Monday, November 24, 2025

18th Chapter 67th Sloka

 

इदं ते नातपस्काय नाभक्ताय कदाचन ।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८.६७ ॥

 

idaṃ te nātapaskāya nābhaktāya kadācana |

na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati || 18.67 ||

 

इदम् 1/1 ते 6/1 0 अतपस्काय 4/1 0 अभक्ताय 4/1 कदाचन 0

0 0 अशुश्रूषवे 4/1 वाच्यम् 1/1 0 0 माम् 2/1 यः 1/1 अभ्यसूयति III/1 ॥ १८.६७ ॥

 

 

·       इदम् [idam] = this = इदम् (pron.) + कर्तरि to (भवति) 1/1

·       ते [te] = to you = युष्मद् (pron.) + सम्बन्धे to (हिताय उक्तम्) 6/1

·       न [na] = not = अव्ययम्

·       अतपस्काय [atapaskāya] = to one who has no discipline = अतपस्क (m.) + संप्रदाने to वाच्यम् 4/1

·       न [na] = not = अव्ययम्

·       अभक्ताय [abhaktāya] = to one who is not devoted = अभक्त (m.) + संप्रदाने to वाच्यम् 4/1

·       कदाचन [kadācana] = ever = अव्ययम्

·       न [na] = not = अव्ययम्

·       च [ca] = and = अव्ययम्

·       अशुश्रूषवे [aśuśrūṣave] = to one who is unwilling to listen = अशुश्रूषु (m.) + संप्रदाने to वाच्यम् 4/1

·       वाच्यम् [vācyam] = should be told = वाच्य (n.) + S.C. to इदम् 1/1

·       न [na] = not = अव्ययम्

·       च [ca] = and = अव्ययम्

·       माम् [mām] = me = अस्मद् (pron.) + कर्मणि to अभ्यसूयति 2/1

·       यः [yaḥ] = who = यद् (pron.) + कर्तरि to अभ्यसूयति 1/1

·       अभ्यसूयति [abhyasūyati] = finds fault = अभि + असूय (नामधातु) to censure (4P) + लट्/कर्तरि/III/1

 

 

This (teaching which has been taught) to you is never to be taught to the one who has no religious discipline, nor to the one who has no devotion, nor to the one who is not willing to listen, nor to the one who finds fault with Me (where there is none).

 

Sentence 1:

ते 6/1 (हिताय उक्तम्) इदम् 1/1 अतपस्काय 4/1 0 कदाचन 0 वाच्यम् 1/1, न 0 अभक्ताय 4/1, न 0 0 अशुश्रूषवे 4/1, न 0 0 यः 1/1 माम् 2/1 अभ्यसूयति III/1, (तस्मै)॥ १८.६७ ॥

This (इदम् 1/1) (teaching for) your (ते 6/1) (benefit) is never ( 0) to be taught (वाच्यम् 1/1) to the one who has no religious discipline (अतपस्काय 4/1), nor ( 0) to the one who has no devotion (अभक्ताय 4/1), nor ( 0) to the one who is not willing to listen (अशुश्रूषवे 4/1), nor ( 0) to the one who (यः 1/1) finds fault (अभ्यसूयति III/1) with Me (माम् 2/1) (where there is none).

 

 

 

इदम् 1/1 शास्त्रं ते 6/1 तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय 4/1 तपोरहिताय 0 वाच्यम् 1/1 इति व्यवहितेन सम्बध्यते । तपस्विनेऽपि अभक्ताय 4/1 गुरौ देवे च भक्तिरहिताय कदाचन 0 कस्याञ्चिदपि अवस्थायां 0 वाच्यम् । भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् । 0 0 यः 1/1 माम् 2/1 वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति III/1 आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् न सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र मेधाविने तपस्विने वा” (यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रूषाभक्तिवियुक्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरुशुश्रूषाभक्तिमते च वाच्यम् इत्येषः शास्त्रसम्प्रदायविधिः ॥ १८.६७ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.