Tuesday, December 1, 2015

3rd Chapter 16th Sloka

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३.१६॥

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3.16||

एवम् 0 प्रवर्तितम् 2/1 चक्रम् 2/1 0 अनुवर्तयति III/1 इह 0 यः 1/1
अघायुः 1/1 इन्द्रियारामः 1/1 मोघम् 0 पार्थ 8/1 सः 1/1 जीवति III/1 ॥३.१६॥

·         एवम् [evam] = in this manner = अव्ययम्
·         प्रवर्तितम् [pravartitam] = already in motion = प्रवर्तित (m.) + adj. to चक्रम् 2/1
·         चक्रम् [cakram] = cosmic wheel = चक्र (m.) + कर्मणि to अनुवर्तयति 2/1
·         [na] = not = अव्ययम्
·         अनुवर्तयति [anuvartayati] = follow = अनु + वृत् + णिच् to follow + लट्/कर्तरि/III/1
·         इह [iha] = here = अव्ययम्
·         यः [yaḥ] = one who = यद् (pron. m.) + 1/1
·         अघायुः [aghāyuḥ] = (one who) lives in sin = अघायु (m.) + 1/1
o   अघम् आयुः यस्य सः अघायुः (116B)
·         इन्द्रियारामः [indriyārāmaḥ] = given only on the pleasures of the senses = इन्द्रियाराम (m.) + 1/1
·         मोघम् [mogham] = wastefully = अव्ययम्
·         पार्थ [pārtha] = Oh! Arjuna = पार्थ (m.) + सम्बोधने 1/1
·         सः [saḥ] = he = तद् (m.) + कर्तरि to जीवति 1/1
·         जीवति [jīvati] = lives = जीव् to live+ लट्/कर्तरि/III/1


Oh! Arjuna! A person who does not live here in this life, according to the cosmic wheel that is already set in motion in this manner, and lives in sin given only on the pleasures of the senses, lives wastefully.


Sentence 1:
यः 1/1 इह 0 एवम् 0 प्रवर्तितम् 2/1 चक्रम् 2/1 0 अनुवर्तयति III/1
सः 1/1 अघायुः 1/1 इन्द्रियारामः 1/1 मोघम् 0 जीवति III/1 पार्थ 8/1 ॥३.१६॥
Oh! Arjuna! (पार्थ 8/1) A person who (यः 1/1) does not ( 0) live (अनुवर्तयति III/1) here in this life (इह 0), according to the cosmic wheel (चक्रम् 2/1) that is already set in motion (प्रवर्तितम् 2/1) in this manner (एवम् 0), and lives in sin (अघायुः 1/1) given only on the pleasures of the senses (इन्द्रियारामः 1/1), lives (सः 1/1 जीवति III/1) wastefully (मोघम् 0).



एवम् 0 इत्थम् 0 ईश्वरेण 3/1 वेद-यज्ञ-पूर्वकम् 2/1 जगत् 2/1 चक्रम् 2/1 प्रवर्तितम् 2/1 0 अनुवर्तयति III/1 इह 0 लोके 7/1 यः 1/1 कर्मणि 7/1 अधिकृतः 1/1 सन् 1/1 अघायुः 1/1 [अघम् 1/1 = पापम् 1/1 आयुः 1/1 = जीवनम् 1/1 यस्य 6/1 सः 1/1 अघायुः 1/1, पापजीवनः 1/1 इति 0 यावत् 0]इन्द्रियारामः 1/1 इन्द्रियैः 3/3 आरामः 1/1 आरमणम् 1/1 आक्रीडा 1/1 विषयेषु 7/3 यस्य 6/1 सः 1/1 इन्द्रियारामः 1/1 मोघम् 0 वृथा 0 हे 0 पार्थ 8/1, सः 1/1 जीवति III/1
तस्मात् 5/1 अज्ञेन 3/1 अधिकृतेन 3/1 कर्तव्यम् 1/1 एव 0 कर्म 1/1 इति 0 प्रकरणार्थः 1/1

प्राक् 0 आत्म-ज्ञान-निष्ठा-योग्यता-प्राप्तेः 5/1 तादर्थ्येन 3/1 कर्मयोगानुष्ठानम् 1/1 अधिकृतेन 3/1 अनात्मज्ञेन 3/1 कर्तव्यम् 1/1 एव 0 इति 0 एतत् 1/1 ' कर्मणामनारम्भात्' (.) इति अतः आरभ्य 0 'शरीरयात्रापि ते प्रसिध्येदकर्मणः' (.) इति एवमन्तेन 3/1 प्रतिपाद्य 0, 'यज्ञार्थात् कर्मणोऽन्यत्र' (.) इत्यादिना 'मोघं पार्थ जीवति' (.१६) इत्येवमन्तेन 3/1 अपि 0 ग्रन्थेन 3/1 प्रासङ्गिकम् 1/1 अधिकृतस्य 6/1 अनात्मविदः 6/1 कर्मानुष्ठाने 7/1 बहु 0 कारणम् 1/1 उक्तम् 1/1 तदकरणे 7/1 0 दोषसंकीर्तनम् 1/1 कृतम् 1/1
            Before gaining the eligibility for आत्मज्ञाननिष्ठा, for gaining that, pursuit of कर्मयोग has to be undertaken by a person who is eligible to perform, and who is yet to gain the knowledge. Having shown this vision from “न कर्मणामनारम्भात्” (3.4) to “शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः” (3.8), by the section from “यज्ञार्थात् कर्मणोऽन्यत्र” (3.9) to “मोघं पार्थ स जीवति” (3.16) many reasons for the pursuit of action for an eligible person without knowledge were told contextually. When that pursuit of action is not done, adversity was pointed.

1 comment:

  1. This comment has been removed by a blog administrator.

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.