Tuesday, November 25, 2025

18th Chapter 70th Sloka

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८.७० ॥

 

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |

jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ || 18.70 ||

 

अध्येष्यते III/1 0 यः 1/1 इमम् 2/1 धर्म्यम् 2/1 संवादम् 2/1 आवयोः 6/2

ज्ञानयज्ञेन 3/1 तेन 3/1 अहम् 1/1 इष्टः 1/1 स्याम् I/1 इति 0 मे 6/1 मतिः 1/1 ॥ १८.७० ॥

 

 

·       अध्येष्यते [adhyeṣyate] = will study or recite = धि + इङ् (2A) to study + लृट्/कर्तरि/III/1

·       च [ca] = and = अव्ययम्

·       यः [yaḥ] = who = यद् (pron.) + कर्तरि to अध्येष्यते 1/1

·       इमम् [imam] = this = इदम् (pron.) + adj. to संवादम् 2/1

·       धर्म्यम् [dharmyam] = unopposed to dharma = धर्म्य (m.) + adj. to संवादम् 2/1

·       संवादम् [saṃvādam] = dialogue = संवाद (m.) + कर्मणि to अध्येष्यते 2/1

·       आवयोः [āvayoḥ] = of us two = अस्मद् (pron.) + सम्बन्धे to संवादम् 6/2

·       ज्ञानयज्ञेन [jñānayajñena] = through the ritual in the form of knowledge = ज्ञानयज्ञ (m.) + करणे to इष्टः 3/1

·       तेन [tena] = through that = तद् (pron.) + adj. to ज्ञानयज्ञेन 3/1

·       अहम् [aham] = I = अस्मद् (pron.) + कर्तरि to स्याम् 1/1

·       इष्टः [iṣṭaḥ] = worshipped = इष्ट (m.) + S.C. to अहम् 1/1

·       स्याम् [syām] = I will be = अस् (2P) to be + विधिलिङ्/कर्तरि/I/1

·       इति [iti] = thus = अव्ययम्

·       मे [me] = My = अस्मद् (pron.) + सम्बन्धे to मतिः 6/1

·       मतिः [matiḥ] = conclusion, intention = मति (f.) + कर्तरि to (भवति) 1/1

 

 

The one who studies or recites this dialogue of ours, that is unopposed to dharma, through that ritual in the form of knowledge, I would be worshipped. This is My conclusion.

 

 

 

Sentence 1:

यः 1/1 0 इमम् 2/1 धर्म्यम् 2/1 आवयोः 6/2 संवादम् 2/1 अध्येष्यते III/1, तेन 3/1 ज्ञानयज्ञेन 3/1 अहम् 1/1 इष्टः 1/1 स्याम् I/1 इति 0 मे 6/1 मतिः 1/1

The one who (यः 1/1 0) studies or recites (अध्येष्यते III/1) this (इमम् 2/1) dialogue (संवादम् 2/1) of ours (आवयोः 6/2), that is unopposed to dharma (धर्म्यम् 2/1), through that (तेन 3/1) ritual in the form of knowledge (ज्ञानयज्ञेन 3/1), I (अहम् 1/1) would be (स्याम् I/1) worshipped (इष्टः 1/1). This (इति 0) is My (मे 6/1) conclusion (मतिः 1/1).

 

 

अध्येष्यते III/1 0 पठिष्यति यः 1/1 इमम् 2/1 धर्म्यम् 2/1 धर्मादनपेतं संवादरूपं ग्रन्थं आवयोः 6/2, तेन 3/1 इदं कृतं स्यात् । ज्ञानयज्ञेन 3/1विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनं स्तूयते ; फलविधिरेव वा, देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलं भवतीति तेन अध्ययनेन अहम् 1/1 इष्टः 1/1 पूजितः स्याम् I/1 भवेयम् इति मे इति 0 मे 6/1 मतिः 1/1॥ १८.७० ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.