तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८.६२ ॥
tameva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || 18.62 ||
तम् 2/1 एव 0 शरणम् 2/1 गच्छ II/1 सर्वभावेन 3/1 भारत S/1।
तत्प्रसादात् 5/1 पराम् 2/1 शान्तिम् 2/1 स्थानम् 2/1 प्राप्स्यसि II/1 शाश्वतम् 2/1॥ १८.६२ ॥
· तम् [tam] = him = तद् (pron.), pointing to ईश्वर + कर्मणि to गच्छ 2/1
· एव [eva] = only = अव्ययम्
· शरणम् [śaraṇam] = refuge = शरण (n.) + O.C. to तम् 2/1
· गच्छ [gaccha] = go, surrender = गम् (1P) to go + लोट्/कर्तरि/II/1
· सर्वभावेन [sarva-bhāvena] = with whole being = सर्वभाव (m.) + इत्थंभूतलक्षणे 3/1
· भारत [bhārata] = O Bhārata = भारत (m.) + संबोधने 1/1
· तत्प्रसादात् [tat-prasādāt] = by His grace = तत्प्रसाद (m.) + हेतौ 5/1
· पराम् [parām] = supreme = परा (f.) + adj. to शान्तिम् 2/1
· शान्तिम् [śāntim] = peace = शान्ति (f.) + कर्मणि to प्राप्स्यसि 2/1
· स्थानम् [sthānam] = abode = स्थान (n.) + कर्मणि to प्राप्स्यसि 2/1
· प्राप्स्यसि [prāpsyasi] = you will attain = प्र + आपि to gain + लृट्/कर्तरि/II/1
· शाश्वतम् [śāśvatam] = eternal = शाश्वत (n.) + adj. to स्थानम् 2/1
Surrender to him alone with your whole heart, Bhārata (Arjuna)! By his grace you will gain absolute peace, the eternal abode.
Sentence 1:
भारत S/1 तम् 2/1 एव 0 सर्वभावेन 3/1 शरणम् 2/1 गच्छ II/1।
Surrender (शरणम् 2/1 गच्छ II/1) to him (तम् 2/1) alone (एव 0) with your whole heart (सर्वभावेन 3/1), Bhārata (भारत S/1) (Arjuna)!
Sentence 2:
तत्प्रसादात् 5/1 पराम् 2/1 शान्तिम् 2/1 शाश्वतम् 2/1 स्थानम् 2/1 प्राप्स्यसि II/1॥
By his grace (तत्प्रसादात् 5/1) you will gain (प्राप्स्यसि II/1) absolute (पराम् 2/1) peace (शान्तिम् 2/1), the eternal (शाश्वतम् 2/1) abode (स्थानम् 2/1).
तम् 2/1 एव 0 ईश्वरं शरणम् 2/1 आश्रयं संसारार्तिहरणार्थं गच्छ II/1 आश्रय सर्वभावेन 3/1 सर्वात्मना हे भारत S/1। ततः तत्प्रसादात् 5/1 ईश्वरानुग्रहात् पराम् 2/1 प्रकृष्टां शान्तिम् 2/1 उपरतिं स्थानम् 2/1 च मम विष्णोः परमं पदं प्राप्स्यसि II/1 शाश्वतम् 2/1 नित्यम् ॥ १८.६२ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.