Tuesday, November 25, 2025

18th Chapter 69th Sloka

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।

भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८.६९ ॥

 

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ |

bhavitā na ca me tasmādanyaḥ priyataro bhuvi || 18.69 ||

 

0 0 तस्मात् 5/1 मनुष्येषु 7/3 कश्चित् 0 मे 6/1 प्रियकृत्तमः 1/1

भविता III/1 0 0 मे 6/1 तस्मात् 5/1 अन्यः 1/1 प्रियतरः 1/1 भुवि 7/1॥ १८.६९ ॥

 

 

·       न [na] = not = अव्ययम्

·       च [ca] = and = अव्ययम्

·       तस्मात् [tasmāt] = than him = तद् (pron.) + विभक्ते to प्रियकृत्तमः 5/1

·       मनुष्येषु [manuṣyeṣu] = among men = मनुष्य (m.) + निर्धारणे 7/3

·       कश्चित् [kaścit] = anyone = अव्ययम्

·       मे [me] = to me = अस्मद् (pron.) + सम्बन्धे to प्रियकृत्तमः 6/1

·       प्रियकृत्तमः [priyakṛttamaḥ] = the one who does what is dear (to me), the best = प्रियकृत्तम (m.) + कर्तरि to (भवति) 1/1

·       भविता [bhavitā] = will be = भू (1P) to be + लृट्/कर्तरि/III/1

·       न [na] = not = अव्ययम्

·       च [ca] = and = अव्ययम्

·       मे [me] = to me = अस्मद् (pron.) + सम्बन्धे to प्रियतरः 6/1

·       तस्मात् [tasmāt] = than him = तद् (pron.) + विभक्ते to प्रियतरः 5/1

·       अन्यः [anyaḥ] = any other = अन्य (m.) + adj. to प्रियतरः 1/1

·       प्रियतरः [priyatarḥ] = dearer = प्रियतर (m.) + कर्तरि to भविता 1/1

·       भुवि [bhuvi] = on the earth = भू (f.) + अधिकरणे to भविता 7/1

 

 

And there is no one other than him who is the best among men who do what is dear to Me, and there will not be another dearer to Me on the earth than he.

 

 

Sentence 1:

तस्मात् 5/1 0 मनुष्येषु 7/3 कश्चित् 0 मे 6/1 प्रियकृत्तमः 1/1 0 (भवति)

And ( 0) there will not be ( 0 भविता III/1) another (अन्यः 1/1) dearer (प्रियतरः 1/1) to Me (मे 6/1) on the earth (भुवि 7/1) than he (तस्मात् 5/1).

 

 

Sentence 2:

तस्मात् 5/1 0 अन्यः 1/1 मे 6/1 प्रियतरः 1/1 भुवि 7/1 0 भविता III/1

And ( 0) there is no ( 0) one (कश्चित् 0) other than him (तस्मात् 5/1) who is the best among men (मनुष्येषु 7/3) who do what is dear (प्रियकृत्तमः 1/1) to Me (मे 6/1).

 

 

 

0 0 तस्मात् 5/1 शास्त्रसम्प्रदायकृतः मनुष्येषु 7/3 मनुष्याणां मध्ये कश्चित् 0 मे 6/1 मम प्रियकृत्तमः 1/1 अतिशयेन प्रियकरः, अन्यः प्रियकृत्तमः, नास्त्येव इत्यर्थः वर्तमानेषु । 0 0 भविता III/1 भविष्यत्यपि काले तस्मात् 5/1 द्वितीयः अन्यः 1/1 प्रियतरः 1/1 प्रियकृत्तरः भुवि 7/1 लोकेऽस्मिन् न भविता III/1॥ १८.६९ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.