Wednesday, May 17, 2023

13th Chapter 17th Sloka

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३.१७ ॥

 

jyotiṣāmapi tajjyotistamasaḥ paramucyate |

jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam || 13.17 ||

 

ज्योतिषाम् 6/3 अपि 0 तत् 1/1 ज्योतिः 1/1 तमसः 5/1 परम् 1/1 उच्यते III/1

ज्ञानम् 1/1 ज्ञेयम् 1/1 ज्ञानगम्यम् 1/1 हृदि 7/1 सर्वस्य 6/1 विष्ठितम् 1/1 ॥ १३.१७ ॥

 

That is the light of lights, is said to be beyond ignorance. It is (means of gaining) knowledge, it is that which has to be known, it is that which is arrived at by knowledge and it is present in the minds of all.

 

That (तत् 1/1) is the light (ज्योतिः 1/1) of lights (ज्योतिषाम् 6/3 अपि 0), is said (उच्यते III/1) to be beyond (परम् 1/1) ignorance (तमसः 5/1).

It is knowledge (ज्ञानम् 1/1), it is that which has to be known (ज्ञेयम् 1/1), it is that which is arrived at by knowledge (ज्ञानगम्यम् 1/1) and it is present (विष्ठितम् 1/1) in the minds (हृदि 7/1) of all (सर्वस्य 6/1).

 

·       ज्योतिषाम् [jyotiṣām] = of lights = ज्योतिष् (n.) + सम्बन्धे 6/3

·       अपि [api] = even = अव्ययम्

·       तत् [tat] = that (jñeyam brahma) = तद् n. + कर्मणि to उच्यते 1/1

·       ज्योतिः [jyotiḥ] = the light = ज्योतिष् (n.) + S.C. to तत् 1/1

·       तमसः [tamasaḥ] = from ignorance = तमस् (n.) + विभक्ते/दिग्योगे to परम् 5/1

·       परम् [param] = that which is beyond = पर n. + S.C. to तत् 1/1

·       उच्यते [ucyate] = is said = वच् (2P) to say + लट्/कर्मणि/III/1

·       ज्ञानम् [jñānam] = (the means of gaining) knowledge = ज्ञान n. + कर्तरि to (भवति) 1/1

o   ज्ञा + ल्युट्              3.3.117 करणाधिकरणयोश्च । ~ ल्युट्

ज्ञा + अन 7.1.1 युवोरनाकौ ।

·       ज्ञेयम् [jñeyam] = that which has to be known = ज्ञेय n. + कर्तरि to (भवति) 1/1

·       ज्ञानगम्यम् [jñānagamyam] = that which is arrived at by knowledge = ज्ञानगम्य n. + कर्तरि to (भवति) 1/1

o   ज्ञानेन गम्यं ज्ञानगम्यम् (3T) ।

·       हृदि [hṛdi] = in the mind = हृद् (n.) + अधिकरणे to विष्ठितम् 7/1

·       सर्वस्य [sarvasya] = of all = सर्व n. + सम्बन्धे to हृदि 6/1

·       विष्ठितम् [viṣṭhitam] = present = विष्ठित n. + S.C. to ज्ञानम्/ज्ञेयम्/ज्ञानगम्यम् 1/1

o   ष्ठा गतिनिवृत्तौ (1P) to stay

स् ठा                                   6.1.64 धात्वादेः षः सः ।

स् था                                   (वा.) निमित्तापाये नैमित्तिकस्याप्यपायः ।

o   वि + स्था + क्त                      3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च। ~ क्तः कर्तरि
वि + स्थ् इ + त                     7.4.40 द्यतिस्यतिमास्थाम् इत् ति किति ।

वि + ष् थ् इ + त      8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय-                                                             सेधसिचसञ्जस्वञ्जाम्। ~ मूर्धन्यः

वि + ष् ठ् इ + त      8.4.41 ष्टुना ष्टुः ।

 

अन्वयः

तत् 1/1 ज्योतिषाम् 6/3 अपि 0 ज्योतिः 1/1 उच्यते III/1 । (तत् 1/1) तमसः 5/1 परम् 1/1 (उच्यते III/1)।

ज्ञानम् 1/1 ज्ञेयम् 1/1 ज्ञानगम्यम् 1/1 (इति 0 त्रयम् 1/1) सर्वस्य 6/1 हृदि 7/1 विष्ठितम् 1/1 (भवति III/1)॥

 

 

किञ्च, सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत् , ज्ञेयं तमः तर्हि ? न । किं तर्हि ? —

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३.१७ ॥

ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिः । आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९) तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इत्यादिश्रुतिभ्यः ; स्मृतेश्च इहैव — ‘यदादित्यगतं तेजः’ (भ. गी. १५ । १२) इत्यादेः । तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाह ज्ञानम् अमानित्वादि ; ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञानगम्यमुच्यते ; ज्ञायमानं तु ज्ञेयम् । तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते ॥ १७ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.