श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८.२ ॥
śrībhagavānuvāca |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || 18.2 ||
श्रीभगवान् 1/1 उवाच III/1 ।
काम्यानाम् 6/3 कर्मणाम् 6/3 न्यासम् 2/1 संन्यासम् 2/1 कवयः 1/3 विदुः III/3 ।
सर्वकर्मफलत्यागम् 2/1 प्राहुः III/3 त्यागम् 2/1 विचक्षणाः 1/3 ॥ १८.२ ॥
· काम्यानाम् [kāmyānām] = of desired (actions) = काम्य (n.) + adj. to कर्मणाम् 6/3
· कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + सम्बन्धे to न्यासम् 6/3
· न्यासम् [nyāsam] = renunciation, laying down = न्यास (m.) + O.C. to संन्यासम् 2/1
· संन्यासम् [saṃnyāsam] = renunciation = संन्यास (m.) + कर्मणि to विदुः 2/1
· कवयः [kavayaḥ] = the wise = कवि (m.) + कर्तरि to विदुः 1/3
· विदुः [viduḥ] = know = विद् (2P) to know + लट्/कर्तरि/III/3
· सर्वकर्मफलत्यागम् [sarvakarmaphalatyāgam] = renunciation of the results of all actions = सर्वकर्मफलत्याग (m.) + कर्मणि to प्राहुः 2/1
· प्राहुः [prāhuḥ] = say = प्र + आह् (2P) to say + लट्/कर्तरि/III/3
· त्यागम् [tyāgam] = renunciation = त्याग (m.) + कर्मणि to प्राहुः 2/1
· विचक्षणाः [vicakṣaṇāḥ] = the discerning, learned = विचक्षण (m.) + कर्तरि to प्राहुः 1/3
Śrī Bhagavān said:
The wise know sannyāsa as renunciation of actions for desired objects; the learned people say renunciation of the results of all actions is tyāga.
Sentence 1:
श्रीभगवान् 1/1 उवाच III/1 ।
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1):
Sentence 2:
कवयः 1/3 काम्यानाम् 6/3 कर्मणाम् 6/3 न्यासम् 2/1 संन्यासम् 2/1 विदुः III/3।
The wise (कवयः 1/3) know (विदुः III/3) sannyāsa (संन्यासम् 2/1) as renunciation (न्यासम् 2/1) of actions for desired objects (काम्यानाम् 6/3 कर्मणाम् 6/3).
Sentence 3:
विचक्षणाः 1/3 सर्वकर्मफलत्यागम् 2/1 त्यागम् 2/1 प्राहुः III/3॥
The learned people (विचक्षणाः 1/3) say (प्राहुः III/3) renunciation of the results of all actions (सर्वकर्मफलत्यागम् 2/1) is tyāga (त्यागम् 2/1).
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, न निर्लुठितार्थौ पूर्वेषु अध्यायेषु । अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच —
श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्यासशब्दार्थम् , अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम् , कवयः पण्डिताः केचित् विदुः विजानन्ति । नित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः । यदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोः एकः अर्थः स्यात् , न घटपटशब्दाविव जात्यन्तरभूतार्थौ ॥
ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुः । कथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् ‘अनिष्टमिष्टं मिश्रं च’ (भ. गी. १८ । १२) इति ‘न तु संन्यासिनाम्’ (भ. गी. १८ । १२) इति च । संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्यकर्मफलप्राप्तिम् ‘भवत्यत्यागिनां प्रेत्य’ (भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.