Thursday, May 18, 2023

13th Chapter 25th Sloka

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३.२५ ॥

 

anye tvevamajānantaḥ śrutvānyebhya upāsate |

te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ || 13.25 ||

 

अन्ये 1/3 तु 0 एवम् 0 अजानन्तः 1/3 श्रुत्वा 0 अन्येभ्यः 5/3 उपासते III/3

ते 1/3 अपि 0 0 अतितरन्ति III/3 एव 0 मृत्युम् 2/1 श्रुतिपरायणाः 1/3 ॥ १३.२५ ॥

 

But others, not knowing in this manner, having heard from others (their teachers), being committed to what they have heard, follow (that), and indeed, they also cross death.

 

But (तु 0) others (अन्ये 1/3), not knowing (अजानन्तः 1/3) in this manner (एवम् 0), having heard (श्रुत्वा 0) from others (अन्येभ्यः 5/3) (their teachers), being committed to what they have heard (श्रुतिपरायणाः 1/3), follow (उपासते III/3) (that), and ( 0) indeed (एव 0), they (ते 1/3) also (अपि 0) cross (अतितरन्ति III/3) death (मृत्युम् 2/1).

 

·       अन्ये [anye] = others = अन्य m.+ कर्तरि to उपासते 1/3

·       तु [tu] = but = अव्ययम्

·       एवम् [evam] = in this manner = अव्ययम्

·       अजानन्तः [ajānantaḥ] = not knowing = अजानत् m. + adj. to अन्ये 1/3

o   ज्ञा (9P) to know + शतृँ (~ing) = जानत्

o   न जानन्तः अजानन्तः (NT)

·       श्रुत्वा [śrutvā] = having heard = अव्ययम्

o   श्रु (1P) to hear + क्त्वा (having ~ed)

·       अन्येभ्यः [anyebhyaḥ] = from others = अन्य m. + अपादाने to श्रुत्वा 5/3

·       उपासते [upāsate] = follow = उप + आस् (2A) to serve, to worship + लट्/कर्तरि/III/3

·       ते [te] = they = तद् m.+ कर्तरि to अतितरन्ति 1/3  

·       अपि [api] = also = अव्ययम्

·       [ca] = and = अव्ययम्

·       अतितरन्ति [atitaranti] = cross = अति + तॄ (1P) to cross over + लट्/कर्तरि/III/3

·       एव [eva] = indeed = अव्ययम्

·       मृत्युम् [mṛtyum] = death = मृत्यु (m.) + कर्मणि to अतितरन्ति 2/1

·       श्रुतिपरायणाः [śrutiparāyaṇāḥ] = those who are committed to what they have heard = श्रुतिपरायण m. + adj. to ते 1/3

o   श्रुतिः परम् अयणं येषां ते श्रुतिपरायणाः (1116B)

 

अन्वयः

अन्ये 1/3 तु 0 एवम् 0 अजानन्तः 1/3 अन्येभ्यः 5/3 श्रुत्वा 0 उपासते III/3

ते 1/3 0 अपि 0 श्रुतिपरायणाः 1/3 मृत्युम् 2/1 अतितरन्ति III/3 एव 0

 

भाष्यम्

अन्ये 1/3 तु 0 एवम् 0 अजानन्तः 1/3 श्रुत्वा 0 अन्येभ्यः 5/3 उपासते III/3

ते 1/3 अपि 0 0 अतितरन्ति III/3 एव 0 मृत्युम् 2/1 श्रुतिपरायणाः 1/3 ॥ १३.२५ ॥

अन्ये 1/3 तु 0 एषु 7/3 विकल्पेषु 7/3 अन्यतमेन 3/1 अपि 0 एवम् 0 यथोक्तम् 2/1 आत्मानम् 2/1 अजानन्तः 1/3 अन्येभ्यः 5/3 आचार्येभ्यः 5/3 श्रुत्वा 0 इदम् 2/1 एव 0 चिन्तयत III/3’ इति 0 उक्ताः 1/3 उपासते III/3 श्रद्दधानाः 1/3 सन्तः 1/3 चिन्तयन्ति III/3 ते 1/3 अपि 0 0 अतितरन्ति III/3 एव 0 अतिक्रामन्ति III/3 एव 0 मृत्युम् 2/1, मृत्युयुक्तम् 2/1 संसारम् 2/1 इत्येतत् 1/1श्रुतिपरायणाः 1/3 श्रुतिः 1/1 श्रवणम् 1/1 परम् 1/1 अयनम् 1/1 गमनम् 1/1 मोक्षमार्गप्रवृत्तौ 7/1 परम् 1/1 साधनम् 1/1 येषाम् 6/3 ते 1/3 श्रुतिपरायणाः 1/3; केवलपरोपदेशप्रमाणाः 1/3 स्वयम् 0 विवेकरहिताः 1/3 इत्यभिप्रायः 1/1 । किमु 0 वक्तव्यम् 1/1 प्रमाणम् 2/1 प्रति 0 स्वतन्त्राः 1/3 विवेकिनः 1/3 मृत्युम् 2/1 अतितरन्ति III/3 इति 0 अभिप्रायः 1/1 ॥ २५ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.