व्यासप्रसादाच्छ्रुतवानिमं गुह्यतमं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८.७५ ॥
vyāsaprasādācchrutavānimaṃ guhyatamaṃ param |
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam || 18.75 ||
व्यासप्रसादात् 5/1 श्रुतवान् 1/1 इमम् 2/1 गुह्यतमम् 2/1 परम् 2/1।
योगम् 2/1 योगेश्वरात् 5/1 कृष्णात् 5/1 साक्षात् 0 कथयतः 5/1 स्वयम् 0॥ १८.७५ ॥
· व्यासप्रसादात् [vyāsaprasādāt] = by the grace of Vyāsa = व्यासप्रसाद (m.) हेतौ to श्रुतवान् 5/1
· श्रुतवान् [śrutavān] = having heard = श्रुतवत् (m.) S.C. to (अहम्) 1/1
· इमम् [imam] = this = इदम् (pron.) adj. to योगम् 2/1
· गुह्यतमम् [guhyatamam] = the most secret = गुह्यतम (n.) adj. to योगम् 2/1
· परम् [param] = supreme, ultimate = पर (n.) adj. to योगम् 2/1
· योगम् [yogam] = yoga = योग (m.) कर्मणि to श्रुतवान् 2/1
· योगेश्वरात् [yogeśvarāt] = from the Lord of yoga = योगेश्वर (m.) adj. to कृष्णात् 5/1
· कृष्णात् [kṛṣṇāt] = from Kṛṣṇa = कृष्ण (m.) अपादाने to श्रुतवान् 5/1
· साक्षात् [sākṣāt] = directly = अव्ययम्
· कथयतः [kathayataḥ] = (from him) who was teaching = कतयत् (m.) + adj. to कृष्णात् 5/1
o कथ (10U) to tell + शतृ (लट्/कर्तरि)
· स्वयम् [svayam] = himself = अव्ययम्
By the grace of Vyāsa, I have listened to this secret and ultimate yoga from Kṛṣṇa, the Lord of yoga, directly teaching (it) himself.
Sentence 1:
व्यासप्रसादात् 5/1 इमम् 2/1 गुह्यतमम् 2/1 परम् 2/1 योगम् 2/1 योगेश्वरात् 5/1 स्वयम् 0 साक्षात् 0 कथयतः 5/1 कृष्णात् 5/1 श्रुतवान् 1/1॥
By the grace of Vyāsa (व्यासप्रसादात् 5/1), I have listened (श्रुतवान् 1/1) to this (इमम् 2/1) secret (गुह्यतमम् 2/1) and ultimate (परम् 2/1) yoga (योगम् 2/1) from Kṛṣṇa (कृष्णात् 5/1), the Lord of yoga (योगेश्वरात् 5/1), directly (साक्षात् 0) teaching (कथयतः 5/1) (it) himself (स्वयम् 0).
तं च इमम् —
व्यासप्रसादात् 5/1 ततः दिव्यचक्षुर्लाभात् श्रुतवान् 1/1 इमम् 2/1 संवादं गुह्यतमम् 2/1 परम् 2/1 योगम् 2/1, योगेश्वरात् 5/1 ग्रन्थोऽपि योगः, संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् 5/1 साक्षात् 0 कथयतः 5/1 स्वयम् 0, न परम्परया ॥ १८.७५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.