Monday, October 27, 2014

1st Chapter 17th Sloka

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥

 

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |

dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

 

काश्यः 1/1 0 परमेष्वासः 1/1 शिखण्डी 1/1 0 महारथः 1/1

धृष्टद्युम्नः 1/1 विराटः 1/1 0 सात्यकिः 1/1 0 अपराजितः 1/1 ॥१-१७॥              

 

·       काश्यः [kāśyaḥ] = Kāśya, a king of Kāśī = काश्य + कर्तरि of [दध्मुः] 1/1

·       [ca] = and = अव्ययम्

·       परमेष्वासः [parameṣvāsaḥ] = one who has a great bow = परमेष्वास + adj. to काश्यः 1/1

o   इषुः (arrow) अस्यते (is thrown) अस्मिन् (in which) इति इष्वासं धनुः (bow) UT

o   परमं (great) इष्वासं (bows) यस्य (whose) सः परमेष्वासः 11B6

·       शिखण्डी [śikhaṇḍī] = Śikhaṇḍin = शिखण्डिन् + कर्तरि of [दध्मुः] 1/1

o   शिखण्दः (= शिखा, the taft of hair of Hindu man) अस्य अस्ति इति शिखण्डी । इनिँ

·       [ca] = and = अव्ययम्

·       महारथः [mahārathaḥ] = the man of great valour = महारथ + adj. to शिखण्डी 1/1

·       धृष्टद्युम्नः [dhṛṣṭadyumnaḥ] = Dhṛṣṭadyumna, a commander in chief of Pāṇḍava’s army, a brother of Draupadī = धृष्टद्युम्न + कर्तरि of [दध्मुः] 1/1

·       विराटः [virāṭaḥ] = Virāṭa = विराट + कर्तरि of [दध्मुः] 1/1

·       सात्यकिः [sātyakiḥ] = Sātyaki = सात्यकि + कर्तरि of [दध्मुः] 1/1

·       [ca] = and = अव्ययम्

·       अपराजितः [aparājitaḥ] = unsurpassed = अपराजित + adj. to सात्यकिः 1/1

 

The king of Kāśī (काश्यः 1/1 0), and expert archer (परमेष्वासः 1/1), Śikhaṇī (शिखण्डी 1/1 0) of great valour (महारथः 1/1), Dhṛṣṭadumna (धृष्टद्युम्नः 1/1) and ( 0)Virāṭa (विराटः 1/1), and ( 0) the unsurpassed (अपराजितः 1/1) Sātyaki (सात्यकिः 1/1)

 

All the words are connected to the next verse.

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.