Tuesday, November 11, 2025

18th Chapter 1st Sloka

अर्जुन उवाच ।

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८.१ ॥

 

arjuna uvāca |

saṃnyāsasya mahābāho tattvamicchāmi veditum |

tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || 18.1 ||

 

अर्जुनः 1/1 उवाच III/1

संन्यासस्य 6/1 महाबाहो S/1 तत्त्वम् 2/1 इच्छामि I/1 वेदितुम् 0

त्यागस्य 6/1 0 हृषीकेश S/1 पृथक् 0 केशिनिषूदन S/1॥ १८. १ ॥

 

 

·       अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = वच् (2P) to speak + लिट्/कर्तरि/III/1

·       संन्यासस्य [saṃnyāsasya] = of renunciation = संन्यास (m.) + सम्बन्धे to तत्त्वम् 6/1

·       महाबाहो [mahābāho] = O mighty-armed one! = महाबाहु (m.) + सम्बोधने 1/1

·       तत्त्वम् [tattvam] = truth, essence = तत्त्व (n.) + कर्मणि to वेदितुम् 2/1

·       इच्छामि [icchāmi] = I wish, I want = इच्छ् (6P) to desire + लट्/कर्तरि/I/1

·       वेदितुम् [veditum] = to know = अव्ययम्

o   विद् (2P) to know + तुमुन् (infinitive)

·       त्यागस्य [tyāgasya] = of renunciation (of action) = त्याग (m.) + सम्बन्धे to तत्त्वम् 6/1

·       च [ca] = and = अव्ययम्

·       हृषीकेश [hṛṣīkeśa] = O Hṛṣīkeśa! (Lord of the senses) = हृषीकेश (m.) + सम्बोधने 1/1

·       पृथक् [pṛthak] = separately, distinctly = अव्ययम्

·       केशिनिषूदन [keśiniṣūdana] = O slayer of Keśī! = केशिनिषूदन (m.) + सम्बोधने 1/1

 

Arjuna said:

Hṛṣīkeśa (Kṛṣṇa)! The slayer of Keśī! The mighty armed! I want to know distinctly the truth of sannyāsa and tyāga.

 

Sentence 1:

Arjuna said:

Arjuna (अर्जुनः 1/1) said (उवाच III/1)

 

Sentence 2:

महाबाहो S/1 हृषीकेश S/1 केशिनिषूदन S/1 संन्यासस्य 6/1 त्यागस्य 6/1 0 तत्त्वम् 2/1 पृथक् 0 वेदितुम् 0 इच्छामि I/1

Hṛṣīkeśa (हृषीकेश S/1) ! The slayer of Keśī (केशिनिषूदन S/1) ! The mighty armed (महाबाहो S/1) ! I want (इच्छामि I/1) to know (वेदितुम् 0) distinctly (पृथक् 0) the truth (तत्त्वम् 2/1) of sannyāsa (संन्यासस्य 6/1) and ( 0) tyāga (त्यागस्य 6/1).

 

 

संन्यासस्य 6/1 संन्यास-शब्दार्थस्य इत्येतत् , हे महाबाहो S/1, तत्त्वम् 2/1 तस्य भावः तत्त्वम् , याथात्म्यम् इत्येतत् , इच्छामि I/1 वेदितुम् 0 ज्ञातुम् , त्यागस्य 6/1 0 त्याग-शब्दार्थस्य इत्येतत् , हृषीकेश S/1, पृथक् 0 इतरेतर-विभागतः केशिनिषूदन S/1 केशिनामा हयच्छद्मा कश्चित् असुरः तं निषूदितवान् भगवान् वासुदेवः, तेन तन्नाम्ना सम्बोध्यते अर्जुनेन ॥ १८.१॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.