अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ ११.१९ ॥
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram |
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam || 11.19 ||
अनादिमध्यान्तम् 2/1 अनन्तवीर्यम् 2/1 अनन्तबाहुम् 2/1 शशिसूर्यनेत्रम् 2/1 ।
पश्यामि I/1 त्वाम् 2/1 दीप्तहुताशवक्त्रम् 2/1 स्वतेजसा 3/1 विश्वम् 2/1 इदम् 2/1 तपन्तम् 2/1 ॥ ११.१९ ॥
· त्वाम् [tvām] = you = त्वद् (pron.) + कर्मणि to पश्यामि 2/1
· अनादिमध्यान्तम् [anādimadhyāntam] = without beginning, middle, or end = अनादि-मध्य-अन्त (m.) + O.C. to त्वाम् 2/1
· अनन्तवीर्यम् [anantavīryam] = of infinite strength = अनन्त-वीर्य (m.) + O.C. to त्वाम् 2/1
· अनन्तबाहुम् [anantabāhum] = with infinite arms = अनन्त-बाहु (m.) + O.C. to त्वाम् 2/1
· शशिसूर्यनेत्रम् [śaśisūryanetram] = with the moon and the sun as eyes = शशि-सूर्य-नेत्र (m.) + O.C. to त्वाम् 2/1
· दीप्तहुताशवक्त्रम् [dīptahutāśavaktram] = with a face like blazing fire = दीप्त-हुताश-वक्त्र (m.) + O.C. to त्वाम् 2/1
· स्वतेजसा [svatejasā] = by (your) own brilliance = स्व-तेजस् (n.) + करणे to तपन्तम् 3/1
· विश्वम् [viśvam] = universe = विश्व (n.) + कर्मणि to तपन्तम् 2/1
· इदम् [idam] = this = इदम् (pron. n.) + adj. to विश्वम् 2/1
· तपन्तम् [tapantam] = heating, energizing = तपत् (m.) + O.C. to त्वाम् 2/1
o तप् (1P) to heat + शतृ (present participle)
I see you as one who has no beginning, middle or end, with limitless power and endless arms, and the moon and the sun for your eyes, and a mouth like the blazing fire, who heats/energises this world by his own light.
Sentence 1:
(अहम्) त्वाम् 2/1 अनादिमध्यान्तम् 2/1 अनन्तवीर्यम् 2/1 अनन्तबाहुम् 2/1 शशिसूर्यनेत्रम् 2/1 दीप्तहुताशवक्त्रम् 2/1 स्वतेजसा 3/1 इदम् 2/1 विश्वम् 2/1 तपन्तम् 2/1 पश्यामि I/1 ॥
I see (पश्यामि I/1) you (त्वाम् 2/1) as one who has no beginning, middle or end (अनादिमध्यान्तम् 2/1), with limitless power (अनन्तवीर्यम् 2/1) and endless arms (अनन्तबाहुम् 2/1), and the moon and the sun for your eyes (शशिसूर्यनेत्रम् 2/1), and a mouth like the blazing fire (दीप्तहुताशवक्त्रम् 2/1), who heats/energises (तपन्तम् 2/1) this (इदम् 2/1) world (विश्वम् 2/1) by his own light (स्वतेजसा 3/1).
किञ्च —
अनादिमध्यान्तम् आदिश्च मध्यं च अन्तश्च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तं त्वां अनादिमध्यान्तम् , अनन्तवीर्यं न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्तवीर्यम् , तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम् , अनन्तबाहुः तं त्वाम् अनन्तबाहुम् , शशिसूर्यनेत्रं शशिशूर्यौ नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्रः तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनम् , पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रम् , स्वतेजसा विश्वम् इदं समस्तं तपन्तम् ॥ १९ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.