Friday, November 20, 2015

3rd Chapter 2nd Sloka

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३.२॥

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyo'hamāpnuyām ||3.2||

व्यामिश्रेण 3/1 इव 0 वाक्येन 3/1 बुद्धिम् 2/1 मोहयसि II/1 इव 0 मे 6/1
तत् 2/1 एकम् 2/1 वद II/1 निश्चित्य 0 येन 3/1 श्रेयः 2/1 अहम् 1/1 आप्नुयाम् I/1 ॥३.२॥

·         व्यामिश्रेण [vyāmiśreṇa] = contradictory = व्यामिश्र (n.) + adj. to वाक्येन 3/1
·         इव [iva] = seemingly = अव्ययम्
·         वाक्येन [vākyena] = by words = वाक्य (n.) + 3/1
·         बुद्धिम् [buddhim] = mind = बुद्धि (f.) + 2/1
·         मोहयसि [mohayasi] = confuse = मुह् (to be deluded) + णिच् (to confuse) + लट्/कर्तरि/II/1
o   मुह् + णिच्     हेतुमति च ।
मोह् +
मोहि        सनाद्यन्ता धातवः ।
o   मोहि + सिप्    
मोहे + शप् + सि
मोहय् + + सि
·         इव [iva] = seemingly = अव्ययम्
·         मे [me] = my = अस्मद् (pron. m.) + सम्बन्धे to बुद्धिम् 6/1
·         तत् [tat] = that = तद् (pron. n.) + कर्मणि to निश्चित्य and वद 2/1
·         एकम् [ekam] = one = एक (pron. n.) + कर्मणि to निश्चित्य and वद 2/1
·         वद [vada] = say = वद् (to say) + लोट्/कर्तरि/II/1
·         निश्चित्य [niścitya] = having decided = अव्ययम्
·         येन [yena] = by which = यद् (pron. n.) + करणे to आप्नुयाम् 3/1
·         श्रेयः [śreyaḥ] = liberation = श्रेयस् (n.) + कर्मणि to आप्नुयाम् 2/1
·         अहम्  [aham] = I = अस्मद् (pron. m.) + 1/1
·         आप्नुयाम् [āpnuyām] = shall gain =  आङ् + आप् (to gain) + विधिलिङ्/कर्तरि/I/1


With words that are seemingly contradictory, you appear to be confusing my mind. Having decided which is better, tell me the one thing by which I shall gain liberation.


Sentence 1:
व्यामिश्रेण 3/1 इव 0 वाक्येन 3/1 मे 6/1 बुद्धिम् 2/1 मोहयसि II/1 इव 0
With words (वाक्येन 3/1) that are seemingly (इव 0) contradictory (व्यामिश्रेण 3/1), you appear to be (इव 0) confusing (मोहयसि II/1) my (मे 6/1) mind (बुद्धिम् 2/1).


Sentence 2:
तत् 2/1 एकम् 2/1 निश्चित्य 0 वद II/1 येन 3/1 अहम् 1/1 श्रेयः 2/1 आप्नुयाम् I/1 ॥३.२॥
Having decided (निश्चित्य 0) which is better (तत् 2/1), tell me (वद II/1) the one thing (एकम् 2/1) by which (येन 3/1) I (अहम् 1/1) shall gain (आप्नुयाम् I/1) liberation (श्रेयः 2/1).

किञ्च

।।3.2।। --

व्यामिश्रेण 3/1 इव 0, यद्यपि 0 विविक्ताभिधायी 1/1 भगवान् 1/1, तथापि 0 मम 6/1 मन्दबुद्धेः 6/1 व्यामिश्रम् 1/1 इव 0 भगवद्वाक्यम् 1/1 प्रतिभाति III/1 तेन 3/1 मम 6/1 बुद्धिम् 2/1 मोहयसि II/1 इव 0, मम 6/1 बुद्धि-व्यामोहापनयाय 4/1 हि 0 प्रवृत्तः 1/1 त्वम् 1/1 तु 0 कथम् 0 मोहयसि II/1? अतः 0 ब्रवीमि I/1 बुद्धिम् 2/1 मोहयसि II/1 इव 0 मे 6/1 मम 6/1 इति 0 त्वम् 1/1 तु 0 भिन्न-कर्तृकयोः 6/2 ज्ञानकर्मणोः 6/2 एक-पुरुषानुष्ठानासंभवम् 2/1 यदि 0 मन्यसे II/1, तत्र 0 एवम् 0 सति 0 तत् 0 तयोः 6/2 एकम् 2/1 बुद्धिम् 2/1 कर्म 2/1 वा 0 “इदम् 1/1 एव 0 अर्जुनस्य 6/1 योग्यम् 1/1 बुद्धि-शक्त्यवस्थानुरूपम् 1/1 इति 0 निश्चित्य 0 वद II/1 ब्रूहि II/1, येन 3/1 ज्ञानेन 3/1 कर्मणा 3/1 वा 0 अन्यतरेण 3/1 श्रेयः 2/1 अहम् 2/1 आप्नुयाम् I/1 प्राप्नुयाम् I/1 इति 0 यत् 1/1 उक्तम् 1/1 तत् 1/1 अपि 0 0 उपपद्यते III/1

यदि 0 हि 0 कर्म-निष्ठायाम् 7/1 गुणभूतम् 1/1 अपि 0 ज्ञानम् 1/1 भगवता 3/1 उक्तम् 1/1 स्यात् III/1, तत् 0 कथम् 0 तयोः 6/2 'एकं वद' इति 0 एक-विषया 1/1 एव 0 अर्जुनस्य 6/1 शुश्रूषा 1/1 स्यात् III/1 ।  0 हि 0 भगवता 3/1 पूर्वम् 0 उक्तम् 1/1 'अन्यतरत् 2/1 एव 0 ज्ञानकर्मणोः 6/2 वक्ष्यामि I/1, 0 एव 0 द्वयम् 2/1' इति 0, येन 3/1 उभय-प्राप्त्यसंभवम् 2/1 आत्मनः 6/1 मन्यमानः 1/1 एकम् 2/1 एव 0 प्रार्थयेत् III/1


2 comments:

  1. आप्नुयाम् [āpnuyām] = shall gain = आङ् + आप् (to gain) + विधिलिङ्/कर्तरि/I/1

    How आङ् before आप् ?

    ReplyDelete
  2. It can be without आङ्. The forms will be the same.
    Namaste.

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.