Friday, August 23, 2024

9th Chapter 34th Sloka

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९.३४ ॥

 

manmanā bhava madbhakto madyājī māṃ namaskuru |

māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 9.34 ||

 

मन्मनाः 1/1 भव II/1 मद्भक्तः 1/1 मद्याजी 1/1 माम् 2/1 नमस्कुरु II/1

माम् 2/1 एव 0 एष्यसि II/1 युक्त्वा 0 एवम् 0 आत्मानम् 2/1 मत्परायणः 1/1 ॥ ९.३४ ॥

 

·       मन्मनाः [manmanāḥ] = one whose mind is commited to me = मन्मनस् m. + S.C. to [त्वम्] 1/1

o   मयि मनः यस्य सः मन्मनाः (716B) ।

मद् + मनस्  7.2.98 प्रत्ययोत्तरपदयोश्च । ~ त्वमावेकवचने मपर्यन्तस्य युष्मदस्मदोः

मन्मनस्                     8.4.45 यरोऽनुनासिकेऽनुनासिको वा ।
मन्मनस्
+ सुँ 1/1

मन्मनस्                     6.1.68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । ~ लोपः

मन्मनास्                    6.4.14 अत्वसन्तस्य चाधातोः । ~ उपधायाः दीर्घः अङ्गस्य असम्बुद्धौ सौ

मन्मनारुँ                    8.2.66 ससजुषो रुः ।

मन्मनाः                     8.3.15 खरवसानयोर्विसर्जनीयः । ~ रः पदस्य

·       भव [bhava] = may you become = भू to be + लोट्/कर्तरि/II/1

·       मद्भक्तः [madbhaktaḥ] = one who is devoted to me = मद्भक्त m. + S.C. to [त्वम्] 1/1

o   मम भक्तः मद्भक्तः (6T) । (7.2.98 प्रत्ययोत्तरपदयोश्च ।)

·       मद्याजी [madyājī] = one who offers rituals onto me = + 1/1

o   मां यजते तच्छील्येन ।
अस्मद् + यज् + णिनिँ   3.2.78    सुप्यजातौ णिनिस्ताच्छील्ये  

·       माम् [mām] = me = अस्मद् m. + कर्मणि to नमस्कुरु 2/1

·       नमस्कुरु [namaskuru] = may you surrender = नमस् + कृ (8U) + लोट्/कर्तरि/II/1

o   नमस्, counted in साक्षात्प्रभृति-गण, and placed before कृ-धातु, gains गति-संज्ञा by 1.4.74 साक्षात्प्रभृतीनि च । ~ गतिः विभाषा कृञ्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to व्यपाश्रित्य 2/1

·       एव [eva] = alone = अव्ययम्

·       एष्यसि [eṣyasi] = you will reach = इण् गतौ (2P) to go, to reach + लृट्/कर्तरि/II/1

·       युक्त्वा [yuktvā] = having prepared = अव्ययम्

o   युज् + क्त्वा

·       एवम् [evam] = in this way = अव्ययम्

·       आत्मानम् [ātmānam] = yourself = आत्मन् (m.) + कर्मणि to युक्त्वा 2/1

·       मत्परायणः [matparāyaṇaḥ] = one for whom I am the ultimate end = मत्परायण m. + adj. to [त्वम्] 1/1

o   अहं परायणम् यस्य सः (116B) ।

 

 

May you become one whose mind is commited to me, who is devoted to me, who offers rituals onto me and may you surrender to me. Having yourself prepared in this way and being one for whom I am the ultimate end, you will reach me, the self alone.

 

Sentence 1:

मन्मनाः 1/1 मद्भक्तः 1/1 मद्याजी 1/1 भव II/1 माम् 2/1 नमस्कुरु II/1

May you become (भव II/1) one whose mind is commited to me (मन्मनाः 1/1), who is devoted to me (मद्भक्तः 1/1), who offers rituals onto me (मद्याजी 1/1) and may you surrender (नमस्कुरु II/1) to me (माम् 2/1).

 

Sentence 2:

आत्मानम् 2/1 एवम् 0 युक्त्वा 0 मत्परायणः 1/1 माम् 2/1 एव 0 एष्यसि II/1 ॥ ९.३४ ॥

Having yourself (आत्मानम् 2/1) prepared (युक्त्वा 0) in this way (एवम् 0) and being one for whom I am the ultimate end (मत्परायणः 1/1), you will reach (एष्यसि II/1) me (माम् 2/1), the self alone (एव 0).

 

कथम्

मयि वासुदेवे मनः यस्य तव स त्वं मन्मनाः भव । तथा मद्भक्तः भव मद्याजी मद्यजनशीलः भव । माम् एव च नमस्कुरुमाम् एव ईश्वरम् एष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम् । एवम् आत्मानम् , अहं हि सर्वेषां भूतानाम् आत्मा, परा च गतिः, परम् अयनम् , तं माम् एवंभूतम् , एष्यसि इति अतीतेन सम्बन्धः, मत्परायणः सन् इत्यर्थः ॥ ३४ ॥

 

 

Thursday, August 22, 2024

9th Chapter 33rd Sloka

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९.३३ ॥

 

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |

anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 9.33 ||

 

किम् 0 पुनः 0 ब्राह्मणाः 1/3 पुण्याः 1/3 भक्ताः 1/3 राजर्षयः 1/3 तथा 0

अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 इमम् 2/1 प्राप्य 0 भजस्व II/1 माम् 2/1 ॥ ९.३३ ॥

 

·       किम् [kim] = what = अव्ययम्

·       पुनः [punaḥ] = again = अव्ययम्

·       ब्राह्मणाः [brāhmaṇāḥ] = brāhmanas = ब्राह्मण m. + कर्तरि to [सन्ति] 1/3

·       पुण्याः [puṇyāḥ] = those who have fortunate births = पुण्य m. + S.C. to ब्राह्मणाः 1/3

o   पुण्यम् एषाम् अस्ति इति पुण्याः ।

पुण्य + सुँ + अच्                       5.2.127 अर्शआदिभ्योऽच ।

·       भक्ताः [bhaktāḥ] = those who are devoted = भक्त (m.) + S.C. to ब्राह्मणाः 1/3

·       राजर्षयः [rājarṣayaḥ] = the sage-kings = राजर्षि (m.) + कर्तरि to [सन्ति] 1/3

o   राजानः च ऋषयः च राजर्षयः (KT) ।

·       तथा [tathā] = so too = अव्ययम्

·       अनित्यम् [anityam] = non-eternal = अनित्य m. + adj. to लोकम् 2/1

·       असुखम् [asukham] = that which has little happiness = असुख m. + adj. to लोकम् 2/1

o   न सुखं विद्यते अस्मिन् इति असुखः (NB) लोकः । (अल्पार्थे नञ्)

·       लोकम् [lokam] = the world = लोक (m.) + कर्मणि to प्राप्य 2/1

·       इमम् [imam] = this = इदम् m. + adj. to लोकम् 2/1

·       प्राप्य [prāpya] = having gained = अव्ययम्

·       भजस्व [bhajasva] = seek = भज् (1A) + लोट्/कर्तरि/II/1

·       माम् [mām] = me = अस्मद् m. + कर्मणि to भजस्व 2/1

 

 

Then what to talk of brāhmanas who have fortunate births and are devoted, so too, the sage-kings (kṣatriyas)? Having gained this world, which is non-eternal and of little happiness, may you seek me.

 

Sentence 1:

किम् 0 पुनः 0 पुण्याः 1/3 भक्ताः 1/3 ब्राह्मणाः 1/3 तथा 0 राजर्षयः 1/3

Then (पुनः 0) what to talk of (किम् 0) brāhmanas (ब्राह्मणाः 1/3) who have fortunate births (पुण्याः 1/3) and are devoted (भक्ताः 1/3), so too (तथा 0), the sage-kings (राजर्षयः 1/3) (kṣatriyas)?

 

Sentence 2:

इमम् 2/1 अनित्यम् 2/1 असुखम् 2/1 लोकम् 2/1 प्राप्य 0 माम् 2/1 भजस्व II/1 ॥ ९.३३ ॥

Having gained (प्राप्य 0) this (इमम् 2/1) world (लोकम् 2/1), which is non-eternal (अनित्यम् 2/1) and of little happiness (असुखम् 2/1), may you seek (भजस्व II/1) me (माम् 2/1).

 

 

किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा । राजानश्च ते ऋषयश्च राजर्षयः । यतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.