सञ्जय उवाच ।
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८.७४ ॥
sañjaya uvāca |
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ |
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam || 18.74 ||
सञ्जयः 1/1 उवाच III/1 ।
इति 0 अहम् 1/1 वासुदेवस्य 6/1 पार्थस्य 6/1 च 0 महात्मनः 6/1।
संवादम् 2/1 इमम् 2/1 अश्रौषम् I/1 अद्भुतम् 2/1 रोमहर्षणम् 2/1॥ १८.७४ ॥
· सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) कर्तरि to उवाच 1/1
· उवाच [uvāca] = said = ब्रूञ् (2P) to speak लिट्/कर्तरि/III/1
· इति [iti] = thus = अव्ययम्
· अहम् [aham] = I = अस्मद् (pron.) कर्तरि to अश्रौषम् 1/1
· वासुदेवस्य [vāsudevasya] = of Vāsudeva (Kṛṣṇa) = वासुदेव (m.) सम्बन्धे to संवादम् 6/1
· पार्थस्य [pārthasya] = of Pārtha (Arjuna) = पार्थ (m.) सम्बन्धे to संवादम् 6/1
· च [ca] = and = अव्ययम्
· महात्मनः [mahātmanaḥ] = of the great-hearted one = महात्मन् (m.) adj. to पार्थस्य 6/1
· संवादम् [saṃvādam] = dialogue = संवाद (m.) कर्मणि to अश्रौषम् 2/1
· इमम् [imam] = this = इदम् (pron.) adj. to संवादम् 2/1
· अश्रौषम् [aśrauṣam] = I heard = श्रु (1P) to hear लुङ्/कर्तरि/I/1
· अद्भुतम् [adbhutam] = wonderful = अद्भुत (m.) adj. to संवादम् 2/1
· रोमहर्षणम् [romaharṣaṇam] = hair-raising = रोमहर्षण (m.) adj. to संवादम् 2/1
Sañjaya said:
Thus, I have heard this dialogue between Kṛṣṇa and Arjuna, of great mind and heart, which is wonderful and makes one’s hair stand on end.
Sentence 1:
सञ्जयः 1/1 उवाच III/1 ।
Sañjaya (अर्जुनः 1/1) said (उवाच III/1).
Sentence 2:
इति 0 अहम् 1/1 वासुदेवस्य 6/1 पार्थस्य 6/1 च 0 महात्मनः 6/1 इमम् 2/1 अद्भुतम् 2/1 रोमहर्षणम् 2/1 संवादम् 2/1 अश्रौषम् I/1॥
Thus (इति 0), I (अहम् 1/1) have heard (अश्रौषम् I/1) this (इमम् 2/1) dialogue (संवादम् 2/1) between Kṛṣṇa (वासुदेवस्य 6/1) and (च 0) Arjuna (पार्थस्य 6/), of great mind and heart (महात्मनः 6/1), which is wonderful (अद्भुतम् 2/1) and makes one’s hair stand on end (रोमहर्षणम् 2/1).
परिसमाप्तः शास्त्रार्थः । अथ इदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जयः उवाच —
इति 0 एवम् अहम् 1/1 वासुदेवस्य 6/1 पार्थस्य 6/1 च 0 महात्मनः 6/1 संवादम् 2/1 इमम् 2/1 यथोक्तम् अश्रौषम् I/1 श्रुतवान् अस्मि अद्भुतम् अत्यन्तविस्मयकरं रोमहर्षणम् 2/1 रोमाञ्चकरम् ॥ १८.७४ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.