कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रणष्टस्ते धनञ्जय ॥ १८.७२ ॥
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā |
kaccidajñānasaṃmohaḥ praṇaṣṭaste dhanañjaya || 18.72 ||
कच्चित् 0 एतत् 1/1 श्रुतम् 1/1 पार्थ S/1 त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1।
कच्चित् 0 अज्ञानसंमोहः 1/1 प्रणष्टः 1/1 ते 4/1 धनञ्जय S/1॥ १८.७२ ॥
· कच्चित् [kaccit] = whether? (an interrogative particle) = अव्ययम्
· एतत् [etat] = this = एतद् (pron.) + कर्तरि to श्रुतम् 1/1
· श्रुतम् [śrutam] = listened to = श्रुत (n.) + S.C. to एतत् 1/1
· पार्थ [pārtha] = O Pārtha = पार्थ (m.) + संबोधने 1/1
· त्वया [tvayā] = by you = युष्मद् (pron.) + कर्तरि to श्रुतम् 3/1
· एकाग्रेण [ekāgreṇa] = single-pointed = एकाग्र (n.) + adj. to चेतसा 3/1
· चेतसा [cetasā] = with the mind = चेतस् (n.) + करणे to श्रुतम् 3/1
· कच्चित् [kaccit] = whether? = अव्ययम्
· अज्ञानसंमोहः [ajñānasaṃmohaḥ] = delusion born of ignorance = अज्ञानसंमोह (m.) + कर्तरि to (भवति) 1/1
· प्रणष्टः [praṇaṣṭaḥ] = destroyed = प्रनष्ट (m.) + S.C. to अज्ञानसंमोहः 1/1
· ते [te] = of you = युष्मद्
(pron.) + सम्बन्धे to अज्ञानसंमोहः
6/1;
= for you = युष्मद् (pron.) + सम्प्रदाने 4/1;
· धनञ्जय [dhanañjaya] = O Dhanañjaya = धनञ्जय (m.) + संबोधने 1/1
Has this been ‘listened to’ by you, Pārtha (Arjuna)! with a single pointed mind? Is your delusion that is caused by ignorance destroyed, Dhanañjaya (Arjuna)?
Sentence 1:
कच्चित् 0 एतत् 1/1 त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1 श्रुतम् 1/1 पार्थ S/1।
Has (कच्चित् 0) this (एतत् 1/1) been ‘listened to’ (श्रुतम् 1/1) by you (त्वया 3/1), Pārtha (पार्थ S/1) (Arjuna)! with a single pointed (एकाग्रेण 3/1) mind (चेतसा 3/1)?
Sentence 2:
कच्चित् 0 ते 4/1 अज्ञानसंमोहः 1/1 प्रणष्टः 1/1 धनञ्जय S/1॥
Is (कच्चित् 0) the delusion that is caused by ignorance (अज्ञानसंमोहः 1/1) destroyed (प्रणष्टः 1/1) for you (ते 4/1), Dhanañjaya (धनञ्जय S/1) (Arjuna)?
कच्चित् 0 किम् एतत् 1/1 मया उक्तं श्रुतम् 1/1 श्रवणेन अवधारितं पार्थ S/1, त्वया 3/1 एकाग्रेण 3/1 चेतसा 3/1 चित्तेन ? किं वा अप्रमादतः ? कच्चित् 0 अज्ञानसंमोहः 1/1 अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः 1/1? यदर्थः अयं शास्त्रश्रवणायासः तव, मम च उपदेष्टृत्वायासः प्रवृत्तः, ते 4/1 तुभ्यं हे धनञ्जय S/1॥ १८.७२ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.