यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८.५ ॥
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat |
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām || 18.5 ||
यज्ञदानतपःकर्म 1/1 न 0 त्याज्यम् 1/1 कार्यम् 1/1 एव 0 तत् 1/1 ।
यज्ञः 1/1 दानम् 1/1 तपः 1/1 च 0 एव 0 पावनानि 1/3 मनीषिणाम् 6/3 ॥ १८.५ ॥
· यज्ञदानतपःकर्म [yajñadānatapaḥkarma] = an action that is ritual, charity, or religious discipline = यज्ञदानतपःकर्म (n.) + कर्तरि to (भवति) 1/1
· न [na] = not = अव्ययम्
· त्याज्यम् [tyājyam] = to be given up = त्याज्य (n.) + S.C. to यज्ञदानतपःकर्म 1/1
o त्यज् (1P) + य (कर्मणि)
· कार्यम् [kāryam] = to be done = कार्य (n.) + S.C. to यज्ञदानतपःकर्म 1/1
o कृ (8U) + य (कर्मणि)
· एव [eva] = indeed = अव्ययम्
· तत् [tat] = that = तद् (pron.); referring to यज्ञदानतपःकर्म + कर्तरि to कार्यम् 1/1
· यज्ञः [yajñaḥ] = ritual = यज्ञ (m.) + कर्तरि to (भवन्ति) 1/1
· दानम् [dānam] = charity = दान (m.) + कर्तरि to (भवन्ति) 1/1
· तपः [tapaḥ] = religious discipline = तपस् (n.) + कर्तरि to (भवन्ति) 1/1
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· पावनानि [pāvanāni] = purifying = पावन (n.) + S.C. to यज्ञः दानम् and तपः 1/3
· मनीषिणाम् [manīṣiṇām] = for the discriminative = मनीषिन् (m.) + सम्बन्धे to पावनानि 6/3
An action that is a ritual, charity, or religious discipline is not to be given up; that is indeed to be done. Ritual, charity, and religious discipline are indeed purifying for those who are discriminative.
Sentence 1:
यज्ञदानतपःकर्म 1/1 न 0 त्याज्यम् 1/1, तत् 1/1 कार्यम् 1/1 एव 0 ।
An action that is a ritual, charity, or religious discipline (यज्ञदानतपःकर्म 1/1) is not (न 0) to be given up (त्याज्यम् 1/1); that (तत् 1/1) is indeed (एव 0) to be done (कार्यम् 1/1).
Sentence 2:
यज्ञः 1/1 दानम् 1/1 तपः 1/1 च 0 मनीषिणाम् 6/3 पावनानि 1/3 एव 0॥
Ritual (यज्ञः 1/1), charity (दानम् 1/1), and (च 0) religious discipline (तपः 1/1) are indeed (एव 0) purifying (पावनानि 1/3) for those who are discriminative (मनीषिणाम् 6/3).
यज्ञः 1/1 दानम् 1/1 तपः 1/1 इत्येतत् त्रिविधं कर्म न 0 त्याज्यम् 1/1 न त्यक्तव्यम् , कार्यम् 1/1 करणीयम् एव 0 तत् 1/1। कस्मात् ? यज्ञः 1/1 दानम् 1/1 तपः 1/1 च 0 एव 0 पावनानि 1/3 विशुद्धिकराणि मनीषिणाम् 6/3 फलानभिसन्धीनाम् इत्येतत् ॥ १८.५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.