Thursday, May 11, 2023

13th Chapter 11th Sloka

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३.११ ॥      

 

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam |

etajjñānamiti proktamajñānaṃ yadato:'nyathā || 13.11 ||

 

अध्यात्मज्ञाननित्यत्वम् 1/1 तत्त्वज्ञानार्थदर्शनम् 1/1

एतत् 1/1 ज्ञानम् 1/1 इति 0 प्रोक्तम् 1/1 अज्ञानम् 1/1 यत् 1/1 अतः 0 अन्यथा 0 ॥ १३.११ ॥

 

... always (dwelling upon) knowledge centred on the self, keeping in view the purpose of knowledge of the truth – (all) this that was told is the means to knowledge, what is opposite to this is ignorance.

 

... always (dwelling upon) knowledge centred on the self (अध्यात्मज्ञाननित्यत्वम् 1/1), keeping in view the purpose of knowledge of the truth (तत्त्वज्ञानार्थदर्शनम् 1/1) – (all) this that was told (एतत् 1/1) is said (प्रोक्तम् 1/1) to be (इति 0) the means to knowledge (ज्ञानम् 1/1), what (यत् 1/1) is opposite (अन्यथा 0) to this (अतः 0) is ignorance (अज्ञानम् 1/1).

 

·       अध्यात्मज्ञाननित्यत्वम् [adhyātmajñānanityatvam] = always (dwelling upon) knowledge centred on the self = अध्यात्मज्ञाननित्यत्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   अध्यात्मम् ज्ञानम् अध्यात्मज्ञानम् (KT)

o   नित्यस्य भावः नित्यत्वम् ।

o   अध्यात्मज्ञाने नित्यत्वम् अध्यात्मज्ञाननित्यत्वम् (7T)

·       तत्त्वज्ञानार्थदर्शनम् [tattvajñānārthadarśanam] = keeping in view the purpose of knowledge of the truth = + प्रातिपदिकार्थमात्रे 1/1

o   तत्त्वस्य ज्ञानं तत्त्वज्ञानम् (6T)

o   तत्त्वज्ञानस्य अर्थः तत्त्वज्ञानार्थः (6T)

o   तत्त्वज्ञानार्थस्य दर्शनम् तत्त्वज्ञानार्थदर्शनम् (6T)

·       एतत् [etat] = this = एतद् (pron.) n. + कर्तरि to (भवति) 1/1

·       ज्ञानम् [jñānam] = the means to knowledge = ज्ञान (n.) + S.C. to एतत् 1/1

·       इति [iti] = thus = अव्ययम्

·       प्रोक्तम् [proktam] = is said to be = प्रोक्त n. + S.C. to एतत् 1/1

·       अज्ञानम् [ajñānam] = ignorance = अज्ञान (n.) + कर्तरि to (भवति) 1/1

·       यत् [yat] = that which = यद् (pron.) n. + कर्तरि to (भवति) 1/1

·       अतः [ataḥ] = from this = अव्ययम्

o   अस्मात् = इदम् + ङसिँ

o   इदम् + ङसिँ + तसिँल् (पञ्चम्यर्थे) = अतस्

·       अन्यथा [anyathā] = different = अव्ययम्

o   अन्य + थाल् (प्रकारार्थे) = अन्यथा

 

अन्वयः - यत् 1/1 अतः 0 अन्यथा 0, (तत्) अज्ञानम् 1/1

 

 

किञ्च

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम् , तस्मिन् नित्यभावः नित्यत्वम् । अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् , तस्य अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम् ; तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति । एतत् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्तिकारणत्वात् इति ॥ ११ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.