Wednesday, October 15, 2014

1st Chapter 9th Sloka

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

अन्ये 1/3 0 बहवः 1/3 शूराः 1/3 मदर्थे 7/1 त्यक्तजीविताः 1/3
नानाशस्त्रप्रहरणाः 1/3 सर्वे 1/3 युद्धविशारदाः 1/3 ॥१-९॥

·         अन्ये [anye] = others = अन्य (pron. m.) + adj. to शूराः 1/3
·         [ca] = and = अव्ययम्
·         बहवः [bahavaḥ] = many = बहु (m.) + adj. to शूराः 1/3
·         शूराः [śūrāḥ] = warriors = शूर (m.) + कर्तरि to [सन्ति] 1/3
·         मदर्थे [madarthe] = for my sake = मदर्थ (m.) + निमित्ते 7/1
o   मम अर्थः मदर्थः । (6T) । तस्मिन् निमित्ते मदर्थे
·         त्यक्तजीविताः [tyaktajīvitāḥ] = those whose lives are given up = त्यक्तजीवित (m.) + adj. to शूराः 1/3
o   त्यक्ताः (given up) जीविताः (lives) यैः (by them) ते त्यक्तजीविताः । बहुव्रीहिसमासः 11B3
·         नानाशस्त्रप्रहरणाः [nānāśastrapraharaṇāḥ] = having many kinds of weapons = नानाशस्त्रप्रहरण (m.) + adj. to शूराः 1/3
o   नानाविधानि (various) शस्त्राणि (weapons used in hand) प्रहरणानि (weapons) येषां (of them) ते नानाशस्त्रप्रहरणाः। बहुव्रीहिसमासः 11B6
·         सर्वे [sarve] = all = सर्व (pron. m.) + adj. to युद्धविशारदाः 1/3
·         युद्धविशारदाः [yuddhaviśāradāḥ] = experts in warfare = युद्धविशारद (m.) + adj. to शूराः 1/3
o   युद्धे (in warfare) विशारदाः (expert) । सप्तमीतत्पुरुषसमासः । 7T (not in the सूत्रम्)
॥१-९॥


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.