Wednesday, November 26, 2025

18th Chapter 73rd Sloka

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८.७३ ॥

 

naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta |

sthito'smi gatasandehaḥ kariṣye vacanaṃ tava || 18.73 ||

 

अर्जुनः 1/1 उवाच III/1

नष्टः 1/1 मोहः 1/1 स्मृतिः 1/1 लब्धा 1/1 त्वत्प्रसादात् 5/1 मया 3/1 अच्युत S/1

स्थितः 1/1 अस्मि I/1 गतसन्देहः 1/1 करिष्ये I/1 वचनम् 2/1 तव 6/1॥ १८.७३ ॥

 

 

·       अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रूञ्  (2P) to speak + लिट्/कर्तरि/III/1

·       नष्टः [naṣṭaḥ] = destroyed, gone = नष्ट (m.) + S.C. to मोहः 1/1

·       मोहः [mohaḥ] = delusion = मोह (m.) + कर्तरि to (भवति) 1/1

·       स्मृतिः [smṛtiḥ] = recognition = स्मृति (f.) + कर्तरि to (भवति)1/1

·       लब्धा [labdhā] = gained = ब्धा (f.) + S.C. to स्मृतिः 1/1

·       त्वत्प्रसादात् [tvatprasādāt] = by your grace = त्वत्प्रसाद (m.) + हेतौ 5/1

·       मया [mayā] = by me = अस्मद् (pron.) + कर्तरि to लब्धा 3/1

·       अच्युत [acyuta] = O Acyuta = अच्युत (m.) + संबोधने 1/1

·       स्थितः [sthitaḥ] = remaining = स्थित (m.) + S.C. to (अहम्) 1/1

·       अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1

·       गतसन्देहः [gatasandehaḥ] = one whose doubts are gone = गतसन्देह (m.) + adj. to स्थितः 1/1

·       करिष्ये [kariṣye] = I will do = कृ (8U) to do + लृट्/कर्तरि/I/1

·       वचनम् [vacanam] = word, instruction = वचन (n.) + कर्मणि to करिष्ये 2/1

·       तव [tava] = your = युष्मद् (pron.) + सम्बन्धे to वचनम् 6/1

 

 

Arjuna said:

By your grace, (my) delusion is gone; and I have gained recognition (of myself). O Lord Acyuta (Kṛṣṇa)! I remain as one from whom all doubts have gone. I will do what you say.

 

 

 

Sentence 1:

अर्जुनः 1/1 उवाच III/1

Arjuna (अर्जुनः 1/1) said (उवाच III/1).

 

Sentence 2:

त्वत्प्रसादात् 5/1 मोहः 1/1 नष्टः 1/1

By your grace (त्वत्प्रसादात् 5/1), (my) delusion (मोहः 1/1) is gone (नष्टः 1/1).

 

Sentence 3:

स्मृतिः 1/1 मया 3/1 लब्धा 1/1 अच्युत S/1

The Recognition (स्मृतिः 1/1) (of myself) have been gained (लब्धा 1/1) by me (मया 3/1), O Lord Acyuta (अच्युत S/1) (Kṛṣṇa)!

 

Sentence 4:

गतसन्देहः 1/1 स्थितः 1/1 अस्मि I/1

I remain (स्थितः 1/1 अस्मि I/1) as one from whom all doubts have gone (गतसन्देहः 1/1).

 

Sentence 5:

तव 6/1 वचनम् 2/1 करिष्ये I/1

I will do (करिष्ये I/1) what you say (तव 6/1 वचनम् 2/1).

 

 

नष्टः 1/1 मोहः 1/1 अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरः । स्मृतिः 1/1 च आत्मतत्त्वविषया लब्धा 1/1, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया 3/1 त्वत्प्रसादम् आश्रितेन अच्युत S/1। अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ अनात्मवित् शोचामि” (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; “भिद्यते हृदयग्रन्थिः” (मु. उ. २ । २ । ९) तत्र को मोहः कः शोकः एकत्वमनुपश्यतः” (ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने स्थितः 1/1 अस्मि I/1 गतसन्देहः 1/1 मुक्तसंशयः । करिष्ये I/1 वचनम् 2/1 तव 6/1। अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ १८.७३ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.