तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन् हृष्यामि च पुनः पुनः ॥ १८.७७ ॥
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ || 18.77 ||
तत् 2/1 च 0 संस्मृत्य 0 संस्मृत्य 0 रूपम् 2/1 अत्यद्भुतम् 2/1 हरेः 6/1।
विस्मयः 1/1 मे 6/1 महान् 1/1 राजन् S/1 हृष्यामि I/1 च 0 पुनः 0 पुनः 0॥ १८.७७ ॥
· तत् [tat] = that = तद् (pron.) + adj. to रूपम् 2/1
· च [ca] = and = अव्ययम्
· संस्मृत्य [saṃsmṛtya] = recalling = अव्ययम्
· संस्मृत्य [saṃsmṛtya] = recalling = अव्ययम्
o Repeating twice to convey “always”.
· रूपम् [rūpam] = form = रूप (n.) + कर्मणि to संस्मृत्य 2/1
· अत्यद्भुतम् [atyadbhutam] = most wondrous = अद्भुत (n.) + adj. to रूपम् 2/1
· हरेः [hareḥ] = of Hari = हरि (m.) + सम्बन्धे to रूपम् 6/1
· विस्मयः [vismayaḥ] = amazement = विस्मय (m.) + कर्तरि to (भवति) 1/1
· मे [me] = my = अस्मद् (pron.) + सम्बन्धे to विस्मयः 6/1
· महान् [mahān] = great = महत् (n.) + adj. to विस्मयः 1/1
· राजन् [rājan] = O King = राजन् (m.) + संबोधने 1/1
· हृष्यामि [hṛṣyāmi] = I rejoice = हृष् (4P) to be delighted + लट्/कर्तरि/I/1
· च [ca] = and = अव्ययम्
· पुनः [punaḥ] = again = अव्ययम्
· पुनः [punaḥ] = again = अव्ययम्
Further, repeatedly recalling that most wondrous form of the Lord Hari, I have great amazement, O King! and I rejoice again and again.
Sentence 1:
राजन् S/1 तत् 2/1 च 0 हरेः 6/1 अत्यद्भुतम् 2/1 रूपम् 2/1 संस्मृत्य 0 संस्मृत्य 0 पुनः 0 पुनः 0 हृष्यामि I/1 च 0।
O King (राजन् S/1)! Further (च 0), repeatedly recalling (संस्मृत्य 0 संस्मृत्य 0) that (तत् 2/1) most wondrous (अत्यद्भुतम् 2/1) form (रूपम् 2/1) of the Lord Hari (हरेः 6/1), and (च 0) I rejoice (हृष्यामि I/1) again and again (पुनः 0 पुनः 0).
Sentence 2:
मे 6/1 महान् 1/1 विस्मयः 1/1।
I have (मे 6/1) great (महान् 1/1) amazement (विस्मयः 1/1).
तत् 2/1 च 0 संस्मृत्य 0 संस्मृत्य 0 रूपम् 2/1 अत्यद्भुतम् 2/1 हरेः 6/1 विश्वरूपं विस्मयः 1/1 मे 6/1 महान् 1/1 राजन् S/1, हृष्यामि I/1 च 0 पुनः 0 पुनः 0॥ १८.७७ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.