यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥
yastvindriyāṇi manasā niyamyārabhate:'rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3.7||
यः 1/1 तु 0 इन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन S/1 ।
कर्मेन्द्रियैः 3/3 कर्मयोगम् 2/1 असक्तः 1/1 सः 1/1 विशिष्यते III/1 ॥३.७॥
· यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आरभते 1/1
· तु [tu] = whereas = अव्ययम्
· इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) + 2/3
· मनसा [manasā] = with the mind = मनस् (n.) + 3/1
· नियम्य [niyamya] = controlling = अव्ययम्
o नि + यम् उपरमे to check + ल्यप्
· आरभते [ārabhate] = takes to = आङ् रभ् (1A) to start + लट्/कर्तरि/III/1
· अर्जुन [arjuna] = O! Arjuna = अर्जुन (m.) + सम्बोधने 1/1
· कर्मेन्द्रियैः [karmendriyaiḥ] = with organs of action = कर्मेन्द्रिय (n.) + करणे to आरभते 3/3
o कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तैः।
· कर्मयोगम् [karmayogam] = yoga of action = कर्मयोग (m.) + 2/1
o कर्म एव योगः कर्मयोगः (KT), तम् ।
· असक्तः [asaktaḥ] = unattached = असक्त (m.) + adj. to यः (पुरुषः) 1/1
o न सक्तः असक्तः (NT) ।
· सः [saḥ] = he = तद् (pron. m.) + कर्मणि to उच्यते 1/1
· विशिष्यते [viśiṣyate] = is superiour = वि + शिष् to distinguish + लट्/कर्मणि/III/1
Whereas, O! Arjuna, the one who, controlling the sense organs with the mind, is unattached and takes to the yoga of action with the organs of action, is far superior.
Sentence:
अर्जुन S/1 यः 1/1 तु 0 इन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 असक्तः 1/1 कर्मेन्द्रियैः 3/3 कर्मयोगम् 2/1 आरभते III/1, सः 1/1 विशिष्यते III/1 ॥३.७॥
Whereas (तु 0), O! Arjuna (अर्जुन S/1), the one (सः 1/1) who (यः 1/1), controlling (नियम्य 0) the sense organs (इन्द्रियाणि 2/3) with the mind (मनसा 3/1), is unattached (असक्तः 1/1) and takes (आरभते III/1) to the yoga of action (कर्मयोगम् 2/1) with the organs of action (कर्मेन्द्रियैः 3/3), is far superior (विशिष्यते III/1).
यः 1/1 तु 0 पुनः 0 कर्मणि 7/1 अधिकृतः 1/1 अज्ञः 1/1 बुद्धीन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन S/1 कर्मेन्द्रियैः 3/3 वाक्-पाणि-आदिभिः 3/3 । किम् 2/1 आरभते III/1 इति 0 आह III/1 – कर्मयोगम् 2/1 असक्तः 1/1 सन् 1/1 फल-अभिसन्धि-वर्जितः 1/1 सः 1/1 विशिष्यते III/1 इतरस्मात् 5/1 मिथ्याचारात् 5/1 ॥३.७॥
यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आस्ते 1/1
ReplyDeleteShould be "to आरभते"
कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तानि। should be तैः
Fixed. Thank you very much!
ReplyDeleteI always appreciate your sharp eyes!
Love,
Medha Michika