य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८.६८ ॥
ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ || 18.68 ||
यः 1/1 इमम् 2/1 परमम् 2/1 गुह्यम् 2/1 मद्भक्तेषु 7/3 अभिधास्यति III/1 ।
भक्तिम् 2/1 मयि 7/1 पराम् 2/1 कृत्वा 0 माम् 2/1 एव 0 एष्यति III/1 असंशयः 1/1 ॥ १८.६८ ॥
· यः [yaḥ] = who = यद् (pron.) + कर्तरि to अभिधास्यति 1/1
· इमम् [imam] = this = इदम् (pron.) + adj. to गुह्यम् 2/1
· परमम् [paramam] = most exalted = परम् (n.) + adj. to गुह्यम् 2/1
· गुह्यम् [guhyam] = secret = गुह्य (n.) + कर्मणि to अभिधास्यति 2/1
· मद्भक्तेषु [madbhakteṣu] = among my devotees = मद्भक्त (m.) + अधिकरणे to अभिधास्यति 7/3
· अभिधास्यति [abhidhāsyati] = teaches, will tell = अभि + धा to teach + लृट्/कर्तरि/III/1
· भक्तिम् [bhaktim] = devotion = भक्ति (f.) + कर्मणि to कृत्वा 2/1
· मयि [mayi] = in me = अस्मद् (pron.) + अधिकरणे to कृत्वा 7/1
· पराम् [parām] = highest, supreme = परा (f.) + adj. to भक्तिम् 2/1
· कृत्वा [kṛtvā] = having made, having established = अव्ययम्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to एष्यति 2/1
· एव [eva] = alone = अव्ययम्
· एष्यति [eṣyati] = will come = इष् (to go) + लृट्/कर्तरि/III/1
· असंशयः [asaṃśayaḥ] = without doubt = असंशय (m.) + कर्तरि to (भवति) 1/1
The one who teaches this most exalted, secret (śāstra) to My devotees, having the highest devotion for Me, will come to Me alone. There is no doubt.
Sentence 1:
यः 1/1 इमम् 2/1 परमम् 2/1 गुह्यम् 2/1 मद्भक्तेषु 7/3 अभिधास्यति III/1, (सः) मयि 7/1 पराम् 2/1 भक्तिम् 2/1 कृत्वा 0 माम् 2/1 एव 0 एष्यति III/1।
The one who (यः 1/1) teaches (अभिधास्यति III/1) this (इमम् 2/1) most exalted (परमम् 2/1), secret (गुह्यम् 2/1) (śāstra) to My devotees (मद्भक्तेषु 7/3). having (कृत्वा 0) the highest (पराम् 2/1) devotion (भक्तिम् 2/1) for Me (मयि 7/1), will come (एष्यति III/1) to Me (माम् 2/1) alone (एव 0).
Sentence 2:
असंशयः 1/1 ॥
There is no doubt (असंशयः 1/1).
यः 1/1 इमम् 2/1 यथोक्तं परमम् 2/1 परमनिःश्रेयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यम् 2/1 गोप्यतमं मद्भक्तेषु 7/3 मयि भक्तिमत्सु अभिधास्यति III/1 वक्ष्यति, ग्रन्थतः अर्थतश्च स्थापयिष्यतीत्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते । कथम् अभिधास्यति इति, उच्यते — भक्तिम् 2/1 मयि 7/1 पराम् 2/1 कृत्वा 0 “भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते” इत्येवं कृत्वेत्यर्थः । तस्य इदं फलम् — माम् 2/1 एव 0 एष्यति III/1 मुच्यते एव । असंशयः 1/1 अत्र संशयः न कर्तव्यः ॥ १८.६८ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.