Tuesday, November 18, 2025

18th Chapter 56th Sloka

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८.५६ ॥

 

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |

matprasādādavāpnoti śāśvataṃ padamavyayam || 18.56 ||

 

सर्वकर्माणि 2/3 अपि 0 सदा 0 कुर्वाणः 1/1 मद्व्यपाश्रयः 1/1

मत्प्रसादात् 5/1 अवाप्नोति III/1 शाश्वतम् 2/1 पदम् 2/1 अव्ययम् 2/1 १८.५६ ॥

 

 

·       सर्वकर्माणि [sarvakarmāṇi] = all actions = सर्वकर्मन् (n.) + कर्मणि to कुर्वाणः 2/3

·       अपि [api] = even = अव्ययम्

·       सदा [sadā] = always = अव्ययम्

·       कुर्वाणः [kurvāṇaḥ] = doing = कुर्वत् (m.) + adj. to मद्व्यपाश्रयः 1/1

o   कृ (8U) to do + शानच् (कर्तरि, present participle)

·       मद्व्यपाश्रयः [madvyapāśrayaḥ] = the one whose support is myself = मद्व्यपाश्रय (m.) + कर्तरि to अवाप्नोति 1/1

·       मत्प्रसादात् [matprasādāt] = because of my grace = मत्प्रसाद (m.) + हेतु 5/1

·       अवाप्नोति [avāpnoti] = gains, = अव + आप् (5P) to obtain + लट्/कर्तरि/III/1

·       शाश्वतम् [śāśvatam] = eternal = शाश्वत (n.) + adj. to पदम् 2/1

·       पदम् [padam] = the end, the goal = पद (n.) + कर्मणि to अवाप्नोति 2/1

·       अव्ययम् [avyayam] = imperishable = अव्यय (n.) + adj. to पदम् 2/1

 

The one who is always doing all (proper) actions, whose basis (for all actions and results) is myself, gains the end, which is eternal and imperishable, because of my grace.

 

 

Sentence 1:

सर्वकर्माणि 2/3 अपि 0 सदा 0 कुर्वाणः 1/1 मद्व्यपाश्रयः 1/1 मत्प्रसादात् 5/1 शाश्वतम् 2/1 अव्ययम् 2/1 पदम् 2/1 अवाप्नोति III/1

The one who is always (सदा 0) doing (कुर्वाणः 1/1) all (proper) actions (सर्वकर्माणि 2/3), whose basis (for all actions and results) is myself (मद्व्यपाश्रयः 1/1), gains (अवाप्नोति III/1) the end (पदम् 2/1), which is eternal (शाश्वतम् 2/1) and imperishable (अव्ययम् 2/1), because of my grace (मत्प्रसादात् 5/1).

 

 

सर्वकर्माणि 2/3 अपि 0 प्रतिषिद्धान्यपि सदा 0 कुर्वाणः 1/1 अनुतिष्ठन् 1/1 मद्व्यपाश्रयः 1/1 अहं वासुदेवः ईश्वरः व्यपाश्रयो व्यपाश्रयणं यस्य सः मद्व्यपाश्रयः मय्यर्पितसर्वभावः इत्यर्थः । सोऽपि मत्प्रसादात् 5/1 मम ईश्वरस्य प्रसादात् अवाप्नोति III/1 शाश्वतम् 2/1 नित्यं वैष्णवं पदम् 2/1 अव्ययम् 2/1॥ १८.५६ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.