Tuesday, November 18, 2025

18th Chapter 57th Sloka

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।

बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ १८.५७ ॥

 

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ| buddhiyogamapāśritya maccittaḥ satataṃ bhava || 18.57 ||

 

चेतसा 3/1 सर्वकर्माणि 2/3 मयि 7/1 संन्यस्य 0 मत्परः 1/1

बुद्धियोगम् 2/1 अपाश्रित्य 0 मच्चित्तः 1/1 सततम् 0 भव II/1१८.५७ ॥

 

 

·       चेतसा [cetasā] = with the mind = चेतस् (n.) + करणे to संन्यस्य 3/1

·       सर्वकर्माणि [sarvakarmāṇi] = all actions = सर्वकर्मन् (n.) + कर्मणि to संन्यस्य 2/3

·       मयि [mayi] = in me = अस्मद् (pron.) + अधिकरणे to संन्यस्य 7/1

·       संन्यस्य [saṃnyasya] = renouncing = अव्ययम्

o   सम् + नि + अस् to renounce + ल्यप्

·       मत्परः [matparaḥ] = one whose end is myself = मत्पर (m.) + adj. to (त्वम्) 1/1

·       बुद्धियोगम् [buddhiyogam] = the discipline of karma-yoga = बुद्धियोग (m.) + कर्मणि to उपाश्रित्य 2/1

·       उपाश्रित्य [upāśritya] = resorting to = अव्ययम्

o   उप + श्रि to take recourse to + ल्यप्

·       मच्चित्तः [macchittaḥ] = one whose mind is in me = मच्चित्त (m.) + S.C. to (त्वम्) 1/1

·       सततम् [satatam] = always = अव्ययम्

·       भव [bhava] = be, become = भू (1P) to be + लोट्/कर्तरि/II/1

 

Being one whose (only) end is myself, mentally renouncing all actions unto me, resorting to a life of karma-yoga, may you become one whose mind is always in me.

 

Sentence 1:

सर्वकर्माणि 2/3 चेतसा 3/1 मयि 7/1 संन्यस्य 0 मत्परः 1/1 (सन्) बुद्धियोगम् 2/1 अपाश्रित्य 0 सततम् 0 मच्चित्तः 1/1 भव II/1

Being one whose (only) end is myself (मत्परः 1/1), mentally (चेतसा 3/1) renouncing (संन्यस्य 0) all actions (सर्वकर्माणि 2/3) unto me (मयि 7/1), resorting (अपाश्रित्य 0) to a life of karma-yoga (बुद्धियोगम् 2/1), may you become (भव II/1) one whose mind is always (सततम् 0) in me (मच्चित्तः 1/1).

 

 

चेतसा 3/1 विवेकबुद्ध्या सर्वकर्माणि 2/3 दृष्टादृष्टार्थानि मयि 7/1 ईश्वरे संन्यस्य 0यत् करोषि यदश्नासि” (भ. गी. ९ । २७) इति उक्तन्यायेन, मत्परः 1/1 अहं वासुदेवः परो यस्य तव सः त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः बुद्धियोगम् 2/1 समाहितबुद्धित्वं बुद्धियोगः तं बुद्धियोगम् अपाश्रित्य 0 अपाश्रयः अनन्यशरणत्वं मच्चित्तः 1/1 मय्येव चित्तं यस्य तव सः त्वं मच्चित्तः सततम् 0 सर्वदा भव II/1॥ १८.५७ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.