मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८.६५ ॥
manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi satyaṃ te pratijāne priyo'si me || 18.65 ||
मन्मनाः 1/1 भव II/1 मद्भक्तः 1/1 मद्याजी 1/1 माम् 2/1 नमस्कुरु II/1।
माम् 2/1 एव 0 एष्यसि II/1 सत्यम् 0 ते 4/1 प्रतिजाने I/1 प्रियः 1/1 असि II/1 मे 6/1॥ १८.६५ ॥
· मन्मनाः [manmanāḥ] = one whose mind is offered to me = मन्मनस् (m.) + S.C. to (त्वम्) 1/1
o मयि मनः यस्य सः मन्मनाः । (116B)
o
अस्मद् ङि + मनस् सुँ 2.2.24
अनेकमन्यपदार्थे । ~ बहुव्रीहिः समासः
म अद् + मनस् 7.2.98 प्रत्ययोत्तरपदयोः । ~ त्वमौ
एकवचने
मद् + मनस् 6.1.97 अतो गुणे
। ~ अपदन्तात्
मन् + मनस् 8.4.45
यरोऽनुनासिको वा ।
· भव [bhava] = become! = भू (1P) to be + लोट्/कर्तरि/II/1
· मद्भक्तः [madbhaktaḥ] = one whose devotion is to me = मद्भक्त (m.) + S.C. to (त्वम्) 1/1
o मम भक्तः मद्भक्तः । (6T)
· मद्याजी [madyājī] = one whose worship is to me = मद्याजिन् (m.) + S.C. to (त्वम्) 1/1
o मां यजति ।
o
अस्मद् ङस् + यज् + णिनिँ 3.2.78
सुप्यजातौ णिनिस्ताच्छील्ये ।
मद् + याजिन्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to नमस्कुरु 2/1
· नमस्कुरु [namaskuru] = do salutations = नमस् + कृ (8U) to do + लोट्/कर्तरि/II/1
o नमस् optionally becomes गति by 1.4.74 साक्षात्प्रभृतीनि च । ~ क्रियायोगे गति कृञि विभाषा, as नमस् is listed in साक्षादि-गण, and placed before the verb by 1.4.80 ते प्राग्धातोः।
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to एष्यसि 2/1
· एव [eva] = alone, only = अव्ययम्
· एष्यसि [eṣyasi] = you will reach = इण् गतौ (2P) to go, reach + लृट्/कर्तरि/II/1
· सत्यम् [satyam] = truly = अव्ययम्
· ते [te] = to you = युष्मद् (pron.) + सम्प्रदाने to प्रतिजाने 4/1
· प्रतिजाने [pratijāne] = I promise = प्रति + ज्ञा + to declare, to promise + लट्/कर्तरि/I/1
· प्रियः [priyaḥ] = dear = प्रिय (m.) + S.C. to (त्वम्) 1/1
· असि [asi] = you are = अस् (2P) to be + लट्/कर्तरि/II/1
· मे [me] = to me = अस्मद् (pron.) + सम्बन्धे to प्रियः 6/1
Become one whose mind is offered to me, one whose devotion is to me, one whose worship is to me; do salutations to me. You will reach me alone. I truly promise you. (Because) you are dear to me.
Sentence 1:
मन्मनाः 1/1 मद्भक्तः 1/1 मद्याजी 1/1 भव II/1।
Become (भव II/1) one whose mind is offered to me (मन्मनाः 1/1), one whose devotion is to me (मद्भक्तः 1/1), one whose worship is to me (मद्याजी 1/1).
Sentence 2:
माम् 2/1 नमस्कुरु II/1।
Do salutations (नमस्कुरु II/1) to me (माम् 2/1).
Sentence 3:
माम् 2/1 एव 0 एष्यसि II/1।
You will reach (एष्यसि II/1) me (माम् 2/1) alone (एव 0).
Sentence 4:
सत्यम् 0 ते 4/1 प्रतिजाने I/1।
I truly (सत्यम् 0) promise (प्रतिजाने I/1) you (ते 4/1).
Sentence 5:
मे 6/1 प्रियः 1/1 असि II/1॥
(Because) you are (असि II/1) dear (प्रियः 1/1) to me (मे 6/1).
मन्मनाः 1/1 भव II/1 मच्चित्तः भव । मद्भक्तः 1/1 भव मद्भजनो भव । मद्याजी 1/1 मद्यजनशीलो भव । माम् 2/1 नमस्कुरु II/1 नमस्कारम् अपि ममैव कुरु । तत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः माम् 2/1 एव 0 एष्यसि II/1 आगमिष्यसि । सत्यम् 0 ते 4/1 तव प्रतिजाने I/1, सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः 1/1 असि II/1 मे 6/1। एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः ॥ १८.६५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.