Saturday, November 29, 2025

18th Chapter 10th Sloka

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ १८.१०॥

 

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |

tyāgī sattvasamāviṣṭo medhāvī cchinnasaṃśayaḥ || 18.10||

 

0 द्वेष्टि III/1 अकुशलम् 2/1 कर्म 2/1 कुशले 7/1 0 अनुषज्जते III/1

त्यागी 1/1 सत्त्व-समाविष्टः 1/1 मेधावी 1/1 च्छिन्नसंशयः 1/1 ॥ १८.१०॥

 

 

·       न [na] = not = अव्ययम्

·       द्वेष्टि [dveṣṭi] = despises = द्विष् (2P) to hate + लट्/कर्तरि/III/1

·       अकुशलम् [akuśalam] = unpleasant (action) = अकुशल (n.) + adj. to कर्म 2/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to द्वेष्टि 2/1

·       कुशले [kuśale] = in auspicious (action) = कुशल (n.) + अधिकरणे to अनुषज्जते 7/1

·       न [na] = not = अव्ययम्

·       अनुषज्जते [anuṣajjate] = clings = अनु + सज् (1A) to cling, attach + लट्/कर्तरि/III/1

·       त्यागी [tyāgī] = the renunciate  = त्यागिन् (m.) + कर्तरि to द्वेष्टि and अनुषज्जते 1/1

·       सत्त्वसमाविष्टः [sattvasamāviṣṭaḥ] = endowed with purity = सत्त्वसमाविष्ट (m.) + adj. to त्यागी 1/1

·       मेधावी [medhāvī] = one who has discriminative knowledge = मेधाविन् (m.) + adj. to त्यागी 1/1

·       छिन्नसंशयः [chinnasaṃśayaḥ] = whose doubts are cut off = छिन्नसंशय (m.) + adj. to  त्यागी 1/1

 

 

 

The renunciate (of the results of actions), (being) the one who is endowed with a pure mind, (thereafter being) the one who has discriminative knowledge and whose doubts are gone, does not despise unpleasant (to be done) karma, nor does he cling to auspicious karma.

 

 

 

Sentence 1:

त्यागी 1/1 सत्त्व-समाविष्टः 1/1 मेधावी 1/1 च्छिन्नसंशयः 1/1 अकुशलम् 2/1 कर्म 2/1 0 द्वेष्टि III/1 कुशले 7/1 0 अनुषज्जते III/1

The renunciate (त्यागी 1/1) (of the results of actions), (being) the one who is endowed with a pure mind (सत्त्व-समाविष्टः 1/1), (thereafter being) the one who has discriminative knowledge (मेधावी 1/1) and whose doubts are gone (च्छिन्नसंशयः 1/1), does not ( 0) despise (द्वेष्टि III/1) unpleasant (अकुशलम् 2/1) (to be done) karma (कर्म 2/1), nor ( 0) does he cling (अनुषज्जते III/1) to auspicious karma (कुशले 7/1).

 

 

यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं च नित्यं कर्म करोति, तस्य फलरागादिना अकलुषीक्रियमाणम् अन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति । तत् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति । तस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्य आत्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठा स्यात् , तत् वक्तव्यमिति आह

0 द्वेष्टि III/1 अकुशलम् 2/1 अशोभनं काम्यं कर्म 2/1, शरीरारम्भद्वारेण संसारकारणम् , “किमनेन ? “ इत्येवम् । कुशले 7/1 शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन मोक्षकारणम् इदम्इत्येवं 0 अनुषज्जते III/1 अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी 1/1 पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते सत्त्व-समाविष्टः 1/1 यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी 1/1 मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः 1/1 छिन्नः अविद्याकृतः संशयः यस्य आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , न अन्यत् किञ्चित्इत्येवं निश्चयेन च्छिन्नसंशयः ॥

यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १८.१० ॥

 

 

 

18th Chapter 9th Sloka

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८.९ ॥

 

kāryamityeva yatkarma niyataṃ kriyate'rjuna |

saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || 18.9 ||

 

कार्यम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 क्रियते III/1 अर्जुन S/1

सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 0 एव 0 सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1॥ १८.९ ॥

 

 

·       कार्यम् [kāryam] = to be done = कार्य (n.) + कर्तरि to (भवति) 1/1

·       इति [iti] = thus = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       यत् [yat] = that which = यद् (pron.) + adj. to कर्म 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1

·       नियतम् [niyatam] = enjoined = नियत (n.) + adj. to कर्म 1/1

·       क्रियते [kriyate] = is done = कृ (8U) to do + लट्/कर्मणि/III/1

·       अर्जुन [arjuna] = O Arjuna = अर्जुन (m.) + संबोधने 1/1

·       सङ्गम् [saṅgam] = attachment = सङ्ग (m.) + कर्मणि to त्यक्त्वा 2/1

·       त्यक्त्वा [tyaktvā] = having given up = अव्ययम्

o   त्यज् (1P) to give up + क्त्वा

·       फलम् [phalam] = result = फल (n.) + कर्मणि to त्यक्त्वा 2/1

·       च [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       सः [saḥ] = that (renunciation) = तद् (pron.) + adj. to त्यागः 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + कर्तरि to (भवति) 1/1

·       सात्त्विकः [sāttvikaḥ] = sāttvika = सात्त्विक (m.) + S.C. to त्यागः 1/1

·       मतः [mataḥ] = is considered = मत (m.) + S.C. to त्यागः S.C. to त्यागः 1/1

o   मन् (4P) to think + क्त (कर्मणि)

 

 

“It is to be done,” thinking thus when only the enjoined karma is done, giving up attachment and result, Arjuna! it is considered to be a sāttvika renunciation.

 

 

Sentence 1:

कार्यम् 1/1 इति 0 सङ्गम् 2/1 फलम् 2/1 0 एव 0 त्यक्त्वा 0 यत् 1/1 नियतम् 1/1 कर्म 1/1 एव 0 क्रियते III/1 अर्जुन S/1

“It is to be done (कार्यम् 1/1),” thinking thus (इति 0) when only (एव 0) the enjoined (यत् 1/1 नियतम् 1/1) karma (कर्म 1/1) is done (क्रियते III/1), giving up (त्यक्त्वा 0) attachment (सङ्गम् 2/1) and ( 0 एव 0) result (फलम् 2/1), Arjuna (अर्जुन S/1)!

 

Sentence 2:

सः 1/1 त्यागः 1/1 सात्त्विकः 1/1 मतः 1/1

It (सः 1/1) is considered (मतः 1/1) to be a sāttvika (सात्त्विकः 1/1) renunciation (त्यागः 1/1).

 

 

 

कः पुनः सात्त्विकः त्यागः इति, आह

कार्यम् 1/1 कर्तव्यम् इति 0 एव 0 यत् 1/1 कर्म 1/1 नियतम् 1/1 नित्यं क्रियते III/1 निर्वर्त्यते हे अर्जुन S/1, सङ्गम् 2/1 त्यक्त्वा 0 फलम् 2/1 0 एव 0 । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति फलं त्यक्त्वाइत्यनेन । अतः साधु उक्तम् सङ्गं त्यक्त्वा फलं चइति । सः 1/1 त्यागः 1/1 नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः 1/1 सत्त्वनिर्वृत्तः मतः 1/1 अभिप्रेतः ॥

ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः । तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते स त्यागः सात्त्विको मतःइति ॥ १८.९ ॥

 

18th Chapter 8th Sloka

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८.८ ॥

 

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |

sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || 18.8 ||

 

दुःखम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 2/1 काय-क्लेश-भयात् 5/1 त्यजेत् III/1

सः 1/1 कृत्वा 0 राजसम् 2/1 त्यागम् 2/1 0 एव 0 त्याग-फलम् 2/1 लभेत् III/1॥ १८.८ ॥

 

 

·       दुःखम् [duḥkham] = painful = दुःख (n.) + S.C. to (कर्म)1/1

·       इति [iti] = thus = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       यत् [yat] = that which = यद् (pron.) + adj. to (कर्म) 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to त्यजेत् 2/1

·       काय-क्लेश-भयात् [kāya-kleśa-bhayāt] = out of fear of affliction to the body = कायक्लेशभय (n.) + हेतौ to त्यजेत् 5/1

·       त्यजेत् [tyajet] = one may give up = त्यज् (1P) to abandon + विधिलिङ्/कर्तरि/III/1

·       सः [saḥ] = he = तद् (pron.) + कर्तरि to लभेत् 1/1

·       कृत्वा [kṛtvā] = having done = अव्ययम्

o   कृ (8U) to do + क्त्वा

·       राजसम् [rājasam] = rājasika = राज(m.) + adj. to त्यागम् 2/1

·       त्यागम् [tyāgam] = renunciation = त्याग (m.) + कर्मणि 2/1

·       न [na] = not = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       त्यागफलम् [tyāga-phalam] = fruit of renunciation = त्यागफल (n.) + कर्मणि 2/1

·       लभेत् [labhet] = would obtain = लभ् (1A) to obtain + विधिलिङ्/कर्तरि/III/1

 

 

One may give up the karma as indeed painful out of fear of affliction to one’s physical body. Having done that rājasika renunciation, one would certainly not gain the result of renunciation.

 

Sentence 1:

यत् 1/1 दुःखम् 1/1 इति 0 काय-क्लेश-भयात् 5/1 एव 0 (तत् 2/1) कर्म 2/1 त्यजेत् III/1

One may give up (त्यजेत् III/1) the karma (कर्म 2/1) as (यत् 1/1) indeed (एव 0) painful (दुःखम् 1/1) out of fear of affliction to one”s physical body (काय-क्लेश-भयात् 5/1).

 

 

 

Sentence 2:

सः 1/1 राजसम् 2/1 त्यागम् 2/1 कृत्वा 0 त्याग-फलम् 2/1 0 एव 0 लभेत् III/1

Having done (कृत्वा 0) that rājasika (राजसम् 2/1) renunciation (त्यागम् 2/1), one (सः 1/1) would certainly (एव 0) not ( 0) gain (लभेत् III/1) the result of renunciation (त्याग-फलम् 2/1).

 

 

किंच

दुःखम् 1/1 इति 0 एव 0 यत् 1/1 कर्म 2/1 काय-क्लेश-भयात् 5/1 शरीर-दुःखभयात् 5/1 त्यजेत् III/1, सः 1/1 कृत्वा 0 राजसम् 2/1 रजोनिर्वर्त्यम् 2/1 त्यागम् 2/1 0 एव 0 त्याग-फलम् 2/1 ज्ञानपूर्वकस्य 6/1 सर्वकर्म-त्यागस्य 6/1 फलम् 2/1 मोक्षाख्यम् 2/1 0 लभेत् III/1 नैव 0 लभेत III/1॥ १८.८॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.