Thursday, November 13, 2025

18th Chapter 4th Sloka

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८.४ ॥

 

niścayaṃ śṛṇu me tatra tyāge bharatasattama |

tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || 18.4 ||

 

निश्चयम् 2/1 शृणु I/1 मे 6/1 तत्र 0 त्यागे 7/1 भरतसत्तम S/1

त्यागः 1/1 हि 0 पुरुषव्याघ्र S/1 त्रिविधः 1/1 सम्प्रकीर्तितः 1/1॥ १८.४ ॥

 

 

·       निश्चयम् [niścayam] = ascertained opinion = निश्चय (m.) + कर्मणि to शृणु 2/1

·       शृणु [śṛṇu] = listen = श्रु (1P) to listen + लोट्/कर्तरि/II/1

·       मे [me] = of me = अस्मद् (pron.) + सम्बन्धे to (वचनात्) 6/1

·       तत्र [tatra] = in that (त्यागे) = अव्ययम्

·       त्यागे [tyāge] = in renunciation = त्याग (m.) + अधिकरणे 7/1

·       भरतसत्तम [bharatasattama] = O most mature among the Bharata family! = भरतसत्तम (m.) + म्बोधने 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + कर्तरि to (भवति) 1/1

·       हि [hi] = indeed = अव्ययम्

·       पुरुषव्याघ्र [puruṣavyāghra] = O tiger among men! = पुरुषव्याघ्र (m.) + म्बोधने 1/1

·       त्रिविधः [trividhaḥ] = three-fold = त्रिविध (m.) + adj. to त्यागः 1/1

·       सम्प्रकीर्तितः [samprakīrtitaḥ] = is well stated = सम्प्रकीर्तित (m.) + S.C. to त्यागः 1/1,

o   सम् + कॄत् (10U) to glorify + क्त (कर्मणि)

 

 

Arjuna, the most mature among the Bharata family! The tiger among men! Listen to my ascertained opinion about this renunciation. Renunciation is well stated as three-fold.

 

Sentence 1:

पुरुषव्याघ्र S/1 तत्र 0 त्यागे 7/1 मे 6/1 निश्चयम् 2/1 शृणु I/1 भरतसत्तम S/1

Arjuna, the most mature among the Bharata family (भरतसत्तम S/1) ! The tiger among men (पुरुषव्याघ्र S/1) ! Listen to (शृणु I/1) My (मे 6/1) ascertained opinion (निश्चयम् 2/1) about this renunciation (तत्र 0 त्यागे 7/1).

 

Sentence 2:

त्यागः 1/1 हि 0 त्रिविधः 1/1 सम्प्रकीर्तितः 1/1

Renunciation (त्यागः 1/1 हि 0) is well stated (सम्प्रकीर्तितः 1/1) as three-fold (त्रिविधः 1/1).

 

 

निश्चयम् 2/1 शृणु I/1 अवधारय मे 6/1 मम वचनात् ; तत्र 0 त्यागे 7/1 त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम S/1 भरतानां साधुतम । त्यागः 1/1 हि 0, त्यागसंन्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आह त्यागो हि इति । पुरुषव्याघ्र S/1, त्रिविधः 1/1 त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः 1/1 शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.