आसने 7/1 वा 0 आसे I/1इति 0 मन्यते III/1 0 हि 0 देहमात्रात्मदर्शिनः 6/1 गेहे 7/1 इव 0 देहे 7/1 आसे I/1” इति 0 प्रत्ययः 1/1 संभवति III/1 देहादि-संघात-व्यतिरिक्त-आत्म-दर्शिः 6/1 तु 0 “देहे 7/1 आसे I/1” इति 0 प्रत्ययः 1/1 उपपद्यते III/1। परकर्मणाम् 6/3 0 परस्मिन् 7/1 आत्मनि 7/1 अविद्यया 3/1 अध्यारोपितानाम् 6/3 विद्यया 3/1 विवेक-ज्ञानेन 3/1 मनसा 3/1 संन्यासः 1/1 उपपद्यते III/1 उत्पन्न-विवेक-ज्ञानस्य 6/1 सर्वकर्मसंन्यासिनः 6/1 अपि 0 गेहे 7/1 इव 0 देहे 7/1 एव 0 नवद्वारे 7/1 पुरे 7/1 आसनम् 1/1 प्रारब्ध-फल-कर्म-संस्कार-शेष-अनुवृत्त्या 3/1 देहे 7/1 एव 0 विशेष-विज्ञान-उत्पत्तेः 5/1 “देहे 7/1 एव 0 आस्ते III/1 इति 0“ अस्ति III/1 एव 0 विशेषण-फलम् 1/1, विद्वद्-अविद्वत्-प्रत्यय-भेद-अपेक्षत्वात् 5/1
यद्यपि 0 कार्य-करण-कर्माणि 2/3 अविद्यया 3/1 आत्मनि 7/1 अध्यारोपितानि 2/3 संन्यस्य 0 आस्ते III/1 इत्युक्तम् 1/1, तथापि 0 आत्म-समवायि 1/1 तु 0 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 स्यात् III/1  इति 0 आशङ्क्य 0 आह III/1 0 एव 0 कुर्वन् 1/1 स्वयम् 0, 0 0 कार्य-करणानि 2/3 कारयन् 1/1 क्रियासु 7/3 प्रवर्तयन् 1/1 किम् 0 यत् 1/1 तत् 1/1 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 देहिनः 6/1 स्वात्म-समवायि 1/1 सत् 1/1 संन्यासात् 5/1 0 संभवति III/1, यथा 0 गच्छतः 6/1 गतिः 1/1 गमन-व्यापार-परित्यागे 7/1 0 स्यात् III/1 तद्वत् 0? किम् 0 वा 0 स्वतः 0 एव 0 आत्मनः 6/1 0 अस्ति III/1 इति 0? अत्र 0 उच्यते III/1 0 अस्ति III/1 आत्मनः 6/1 स्वतः 0 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 उक्तम् 1/1 हि 0 “अविकार्योऽयमुच्यते (गीता 2.25) “शरीरस्थोऽपि करोति न लिप्यते (गीता 13.31) इति 0।“ध्यायतीव लेलायतीव (बृ. 4.34) इति 0 श्रुतेः 5/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.