Wednesday, May 10, 2023

13th Chapter 6th Sloka

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३.६ ॥

 

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ |

etatkṣetraṃ samāsena savikāramudāhṛtam || 13.6 ||

 

इच्छा 1/1 द्वेषः 1/1 सुखम् 1/1 दुःखम् 1/1 सङ्घातः 1/1 चेतना 1/1 धृतिः 1/1

एतत् 1/1 क्षेत्रम् 1/1 समासेन 3/1 सविकारम् 1/1 उदाहृतम् 1/1 ॥ १३.६ ॥

 

·       इच्छा [icchā] = desire = इच्छा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       द्वेषः [dveṣaḥ] = aversion = द्वेष (m.) + प्रातिपदिकार्थमात्रे 1/1

·       सुखम् [sukham] = pleasure = सुख (n.) + प्रातिपदिकार्थमात्रे 1/1

·       दुःखम् [duḥkham] = pain = दुःख (n.) + प्रातिपदिकार्थमात्रे 1/1

·       सङ्घातः [saṅghātaḥ] = the physical body = सङ्घात (m.)+ प्रातिपदिकार्थमात्रे 1/1

o   सम् + हन् + घञ्     3.3.18 भावे । ~ घञ्

o   सम् + घन्  + अ      7.3.54 हो हन्तेर्ञ्णिन्नेषु । ~ कुः

o   सम् + घान्  + अ     7.2.116 अत उपधायाः । ~ ञ्णिति वृद्धिः

o   सम् + घात्  + अ     7.3.32 हनस्तोऽचिण्णलोः । ~ ञ्णिति

·       चेतना [cetanā] = cognition = चेतना (f.) + प्रातिपदिकार्थमात्रे 1/1

o   चित् + णिच् + युच् 3.3.107 ण्यासश्रन्थो युच् । ~ स्त्रियाम् (चेतयते अनया)

·       धृतिः [dhṛtiḥ] = fortitude = धृति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       एतत् [etat] = this = एतद् (pron.) n. + adj. to क्षेत्रम् 1/1

·       क्षेत्रम् [kṣetram] = ketra = क्षेत्र (n.) + 1/1

·       समासेन [samāsena] = briefly = समास (m.) + क्रियाविशेषणे 3/1

·       सविकारम् [savikāram] = along with its modifications = सविकार n. + adj. to उदाहृतम् 1/1

o   विकारेण सह वर्तते इति तत् सविकारम् (SB) ।

·       उदाहृतम् [udāhṛtam] = stated = उदाहृत n. + S.C. to क्षेत्रम् 1/1

o   उद् + आङ् + हृ to say, to illustrate + क्त 

 

... desire, aversion, pleasure, pain, the physical body, cognition, fortitude — (all) this is ketra, which is stated briefly along with its modifications.

 

... desire (इच्छा 1/1), aversion (द्वेषः 1/1), pleasure (सुखम् 1/1), pain (दुःखम् 1/1), the physical body (सङ्घातः 1/1), cognition (चेतना 1/1), fortitude (धृतिः 1/1) — (all) this (एतत् 1/1) is ketra (क्षेत्रम् 1/1), which is stated (उदाहृतम् 1/1) briefly (समासेन 3/1) along with its modifications (सविकारम् 1/1).

 

अथ इदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः तेऽपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्य इत्याह भगवान् –

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः तज्जातीयमर्थमुपलभमानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव । तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव । दुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम् । सङ्घातः देहेन्द्रियाणां संहतिः । तस्यामभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना ; सा च क्षेत्रं ज्ञेयत्वात् । धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम् । यत उक्तमुपसंहरति एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य क्षेत्रभेदजातस्य संहतिः इदं शरीरं क्षेत्रम्’ (भ. गी. १३ । १) इति उक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् ॥ ६ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.