अर्जुन उवाच ।
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३.१॥
arjuna uvāca |
jyāyasī cet karmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3.1||
अर्जुनः 1/1 उवाच III/1 ।
ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1 मता 1/1 बुद्धिः 1/1 जनार्दन S/1 ।
तत् 0 किम् 0 कर्मणि 7/1 घोरे 7/1 माम् 2/1 नियोजयसि II/1 केशव S/1 ॥३.१॥
· अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
· उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
· ज्यायसी [jyāyasī] = better = ज्यायसी (f.) + 1/1
· चेत् [cet] = if = अव्ययम्
· कर्मणः [karmaṇaḥ] = than action = कर्मन् (n.) + विभक्ते 5/1
· ते [te] = your = युष्मद् (pron. m.) + सम्बन्धे to मता 6/1
· मता [matā] = contention = मता (f.) + 1/1
o मन् + क्त (कर्मणि वर्तमाने) + टाप्
· बुद्धिः [buddhiḥ] = knowledge = बुद्धि (f.) + 1/1
· जनार्दन [janārdana] = Oh! Janārdana = जनार्दन (m.) + सम्बोधने + 1/1
· तत् [tat] = then = अव्ययम्
· किम् [kim] = why= अव्ययम्
· कर्मणि [karmaṇi] = toward action = कर्मन् (n.) + विषये 7/1
· घोरे [ghore] = guresome = घोर (n.) + adj. to कर्मणि 7/1
· माम् [mām] = me = अस्मद् (pron. m.) + कर्मणि to नियोजयसि 2/1
· नियोजयसि [niyojayasi] = impel = नि + युज् + णिच् (to impel) + लट्/कर्तरि/II/1
o नि युज् + णिच् हेतुमति च ।
नि योज् + इ
नियोजि सनाद्यन्ता धातवः ।
o नियोजि + सिप्
नियोजे + शप् + सि
नियोजय् + अ + सि
· केशव [janārdana] = O! Keśava = केशव (m.) + सम्बोधने + 1/1
Arjuna said:
If, Oh! Janārdana, your contention is that knowledge is better than action, why then do you impel me into this gruesome action, Oh! Keśava.
.
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1):
Sentence 2:
जनार्दन S/1 कर्मणः 5/1 बुद्धिः 1/1 ज्यायसी 1/1 ते 6/1 मता 1/1 चेत् 0 ।
तत् 0 किम् 0 घोरे 7/1 कर्मणि 7/1 माम् 2/1 नियोजयसि II/1 केशव S/1 ॥३.१॥
If (चेत् 0), Oh! Janārdana (जनार्दन S/1), your (ते 6/1) contention (मता 1/1) is that knowledge (बुद्धिः 1/1) is better (ज्यायसी 1/1) than action (कर्मणः 5/1), why (किम् 0) then (तत् 0) do you impel (नियोजयसि II/1) me (माम् 2/1) into this gruesome (घोरे 7/1) action (कर्मणि 7/1), Oh! Keśava (केशव S/1).
शास्त्रस्य 6/1 प्रवृत्ति-निवृत्ति-विषय-भूते 1/2 द्वे 1/2 बुद्धी 1/2 भगवता 3/1 निर्दिष्टे 1/2, साङ्ख्ये 7/1 बुद्धिः 1/1 योगे 7/1 बुद्धिः 1/1 इति 0 च 0 । तत्र 0 ‘प्रजहाति यदा कामान्’ (2.55) इति 0 आरभ्य 0 आ 0 अध्याय-परिसमाप्तेः 5/1 साङ्ख्य-बुद्ध्याश्रितानाम् 6/3 संन्यासम् 2/1 कर्तव्यम् 2/1 उक्त्वा 0 तेषाम् 6/3 तन्निष्ठतया 3/1 एव 0 च 0 कृतार्थता 1/1 उक्ता 1/1 – ‘एषा ब्राह्मी स्थितिः’ (2.72) इति 0 । अर्जुनाय 4/1 च 0 ‘कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (2.47) इति 0 कर्म 2/1 एव 0 कर्तव्यम् 2/1 उक्तवान् 1/1 योग-बुद्धिम् 2/1 आश्रित्य 0, न 0 ततः 0 एव 0 श्रेयःप्राप्तिम् 2/1 उक्तवान् 1/1 । तत् 2/1 एतत् 2/1 आलक्ष्य 0 पर्याकुलीकृत-बुद्धिः 1/1 अर्जुनः 1/1 उवाच III/1 । कथम् 0 भक्ताय 4/1 श्रेयोर्थिने 4/1 यत् 2/1 साक्षात् 0 श्रेयःप्राप्ति-साधनम् 2/1 साङ्ख्य-बुद्धि-निष्ठाम् 2/1 श्रावयित्वा 0 माम् 2/1 कर्मणि 7/1 दृष्टानेकानर्थ-युक्ते 7/1 पारम्पर्येण 3/1 अपि 0 अनैकान्तिक-श्रेयःप्राप्ति-फले 7/1 नियुञ्ज्यात् III/1 इति 0 युक्तः 1/1 पर्याकुलीभावः 1/1 अर्जुनस्य 6/1, तदनुरूपः 1/1 च 0 प्रश्नः 1/1 ‘ज्यायसी चेत्’ (3.1) इत्यादिः 1/1, प्रश्नापाकरण-वाक्यम् 1/1 च 0 भगवतः 6/1 युक्तम् 1/1 यथोक्त-विभाग-विषये 7/1 शास्त्रे 7/1 ॥
केचित् 0 तु 0 – अर्जुनस्य 6/1 प्रश्नार्थम् 2/1 अन्यथा 0 कल्पयित्वा 0 तत्प्रतिकूलम् 2/1 भगवतः 6/1 प्रतिवचनम् 2/1 वर्णयन्ति III/3, यथा 0 च 0 आत्मना 3/1 सम्बन्ध-ग्रन्थे 7/1 गीतार्थः 1/1 निरूपितः 1/1 तत्प्रतिकूलम् 2/1 च 0 इह 0 पुनः 0 प्रश्न-प्रतिवचनयोः 6/2 अर्थम् 2/1 निरूपयन्ति III/3 । कथम् 0? तत्र 0 सम्बन्ध-ग्रन्थे 7/1 तावत् 0 ‘सर्वेषाम् 6/3 आश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 गीताशास्त्रे 7/1 निरूपितः 1/1 अर्थः 1/1‘ इत्युक्तम् 1/1; पुनः 0 विशेषितम् 1/1 च 0 ‘यावज्जीव-श्रुति-चोदितानि 2/3 कर्माणि 2/3 परित्यज्य 0 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 प्राप्यते III/1‘ इत्येतत् 1/1 एकान्तेन 3/1 एव 0 प्रतिषिद्धम् 1/1 इति 0 । इह 0 तु 0 आश्रम-विकल्पम् 2/1 दर्शयता 3/1 यावज्जीव-श्रुति-चोदितानाम् 6/3 एव 0 कर्मणाम् 6/3 परित्यागः 1/1 उक्तः 1/1 । तत् 2/1 कथम् 0 ईदृशम् 2/1 विरुद्धम् 2/1 अर्थम् 2/1 अर्जुनाय 4/1 ब्रूयात् III/1 भगवान् 1/1, श्रोता 1/1 वा 0 कथम् 0 विरुद्धम् 2/1 अर्थम् 2/1 अवधारयेत् III/1 ॥
तत्र 0 एतत् 1/1 स्यात् III – गृहस्थानाम् 6/3 एव 0 श्रौत-कर्म-परित्यागेन 3/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 प्रतिषिध्यते III/1, न 0 तु 0 आश्रमान्तराणाम् 6/3 इति 0 । एतत् 1/1 अपि 0 पूर्वोत्तर-विरुद्धम् 1/1 एव 0 । कथम् 0? सर्वाश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 गीताशास्त्रे 7/1 निश्चितः 1/1 अर्थः 1/1 इति 0 प्रतिज्ञाय 0 इह 0 कथम् 0 तद्विरुद्धम् 2/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षम् 2/1 ब्रूयात् III/1 आश्रमान्तराणाम् 6/3 ॥
The contention of पूर्वपक्ष
|
|
कर्म |
ज्ञान |
मोक्ष |
|
|
श्रौत |
स्मार्त |
|||
|
गृहस्थ |
× This has to be done |
〇 |
〇 |
NG |
|
अन्याश्रमिन् (सन्न्यासिन्) |
× |
〇 |
〇 |
OK |
अथ 0 मतम् 1/1 – श्रौतकर्मापेक्षया 3/1 एतत् 1/1 वचनम् 1/1 ‘केवलात् 5/1 एव 0 ज्ञानात् 5/1 श्रौतकर्मरहितात् 5/1 गृहस्थानाम् 6/3 मोक्षः 1/1 प्रतिषिध्यते III/1’ इति 0; तत्र 0 गृहस्थानाम् 6/3 विद्यमानम् 2/1 अपि 0 स्मार्तम् 2/1 कर्म 2/1 अविद्यमानवत् 0 उपेक्ष्य 0 ‘ज्ञानात् 5/1 एव 0 केवलात् 5/1’ इति 0 उच्यते III/1 इति 0 । एतत् 1/1 अपि 0 विरुद्धम् 1/1 । कथम् 0? गृहस्थस्य 6/1 एव 0 स्मार्तकर्मणा 3/1 समुच्चितात् 5/1 ज्ञानात् 5/1 मोक्षः 1/1 प्रतिषिध्यते III/1 न 0 तु 0 आश्रमान्तराणाम् 6/3 इति 0 कथम् 0 विवेकिभिः 3/3 शक्यम् 1/1 अवधारयितुम् 0 । किञ्च 0 यदि 0 मोक्ष-साधनत्वेन 3/1 स्मार्तानि 1/3 कर्माणि 1/3 ऊर्ध्वरेतसाम् 6/3 समुच्चीयन्ते III/3 तथा 0 गृहस्थस्य 6/1 अपि 0 इष्यताम् III/1 स्मार्तैः 3/3 एव 0 समुच्चयः 1/1 न 0 श्रौतैः 3/3 ॥
अथ 0 श्रौतैः 3/3 स्मार्तैः 3/3 च 0 गृहस्थस्य 6/1 एव 0 समुच्चयः 1/1 मोक्षाय 4/1, ऊर्ध्वरेतसाम् 6/3 तु 0 स्मार्त-कर्म-मात्र-समुच्चितात् 5/1 ज्ञानात् 5/1 मोक्षः 1/1 इति 0 । तत्र 0 एवम् 0 सति 7/1 गृहस्थस्य 6/1 आयास-बाहुल्यात् 5/1, श्रौतम् 1/1 स्मार्तम् 1/1 च 0 बहु-दुःखरूपम् 1/1 कर्म 1/1 शिरसि 7/1 आरोपितम् 1/1 स्यात् III/1 । अथ 0 गृहस्थस्य 6/1 एव 0 आयास-बाहुल्य-कारणात् 5/1 मोक्षः 1/1 स्यात् III/1, न 0 आश्रमान्तराणाम् 6/3 श्रौत-नित्य-कर्म-रहितत्वात् 5/1 इति 0 । तत् 1/1 अपि 0 असत् 1/1, सर्वोपनिषत्सु 7/3 इतिहास-पुराण-योगशास्त्रेषु 7/3 च 0 ज्ञानाङ्गत्वेन 3/1 मुमुक्षोः 6/1 सर्वकर्मसन्न्यास-विधानात् 5/1, आश्रम-विकल्प-समुच्चय-विधानात् 5/1 च 0 श्रुति-स्मृत्योः 7/2 ॥
सिद्धः 1/1 तर्हि 0 सर्वाश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 । न 0, मुमुक्षोः 6/1 सर्वकर्म-सन्न्यास-विधानात् 5/1 । ‘पुत्रैषणायाः 5/1 वित्तैषणायाः 5/1 च 0 लोकैषणायाः 5/1 च 0 व्युत्थाय 0 अथ 0 भिक्षाचर्यम् 2/1 चरन्ति III/1’ (बृ. 3.5.1) ‘तस्मात् 5/1 न्यासम् 2/1 एषाम् 6/3 तपसाम् 6/3 अतिरिक्तम् 2/1 आहुः III/3’ (तै. नारायणोपनिषद् 79) ‘न्यासः 1/1 एव 0 अत्यरेचयत् III/1’ (तै. ना. 78) इति 0, ‘न 0 कर्मणा 3/1 न 0 प्रजया 3/1 धनेन 3/1 त्यागेन 3/1 एके 1/3 अमृतत्वम् 2/1 आनशुः III/3’ (तै. ना. 12) इति 0 च 0 । ‘ब्रह्मचर्यात् 5/1 एव 0 प्रव्रजेत् III/1’ (जा. उ. 4) इत्याद्याः 1/3 श्रुतयः 1/3 । ‘त्यज II/1 धर्मम् 2/1 अधर्मम् 2/1 च 0 उभे 2/2 सत्यानृते 2/2 त्यज II/1 । उभे 2/2 सत्यानृते 2/2 त्यक्त्वा 0 येन 3/1 त्यजसि II/1 तत् 2/1 त्यज II/1 ॥’ (मो. ध. 329.40) ‘संसारम् 2/1 एव 0 निःसारम् 2/1 दृष्ट्वा 0 सार-दिदृक्षया 3/1 । प्रव्रजन्ति III/3 अकृतोद्वाहाः 1/3 परम् 2/1 वैराग्यम् 2/1 आश्रिताः 1/3’ (?) इति 0 बृहस्पतिः 1/1 । ‘कर्मणा 3/1 बध्यते III/1 जन्तुः 1/1 विद्यया 3/1 च 0 विमुच्यते III/1 । तस्मात् 5/1 कर्म 2/1 न 0 कुर्वन्ति III/3 यतयः 1/3 पारदर्शिनः 1/3’ (मो. ध. 241.7) इति 0 शुकानुशासनम् 1/1 । इह 0 अपि 0 च 0 ‘सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0’ (5.13) इत्यादि 1/1 ॥
मोक्षस्य 6/1 च 0 अकार्यत्वात् 5/1 मुमुक्षोः 6/1 कर्म 1/1 आनर्थक्यम् 1/1 । नित्यानि 1/3 प्रत्यवाय-परिहारार्थानि 1/3 इति 0 चेत् 0 । न 0, असन्न्यासि-विषयत्वात् 5/1 प्रत्यवाय-प्राप्तेः 6/1 । न 0 हि 0 अग्निकार्यादि-अकरणात् 5/1 सन्न्यासिनः 6/1 प्रत्यवायः 1/1 कल्पयितुम् 0 शक्यः 1/1, यथा 0 ब्रह्मचारिणाम् 6/3 असन्न्यासिनाम् 6/3 अपि 0 कर्मिणाम् 6/3 । न 0 तावत् 0 नित्यानाम् 6/3 कर्मणाम् 6/3 अभावात् 5/1 एव 0 भाव-रूपस्य 6/1 प्रत्यवायस्य 6/1 उत्पत्तिः 1/1 कल्पयितुम् 0 शक्या 1/1, ‘कथम् 0 असतः 5/1 सत् 1/1 जायेत III/1’ (छा. 6.2.2) इति 0 असतः 5/1 सत्-जन्म-असम्भव-श्रुतेः 5/1 । यदि 0 विहित-अकरणात् 5/1 असम्भाव्यम् 2/1 अपि 0 प्रत्यवायम् 2/1 ब्रूयात् III/1 वेदः 1/1, तदा 0 अनर्थकरः 1/1 वेदः 1/1 अप्रमाणम् 1/1 इति 0 उक्तम् 1/1 स्यात् III/1, विहितस्य 6/1 करणाकरणयोः 6/2 दुःखमात्रफलत्वात् 5 /1 । तथा 0 च 0 कारकम् 1/1 शास्त्रम् 1/1 न 0 ज्ञापकम् 1/1 इति 0 अनुपपन्नार्थम् 1/1 कल्पितम् 1/1 स्यात् III/1 । न 0 च 0 एतत् 1/1 इष्टम् 1/1 । तस्मात् 5/1 न 0 सन्न्यासिनाम् 6/3 कर्माणि 1/3 (विहितानि) । अतः 0 ज्ञानकर्मणोः 6/2 समुच्चयानुपपत्तिः 1/1 ॥
‘ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1 मता 1/1 बुद्धिः 1/1’ (3.1) इति 0 अर्जुनस्य 6/1 प्रश्नानुपपत्तेः 5/1 च 0 । यदि 0 हि 0 भगवता 3/1 द्वितीये 7/1 अध्याये 7/1 ज्ञानम् 2/1 कर्म 2/1 च 0 समुच्चित्य 0 त्वया 3/1 अनुष्ठेयम् 1/1 इति 0 उक्तम् 1/1 स्यात् III/1, ततः 0 अर्जुनस्य 6/1 प्रश्नः 1/1 अनुपपन्नः 1/1 ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (3.1) इति 0 । अर्जुनाय 4/1 चेत् 0 बुद्धिकर्मणी 1/2 त्वया 3/1 अनुष्ठेये 1/2 इत्युक्ते 1/2, या 1/1 कर्मणः 5/1 ज्यायसी 1/1 बुद्धिः 1/1 सा 1/1 अपि 0 उक्ता 1/1 एव 0 इति 0 ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (3.1) इति 0 प्रश्नः 1/1 न 0 कथञ्चन 0 उपपद्यते III/1 । न 0 च 0 अर्जुनस्य 6/1 एव 0 ज्यायसी 1/1 बुद्धिः 1/1 न 0 अनुष्ठेया 1/1 इति 0 भगवता 3/1 उक्तम् 1/1 पूर्वम् 0 इति 0 कल्पयितुम् 0 युक्तम् 1/1, येन 3/1 ‘ज्यायसी चेत्’ इति 0 विवेकतः 0 प्रश्नः 1/1 स्यात् III/1 ॥
यदि 0 पुनः 0 एकस्य 6/1 पुरुषस्य 6/1 ज्ञानकर्मणोः 6/2 विरोधात् 5/1 युगपत् 0 अनुष्ठानम् 1/1 न 0 सम्भवति III/1 इति 0 भिन्न-पुरुषानुष्ठेयत्वम् 1/1 भगवता 3/1 पूर्वम् 0 उक्तम् 1/1 स्यात् III/1, ततः 0 अयम् 1/1 प्रश्नः 1/1 उपपन्नः 1/1 ‘ज्यायसी चेत्’ इत्यादिः 1/1 । अविवेकतः 0 प्रश्न-कल्पनायाम् 7/1 अपि 0 भिन्नपुरुष-अनुष्ठेयत्वेन 3/1 ज्ञान-कर्म-निष्ठयोः 7/2 भगवतः 6/1 प्रतिवचनम् 1/1 न 0 उपपद्यते III/1 । न 0 च 0 अज्ञान-निमित्तम् 1/1 भगवत्-प्रतिवचनम् 1/1 कल्पनीयम् 1/1 । अस्मात् 5/1 च 0 भिन्नपुरुषानुष्ठेयत्वेन 3/1 ज्ञान-कर्म-निष्ठयोः 7/2 भगवतः 6/1 प्रतिवचन-दर्शनात् 5/1 ज्ञानकर्मणोः 6/2 समुच्चयानुपपत्तिः 1/1 । तस्मात् 5/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 इति 0 एषः 1/1 अर्थः 1/1 निश्चितः 1/1 गीतासु 7/3 सर्वोपनिषत्सु 7/3 च 0 ॥
ज्ञान-कर्मणोः 6/2 ‘एकम् 2/1 वद II/1 निश्चित्य 0’ (3.2) इति 0 च 0 एकविषया 1/1 एव 0 प्रार्थना 1/1 अनुपपन्ना 1/1, उभयोः 6/2 समुच्चय-सम्भवे 7/1 । ‘कुरु II/1 कर्म 2/1 एव 0 तस्मात् 5/1 त्वम् 1/1’ (4.15) इति 0 च 0 ज्ञाननिष्ठा-असम्भवम् 2/1 अर्जुनस्य 6/1 अवधारणेन 3/1 दर्शयिष्यति III/1 ॥
।।3.1।। --
ज्यायसी 1/1 श्रेयसी 1/1 चेत् 0 यदि 0 कर्मणः 5/1 सकाशात् 5/1 ते 6/1 तव 6/1 मता 1/1 अभिप्रेता 1/1 बुद्धिः 1/1 ज्ञानम् 1/1 हे 0 जनार्दन S/1।
यदि 0 बुद्धिकर्मणी 1/2 समुच्चिते 1/2 इष्टे 1/2 तदा 0 ‘एकम् 1/1 श्रेयःसाधनम् 1/1’ इति 0 ‘कर्मणः 5/1 ज्यायसी 1/1 बुद्धिः 1/1‘ इति 0 कर्मणः 5/1 अतिरिक्त-करणम् 1/1 बुद्धेः 6/1 अनुपपन्नम् 1/1 अर्जुनेन 3/1 कृतम् 1/1 स्यात् III/1 ।
न 0 हि 0 तत् 1/1 एव 0 तस्मात् 5/1 फलतः 0 अतिरिक्तम् 1/1 स्यात् III/1।
तथा 0 च 0, ‘कर्मणः 5/1 श्रेयस्करी 1/1 भगवता 3/1 उक्ता 1/1 बुद्धिः 1/1, अश्रेयस्करम् 2/1 च 0 “कर्म 2/1 कुरु II/1“ इति 0 माम् 2/1 प्रतिपादयति III/1, तत् 1/1 किम् 1/1 नु 0 कारणम् 1/1‘ इति 0 भगवतः 6/1 उपालम्भम् 2/1 इव 0 कुर्वन् 1/1 ’तत् 0 किम् 0 कस्मात् 5/1 कर्मणि 7/1 घोरे 7/1 क्रूरे 7/1 हिंसालक्षणे 7/1 माम् 2/1 नियोजयसि II/1 केशव S/1’ इति 0 च 0 यत् 2/1 आह III/1, तत् 1/1 च 0 न 0 उपपद्यते III/1।
अथ 0 स्मार्तेन 3/1 एव 0 कर्मणा 3/1 समुच्चयः 1/1 सर्वेषाम् 6/3 भगवता 3/1 उक्तः 1/1 अर्जुनेन 3/1 च 0 अवधारितः 1/1 चेत् 0, 'तत्किं कर्मणि घोरे मां नियोजयसि' (3.1) इत्यादि 1/1 कथम् 0 युक्तम् 1/1 वचनम् 1/1 ॥
As mentioned in 8th shloka in this 3rd chapter -- अकर्मणः [akarmaṇaḥ] = inaction = अकर्मन् (n.) + विभक्ते 5/1,
ReplyDeletehere also karmaṇaḥ is विभक्ते 5/1. right?
The information that you have provided is very helpful. In my blog, (nivedita2015.wordpress.com), I had classified the words in a certain way for my understanding for all the shlokas of Gita. Now I am revisiting them and including more information. Thank you!
Thank you, always!
ReplyDelete