Monday, November 24, 2014

1st Chapter 41st Sloka

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥४१॥

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||41||

अधर्माभिभवात् 5/1 कृष्ण S/1 प्रदुष्यन्ति III/3 कुलस्त्रियः 1/3
स्त्रीषु 7/3 दुष्टासु 7/3 वार्ष्णेय S/1 जायते III/1 वर्णसङ्करः 1/1 ॥४१॥

·       अधर्माभिभवात् [adharmābhibhavāt] = due to increase of adharma = अधर्माभिभव (m.) + हेतौ 5/1
o   अधर्मस्य (of adharma) अभिभवः (overpowering) अधर्माभिभवः । षष्ठीतत्पुरुषसमासः
·       कृष्ण [kṛṣṇa] = Kṛṣṇa = कृष्ण + सम्बोधने 1/1
·       प्रदुष्यन्ति [praduṣyanti] = will be given to improper ways = प्र + दुष् to be corrupted + लृट्/कर्तरि/III/3
·       कुलस्त्रियः [kulastriyaḥ] = the women in the family = कुलस्त्री (f.) + 1/3
o   कुलस्य (of the family) स्त्रियः (women) कुलस्त्रियः । षष्ठीतत्पुरुषसमासः
·       स्त्रीषु [strīṣu] = when women are = स्त्री (f.) + सति सप्तमी 7/3
·       दुष्टासु [duṣṭāsu] = corrupted = स्त्री (f.) + सति सप्तमी 7/3
·       वार्ष्णेय [vārṣṇeya] = Vārṣṇeya (Kṛṣṇa) = वार्ष्णेय + सम्बोधने 1/1
o   वृष्णिवंशप्रसूतः, वृष्णेः अपत्यम् वार्ष्णेयः । Descendant of Vṛṣṇi clan
·       जायते [jāyate] = is born = जन् (4A) to be born + लट्/कर्तरि/III/1
·       वर्णसङ्करः [varṇasaṅkaraḥ] = confusion in one’s duty = वर्णसङ्कर + कर्तरि to जायते 1/1
o   नि + वृत् to avoid + तुमुँन्
                   

Sentence 1:
कृष्ण S/1 अधर्माभिभवात् 5/1 कुलस्त्रियः 1/3 प्रदुष्यन्ति III/3
O Kṛṣṇa (कृष्ण S/1) ! Due to the increase of adharma (अधर्माभिभवात् 5/1), the women in the family (कुलस्त्रियः 1/3) will be given to improper ways (प्रदुष्यन्ति III/3).

Sentence 2:
वार्ष्णेय S/1 स्त्रीषु 7/3 दुष्टासु 7/3 वर्णसङ्करः 1/1 जायते III/1 ॥४१॥
O Vārṣṇeya (वार्ष्णेय S/1) ! When the women (स्त्रीषु 7/3) are corrupt (दुष्टासु 7/3), the confusion of the society (वर्णसङ्करः 1/1) will be born (जायते III/1).

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.