Wednesday, November 25, 2015

3rd Chapter 7th Sloka

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥

yastvindriyāṇi manasā niyamyārabhate:'rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3.7||

यः 1/1 तु 0 इन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन 8/1
कर्मेन्द्रियैः 3/3 कर्मयोगम् 2/1 असक्तः 1/1 सः 1/1 विशिष्यते III/1 ॥३.७॥


·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आरभते 1/1
·         तु [tu] = whereas = अव्ययम्
·         इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय  (n.) + 2/3
·         मनसा [manasā] = with the mind = मनस् (n.) + 3/1
·         नियम्य [niyamya] = controlling = अव्ययम्
o   नि + यम् उपरमे to check + ल्यप्
·         आरभते [ārabhate] = takes to = आङ् रभ् (1A) to start + लट्/कर्तरि/III/1
·         अर्जुन [arjuna] = O! Arjuna = अर्जुन (m.) + सम्बोधने 1/1
·         कर्मेन्द्रियैः [karmendriyaiḥ] = with organs of action = कर्मेन्द्रिय  (n.) + करणे to आरभते 3/3
o   कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तैः
·         कर्मयोगम् [karmayogam] = yoga of action = कर्मयोग (m.) + 2/1
o   कर्म एव योगः कर्मयोगः (KT), तम् ।
·         असक्तः [asaktaḥ] = unattached = असक्त (m.) + adj. to यः (पुरुषः) 1/1
o   न सक्तः असक्तः (NT)
·         सः [saḥ] = he = तद् (pron. m.) + कर्मणि to उच्यते 1/1
·         विशिष्यते [viśiṣyate] = is superiour = वि + शिष् to distinguish + लट्/कर्मणि/III/1


Whereas, O! Arjuna, the one who, controlling the sense organs with the mind, is unattached and takes to the yoga of action with the organs of action, is far superior.


Sentence:
यः 1/1 तु 0 इन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन 8/1
कर्मेन्द्रियैः 3/3 कर्मयोगम् 2/1 असक्तः 1/1 सः 1/1 विशिष्यते III/1 ॥३.७॥
Whereas (तु 0), O! Arjuna (अर्जुन 8/1), the one (सः 1/1) who (यः 1/1), controlling (नियम्य 0) the sense organs (इन्द्रियाणि 2/3) with the mind (मनसा 3/1), is unattached (असक्तः 1/1) and takes (आरभते III/1) to the yoga of action (कर्मयोगम् 2/1) with the organs of action (कर्मेन्द्रियैः 3/3), is far superior (विशिष्यते III/1).


।।3.7।। --
यः 1/1 तु 0 इन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन 8/1
कर्मेन्द्रियैः 3/3 कर्मयोगम् 2/1 असक्तः 1/1 सः 1/1 विशिष्यते III/1 ॥३.७॥
यः 1/1 तु 0  पुनः 0 कर्मणि 7/1 अधिकृतः 1/1 अज्ञः 1/1 बुद्धीन्द्रियाणि 2/3 मनसा 3/1 नियम्य 0 आरभते III/1 अर्जुन 8/1 कर्मेन्द्रियैः 3/3 वाक्-पाणि-आदिभिः 3/3 किम् 2/1 आरभते III/1 इति 0 आह III/1 --- कर्मयोगम् 2/1 असक्तः 1/1 सन् 1/1 फल-अभिसन्धि-वर्जितः 1/1 सः 1/1 विशिष्यते III/1 इतरस्मात् 5/1 मिथ्याचारात् 5/1 ॥३.७॥

2 comments:

  1. यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to आस्ते 1/1

    Should be "to आरभते"

    कर्मणां सम्पादनाय इन्द्रियाणि कर्मेन्द्रियाणि (6T), तानि। should be तैः

    ReplyDelete
  2. Fixed. Thank you very much!
    I always appreciate your sharp eyes!
    Love,
    Medha Michika

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.