Thursday, November 19, 2015

3rd Chapter 1st Sloka

अर्जुन उवाच ।
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३.१॥

arjuna uvāca |
jyāyasī cet karmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3.1||

अर्जुनः 1/1 उवाच III/1
ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1 मता 1/1 बुद्धिः 1/1 जनार्दन 8/1
तत् 0 किम् 0 कर्मणि 7/1 घोरे 7/1 माम् 2/1 नियोजयसि II/1 केशव 8/1 ॥३.१॥

·         अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1          
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         ज्यायसी [jyāyasī] = better = ज्यायसी (f.) + 1/1
·         चेत् [cet] = if = अव्ययम्
·         कर्मणः [karmaṇaḥ] = than action = कर्मन् (n.) + विभक्ते 5/1
·         ते [te] = your = युष्मद् (pron. m.) + सम्बन्धे to मता 6/1
·         मता [matā] = contention = मता (f.) + 1/1
o   मन् + क्त (कर्मणि वर्तमाने) + टाप्
·         बुद्धिः [buddhiḥ] = knowledge = बुद्धि (f.) + 1/1
·         जनार्दन [janārdana] = Oh! Janārdana = जनार्दन (m.) + सम्बोधने + 1/1
·         तत् [tat] = then = अव्ययम्
·         किम् [kim] = why= अव्ययम्
·         कर्मणि [karmaṇi] = toward action = कर्मन् (n.) + विषये 7/1
·         घोरे [ghore] = guresome = घोर (n.) + adj. to कर्मणि 7/1
·         माम् [mām] = me = अस्मद् (pron. m.) + कर्मणि to नियोजयसि 2/1
·         नियोजयसि [niyojayasi] = impel = नि + युज् + णिच् (to impel) + लट्/कर्तरि/II/1
o   नि युज् + णिच्     हेतुमति च ।
नि योज् +
नियोजि        सनाद्यन्ता धातवः ।
o   नियोजि + सिप्    
नियोजे + शप् + सि
नियोजय् + + सि
·         केशव [janārdana] = O! Keśava = केशव (m.) + सम्बोधने + 1/1


Arjuna said:
If, Oh! Janārdana, your contention is that knowledge is better than action, why then do you impel me into this gruesome action, Oh! Keśava.
.

Sentence 1:
अर्जुनः 1/1 उवाच III/1
Arjuna (अर्जुनः 1/1) said (उवाच III/1):

Sentence 2:
जनार्दन 8/1 कर्मणः 5/1 बुद्धिः 1/1 ज्यायसी 1/1 ते 6/1 मता 1/1 चेत् 0
तत् 0 किम् 0 घोरे 7/1 कर्मणि 7/1 माम् 2/1 नियोजयसि II/1 केशव 8/1 ॥३.१॥
If (चेत् 0), Oh! Janārdana (जनार्दन 8/1), your (ते 6/1) contention (मता 1/1) is that knowledge (बुद्धिः 1/1) is better (ज्यायसी 1/1) than action (कर्मणः 5/1), why (किम् 0) then (तत् 0) do you impel (नियोजयसि II/1) me (माम् 2/1) into this gruesome (घोरे 7/1) action (कर्मणि 7/1), Oh! Keśava (केशव 8/1).


 शास्त्रस्य 6/1 प्रवृत्ति-निवृत्ति-विषय-भूते 1/2 द्वे 1/2 बुद्धी 1/2 भगवता 3/1 निर्दिष्टे 1/2, साङ्‍ख्ये 7/1 बुद्धिः 1/1 योगे 7/1 बुद्धिः 1/1 इति 0 0 । तत्र 0 प्रजहाति यदा कामान्’ (2.55) इत्यारभ्य 0 0 अध्याय-परिसमाप्तेः 5/1 साङ्‍ख्य-बुद्ध्याश्रितानाम् 6/3 संन्यासम् 2/1 कर्तव्यम् 2/1 उक्त्वा 0 तेषाम् 6/3 तन्निष्ठतया 3/1 एव 0 0 कृतार्थता 1/1 उक्ता 1/1 – ‘एषा ब्राह्मी स्थितिः’ (2.72) इति 0 । अर्जुनाय 7/1 0 कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (2.47) इति 0 कर्म 1/1 एव 0 कर्तव्यम् 2/1 उक्तवान् 1/1 योग-बुद्धिम् 2/1 आश्रित्य 0, 0 ततः 0 एव 0 श्रेयःप्राप्तिम् 2/1 उक्तवान् 1/1 । तत् 2/1 एतत् 2/1 आलक्ष्य 0 पर्याकुलीकृत-बुद्धिः 1/1 अर्जुनः 1/1 उवाच III/1 । कथम् 0 भक्ताय 4/1 श्रेयोर्थिने 4/1 यत् 2/1 साक्षात् 0 श्रेयःप्राप्ति-साधनम् 2/1 साङ्‍ख्य-बुद्धि-निष्ठाम् 2/1 श्रावयित्वा 0 माम् 2/1 कर्मणि 7/1 दृष्टानेकानर्थ-युक्ते 7/1 पारम्पर्येण 3/1 अपि 0 अनैकान्तिक-श्रेयःप्राप्ति-फले 7/1 नियुञ्ज्यात् III/1 इति 0 युक्तः 1/1 पर्याकुलीभावः 1/1 अर्जुनस्य 6/1, तदनुरूपः 1/1 0 प्रश्नः 1/1ज्यायसी चेत्’ (3.1) इत्यादिः 1/1, प्रश्नापाकरण-वाक्यम् 1/1 0 भगवतः 6/1 युक्तम् 1/1 यथोक्त-विभाग-विषये 7/1 शास्त्रे 7/1

केचित् 0 तु 0 अर्जुनस्य 6/1 प्रश्नार्थम् 2/1 अन्यथा 0 कल्पयित्वा 0 तत्प्रतिकूलम् 2/1 भगवतः 6/1 प्रतिवचनम् 2/1 वर्णयन्ति III/3, यथा 0 0 आत्मना 3/1 सम्बन्ध-ग्रन्थे 7/1 गीतार्थः 1/1 निरूपितः 1/1 तत्प्रतिकूलम् 2/1 0 इह 0 पुनः 0 प्रश्न-प्रतिवचनयोः 6/2 अर्थम् 2/1 निरूपयन्ति III/3 । कथम् 0? तत्र 0 सम्बन्ध-ग्रन्थे 7/1 तावत् 0सर्वेषाम् 6/3 आश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 गीताशास्त्रे 7/1 निरूपितः 1/1 अर्थः 1/1इत्युक्तम् 1/1; पुनः 0 विशेषितम् 1/1 0यावज्जीव-श्रुति-चोदितानि 2/3 कर्माणि 2/3 परित्यज्य 0 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 प्राप्यते III/1इत्येतत् 1/1 एकान्तेन 3/1 एव 0 प्रतिषिद्धम् 1/1 इति 0 । इह 0 तु 0 आश्रम-विकल्पम् 2/1 दर्शयता 3/1 यावज्जीव-श्रुति-चोदितानाम् 6/3 एव 0 कर्मणाम् 6/3 परित्यागः 1/1 उक्तः 1/1 । तत् 2/1 कथम् 0 ईदृशम् 2/1 विरुद्धम् 2/1 अर्थम् 2/1 अर्जुनाय 4/1 ब्रूयात् III/1 भगवान् 1/1, श्रोता 1/1 वा 0 कथम् 0 विरुद्धम् 2/1 अर्थम् 2/1 अवधारयेत् III/1

तत्र 0 एतत् 1/1 स्यात् IIIगृहस्थानाम् 6/3 एव 0 श्रौत-कर्म-परित्यागेन 3/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 प्रतिषिध्यते III/1, 0 तु 0 आश्रमान्तराणाम् 6/3 इति 0 । एतत् 1/1 अपि 0 पूर्वोत्तर-विरुद्धम् 1/1 एव 0 । कथम् 0? सर्वाश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 गीताशास्त्रे 7/1 निश्चितः 1/1 अर्थः 1/1 इति 0 प्रतिज्ञाय 0 इह 0 कथम् 0 तद्विरुद्धम् 2/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षम् 2/1 ब्रूयात् III/1 आश्रमान्तराणाम् 6/3

अथ 0 मतम् 1/1 श्रौतकर्मापेक्षया 3/1 एतत् 1/1 वचनम् 1/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 श्रौतकर्मरहितात् 5/1 गृहस्थानाम् 6/3 मोक्षः 1/1 प्रतिषिध्यते III/1इति 0; तत्र 0 गृहस्थानाम् 6/3 विद्यमानम् 2/1 अपि 0 स्मार्तम् 2/1 कर्म 2/1 अविद्यमानवत् 0 उपेक्ष्य 0 ज्ञानात् 5/1 एव 0 केवलात् 5/1इति 0 उच्यते III/1 इति 0 । एतत् 1/1 अपि 0 विरुद्धम् 1/1 । कथम् 0? गृहस्थस्य 6/1 एव 0 स्मार्तकर्मणा 3/1 समुच्चितात् 5/1 ज्ञानात् 5/1 मोक्षः 1/1 प्रतिषिध्यते III/1 0 तु 0 आश्रमान्तराणाम् 6/3 इति 0 कथम् 0 विवेकिभिः 3/3 शक्यम् 1/1 अवधारयितुम् 0 । किञ्च 0 यदि 0 मोक्ष-साधनत्वेन 3/1 स्मार्तानि 1/3 कर्माणि 1/3 ऊर्ध्वरेतसाम् 6/3 समुच्चीयन्ते III/3 तथा 0 गृहस्थस्य 6/1 अपि 0 इष्यताम् III/1 स्मार्तैः 3/3 एव 0 समुच्चयः 1/1 0 श्रौतैः 3/3

अथ 0 श्रौतैः 3/3 स्मार्तैः 3/3 0 गृहस्थस्य 6/1 एव 0 समुच्चयः 1/1 मोक्षाय 4/1, ऊर्ध्वरेतसाम् 6/3 तु 0 स्मार्त-कर्म-मात्र-समुच्चितात् 5/1 ज्ञानात् 5/1 मोक्षः 1/1 इति 0 । तत्र 0 एवम् 0 सति 7/1 गृहस्थस्य 6/1 आयास-बाहुल्यात् 5/1, श्रौतम् 1/1 स्मार्तम् 1/1 0 बहु-दुःखरूपम् 1/1 कर्म 1/1 शिरसि 7/1 आरोपितम् 1/1 स्यात् III/1 । अथ 0 गृहस्थस्य 6/1 एव 0 आयास-बाहुल्य-कारणात् 5/1 मोक्षः 1/1 स्यात् III/1, 0 आश्रमान्तराणाम् 6/3 श्रौत-नित्य-कर्म-रहितत्वात् 5/1 इति 0 । तत् 1/1 अपि 0 असत् 1/1, सर्वोपनिषत्सु 7/3 इतिहास-पुराण-योगशास्त्रेषु 7/3 0 ज्ञानाङ्गत्वेन 3/1 मुमुक्षोः 6/1 सर्वकर्मसन्न्यास-विधानात् 5/1, आश्रम-विकल्प-समुच्चय-विधानात् 5/1 0 श्रुति-स्मृत्योः 7/2

सिद्धः 1/1 तर्हि 0 सर्वाश्रमिणाम् 6/3 ज्ञानकर्मणोः 6/2 समुच्चयः 1/1 । न 0, मुमुक्षोः 6/1 सर्वकर्म-सन्न्यास-विधानात् 5/1   ‘पुत्रैषणायाः 5/1 वित्तैषणायाः 5/1 0 लोकैषणायाः 5/1 0 व्युत्थाय 0 अथ 0 भिक्षाचर्यम् 2/1 चरन्ति III/1’ (बृ. 3.5.1) तस्मात् 5/1 न्यासम् 2/1 एषाम् 6/3 तपसाम् 6/3 अतिरिक्तम् 2/1 आहुः III/3’ (तै. नारायणोपनिषद् 79) न्यासः 1/1 एव 0 अत्यरेचयत् III/1’ (तै. ना. 78) इति 0, ‘ 0 कर्मणा 3/1 0 प्रजया 3/1 धनेन 3/1 त्यागेन 3/1 एके 1/3 अमृतत्वम् 2/1 आनशुः III/3’ (तै. ना. 12) इति 0 0 ब्रह्मचर्यात् 5/1 एव 0 प्रव्रजेत् III/1’ (जा. उ. 4) इत्याद्याः 1/3 श्रुतयः 1/3त्यज II/1 धर्मम् 2/1 अधर्मम् 2/1 0 उभे 2/2 सत्यानृते 2/2 त्यज II/1 । उभे 2/2 सत्यानृते 2/2 त्यक्त्वा 0 येन 3/1 त्यजसि II/1 तत् 2/1 त्यज II/1 ’ (मो. ध. 329.40) संसारम् 2/1 एव 0 निःसारम् 2/1 दृष्ट्वा 0 सार-दिदृक्षया 3/1 । प्रव्रजन्ति III/3 अकृतोद्वाहाः 1/3 परम् 2/1 वैराग्यम् 2/1 आश्रिताः 1/3’ (?) इति 0 बृहस्पतिः 1/1 कर्मणा 3/1 बध्यते III/1 जन्तुः 1/1 विद्यया 3/1 0 विमुच्यते III/1 । तस्मात् 5/1 कर्म 2/1 0 कुर्वन्ति III/3 यतयः 1/3 पारदर्शिनः 1/3’ (मो. ध. 241.7) इति 0 शुकानुशासनम् 1/1  इह 0 अपि 0 0 सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0’ (5.13) इत्यादि 1/1

मोक्षस्य 6/1 0 अकार्यत्वात् 5/1 मुमुक्षोः 6/1 कर्मानर्थक्यम् 1/1 । नित्यानि 1/3 प्रत्यवाय-परिहारार्थानि 1/3 इति 0 चेत् 0 । न 0, असन्न्यासि-विषयत्वात् 5/1 प्रत्यवाय-प्राप्तेः 6/1 । न 0 हि 0 अग्निकार्यादि-अकरणात् 5/1 सन्न्यासिनः 6/1 प्रत्यवायः 1/1 कल्पयितुम् 0 शक्यः 1/1, यथा 0 ब्रह्मचारिणाम् 6/3 असन्न्यासिनाम् 6/3 अपि 0 कर्मिणाम् 6/3 । न 0 तावत् 0 नित्यानाम् 6/3 कर्मणाम् 6/3 अभावात् 5/1 एव 0 भाव-रूपस्य 6/1 प्रत्यवायस्य 6/1 उत्पत्तिः 1/1 कल्पयितुम् 0 शक्या 1/1, ‘कथम् 0 असतः 5/1 सत् 1/1 जायेत III/1’ (छा. 6.2.2) इति 0 असतः 1/1 सत्-जन्म-असम्भव-श्रुतेः 5/1 । यदि 0 विहित-अकरणात् 5/1 असम्भाव्यम् 2/1 अपि 0 प्रत्यवायम् 2/1 ब्रूयात् III/1 वेदः 1/1, तदा 0 अनर्थकरः 1/1 वेदः 1/1 अप्रमाणम् 1/1 इति 0 उक्तम् 1/1 स्यात् III/1, विहितस्य 6/1 करणाकरणयोः 6/2 दुःखमात्रफलत्वात् 5 /1 । तथा 0 0 कारकम् 1/1 शास्त्रम् 1/1 0 ज्ञापकम् 1/1 इति 0 अनुपपन्नार्थम् 1/1 कल्पितम् 1/1 स्यात् III/1 । न 0 0 एतत् 1/1 इष्टम् 1/1 । तस्मात् 5/1 0 सन्न्यासिनाम् 6/3 कर्माणि 1/3 (विहितानि) । अतः 0 ज्ञानकर्मणोः 6/2 समुच्चयानुपपत्तिः 1/1

ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1 मता 1/1 बुद्धिः 1/1’ (3.1) इति 0 अर्जुनस्य 6/1 प्रश्नानुपपत्तेः 5/1 0 । यदि 0 हि 0 भगवता 3/1 द्वितीये 7/1 अध्याये 7/1 ज्ञानम् 2/1 कर्म 2/1 0 समुच्चित्य 0 त्वया 3/1 अनुष्ठेयम् 1/1 इत्युक्तम् 1/1 स्यात् III/1, ततः 0 अर्जुनस्य 6/1 प्रश्नः 1/1 अनुपपन्नः 1/1ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (3.1) इति 0 । अर्जुनाय 4/1 चेत् 0 बुद्धिकर्मणी 1/2 त्वया 3/1 अनुष्ठेये 1/2 इत्युक्ते 1/2, या 1/1 कर्मणः 5/1 ज्यायसी 1/1 बुद्धिः 1/1 सा 1/1 अपि 0 उक्ता 1/1 एव 0 इति 0 तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (3.1) इति 0 प्रश्नः 1/1 0 कथञ्चन 0 उपपद्यते III/1 । न 0 0 अर्जुनस्य 6/1 एव 0 ज्यायसी 1/1 बुद्धिः 1/1 0 अनुष्ठेया 1/1 इति 0 भगवता 3/1 उक्तम् 1/1 पूर्वम् 0 इति 0 कल्पयितम् 1/1 युक्तम् 1/1, येन 3/1ज्यायसी चेत्इति 0 विवेकतः 0 प्रश्नः 1/1 स्यात् III/1

यदि 0 पुनः 0 एकस्य 6/1 पुरुषस्य 6/1 ज्ञानकर्मणोः 6/2 विरोधात् 5/1 युगपत् 0 अनुष्ठानम् 1/1 0 सम्भवति III/1 इति 0 भिन्न-पुरुषानुष्ठेयत्वम् 1/1 भगवता 3/1 पूर्वम् 0 उक्तम् 1/1 स्यात् III/1, ततः 0 अयम् 1/1 प्रश्नः 1/1 उपपन्नः 1/1 ज्यायसी चेत्इत्यादिः 1/1 । अविवेकतः 0 प्रश्न-कल्पनायाम् 7/1 अपि 0 भिन्नपुरुष-अनुष्ठेयत्वेन 3/1 ज्ञान-कर्म-निष्ठयोः 7/2 भगवतः 6/1 प्रतिवचनम् 1/1 0 उपपद्यते III/1 । न 0 0 अज्ञान-निमित्तम् 1/1 भगवत्-प्रतिवचनम् 1/1 कल्पनीयम् 1/1 । अस्मात् 5/1 0 भिन्नपुरुषानुष्ठेयत्वेन 3/1 ज्ञान-कर्म-निष्ठयोः 7/2 भगवतः 6/1 प्रतिवचन-दर्शनात् 5/1 ज्ञानकर्मणोः 6/2 समुच्चयानुपपत्तिः 1/1 । तस्मात् 5/1 केवलात् 5/1 एव 0 ज्ञानात् 5/1 मोक्षः 1/1 इति 0 एषः 1/1 अर्थः 1/1 निश्चितः 1/1 गीतासु 7/3 सर्वोपनिषत्सु 7/3 0

ज्ञान-कर्मणोः 6/2 एकम् 2/1 वद II/1 निश्चित्य 0’ (3.2) इति 0 0 एकविषया 1/1 एव 0 प्रार्थना अनुपपन्ना 1/1, उभयोः 6/2 समुच्चय-सम्भवे 7/1 कुरु II/1 कर्म 2/1 एव 0 तस्मात् 5/1 त्वम् 1/1’ (4.15) इति 0 0 ज्ञाननिष्ठा-असम्भवम् 6/2 अर्जुनस्य 6/1 अवधारणेन 3/1 दर्शयिष्यति III/1

 

।।3.1।। --

ज्यायसी 1/1 श्रेयसी 1/1 चेत् 0 यदि 0 कर्मणः 5/1 सकाशात् 5/1 ते 6/1 तव 6/1 मता 1/1 अभिप्रेता 1/1 बुद्धिः 1/1 ज्ञानम् 1/1 हे 0 जनार्दन S/1

यदि 0 बुद्धिकर्मणी 1/2 समुच्चिते 1/2 इष्टे 1/2 तदा 0एकम् 1/1 श्रेयःसाधनम् 1/1 इति 0कर्मणः 5/1 ज्यायसी 1/1 बुद्धिः 1/1इति 0 कर्मणः 5/1 अतिरिक्त-करणम् 1/1 बुद्धेः 6/1 अनुपपन्नम् 1/1 अर्जुनेन 3/1 कृतम् 1/1 स्यात् III/1 । न 0 हि 0 तत् 1/1 एव 0 तस्मात् 5/1 फलतः 0 अतिरिक्तम् 1/1 स्यात् III/1। तथा 0 0, ‘कर्मणः 5/1 श्रेयस्करी 1/1 भगवता 3/1 उक्ता 1/1 बुद्धिः 1/1, अश्रेयस्करम् 2/1 0कर्म 2/1 कुरु II/1 इति 0 माम् 2/1 प्रतिपादयति III/1, तत् 1/1 किम् 1/1 नु 0 कारणम् 1/1इति 0 भगवतः 6/1 उपालम्भम् 2/1 इव 0 कुर्वन् 1/1 तत् 0 किम् 0 कस्मात् 5/1 कर्मणि 7/1 घोरे 7/1 क्रूरे 7/1 हिंसालक्षणे 7/1 माम् 2/1 नियोजयसि II/1 केशव S/1’ इति 0 0 यद् 2/1 आह III/1, तत् 1/1 0 0 उपपद्यते III/1। अथ 0 स्मार्तेन 3/1 एव 0 कर्मणा 3/1 समुच्चयः 1/1 सर्वेषाम् 6/3 भगवता 3/1 उक्तः 1/1 अर्जुनेन 3/1 0 अवधारितः 1/1 चेत् 0, 'तत्किं कर्मणि घोरे मां नियोजयसि' (3.1) इत्यादि 1/1 कथम् 0 युक्तम् 1/1 वचनम् 1/1

2 comments:

  1. As mentioned in 8th shloka in this 3rd chapter -- अकर्मणः [akarmaṇaḥ] = inaction = अकर्मन् (n.) + विभक्ते 5/1,
    here also karmaṇaḥ is विभक्ते 5/1. right?

    The information that you have provided is very helpful. In my blog, (nivedita2015.wordpress.com), I had classified the words in a certain way for my understanding for all the shlokas of Gita. Now I am revisiting them and including more information. Thank you!

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.