Monday, December 29, 2014

2nd Chapter 7th Sloka

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२.७॥

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste:'haṃ śādhi māṃ tvāṃ prapannam ||2.7||

कार्पण्यदोषोपहतस्वभावः 1/1 पृच्छामि I/1 त्वाम् 2/1 धर्मसम्मूढचेताः 1/1
यत् 1/1 श्रेयः 1/1 स्यात् III/1 निश्चितम् 1/1 ब्रूहि II/1 तत् 2/1 मे 4/1 शिष्यः 1/1 ते 6/1 अहम् 1/1 शाधि II/1 माम् 2/1 त्वाम् 2/1 प्रपन्नम् 2/1 ॥२.७॥

·         कार्पण्यदोषोपहतस्वभावः [kārpaṇyadoṣopahatasvabhāvaḥ] = one who is overcome by faint-heartedness = कार्पण्यदोषोपहतस्वभाव (m.) + adj. to Arjuna 1/1
o   कृपणस्य (of miser) भावः (status) कार्पण्यम् (miserliness)
o   कार्पण्यम् एव दोषः (limitation) कार्पण्यदोषः । कर्मधारयतत्पुरुषसमासः
o   कार्पण्यदोषेण (by the limitation which is miserliness) उपहतः (overpowered) स्वभावः (one’s nature) यस्य (for whom) सः कार्पण्यदोषोपहतस्वभावः । बहुव्रीहिसमासः 311-6B
·         पृच्छामि [pṛcchāmi] = I ask = प्रछ् (6P) to question + लट्/कर्तरि/I/1
·         त्वाम् [tvām] = you = युष्मद् (pron. m.) + कर्मणि to पृच्छामि 2/1
·         धर्मसम्मूढचेताः [dharmasammūḍhacetāḥ] = confused about my duty= धर्मसम्मूढचेतस् (m.) + adj. to Arjuna 1/1
o   धर्मे [विषये] (about duty) सम्मूढं (confused) चेतः (mind) यस्य (for whom) सः धर्मसम्मूढचेताः । बहुव्रीहिसमासः 711-6B
·         यद् [yad] = that which = यद् (pron. n.) + 1/1         
·         श्रेयः [śreyaḥ] = better = श्रेयस् (n.) + 1/1     
·         स्यात् [syāt] = would be = अस् (2P) to be + विधिलिङ्/कर्तरि/ III/1
·         निश्चितम् [niścitam] = definetely = निश्चित (n.) + adj. to श्रेयः 1/1    
·         ब्रूहि [brūhi] = please tell = ब्रू (2P) to tell + लोट्/कर्तरि/II/1
·         तद्  [tad] = that = तद्  (pron. n.) + कर्मणि to ब्रूहि 2/1
·         मे [me] = for me = अस्मद् (pron. m.) + संप्रदाने to ब्रूहि 4/1    
·         शिष्यः [śiṣyaḥ] = student = शिष्य (m.) + 1/1
·         ते [te] = your = युष्मद् (pron. m.) + सम्बन्धने 6/1       
·         अहम् [aham] = I = अस्मद् (pron. m.) + 1/1  
·         शाधि [śādhi] = please teach = शास् (2P) to teach + लोट्/कर्तरि/II/1
·         माम् [mām] = me = अस्मद् (pron. m.) + कर्मणि to शाधि 2/1  
·         त्वाम् [tvām] = to you = युष्मद् (pron. m.) + कर्मणि to प्रपन्नम् 2/1       
·         प्रपन्नम् [prapannam] = one who has taken refuge = प्रपन्न (m.) + adj. to माम् 2/1
o   प्र + पद् (to take refuge) + क्त (कर्तरि)  


Main sentence 1:
कार्पण्यदोषोपहतस्वभावः 1/1 धर्मसम्मूढचेताः 1/1 [अहं 1/1] त्वाम् 2/1 पृच्छामि I/1
Overcome by faint-heartedness (कार्पण्यदोषोपहतस्वभावः 1/1), confused about my duty (धर्मसम्मूढचेताः 1/1), I ask (पृच्छामि I/1) you (त्वाम् 2/1).

Sentence 2 – तद् clause:
तत् 2/1 मे 4/1 ब्रूहि II/1
Please tell (ब्रूहि II/1) me (मे 4/1) that (तत् 2/1)
Sentence 2 – यद् clause:
यत् 1/1 श्रेयः 1/1 स्यात् III/1 निश्चितम् 1/1
which (यत् 1/1) is (स्यात् III/1) definitely (निश्चितम् 1/1) better for me (श्रेयः 1/1).

Sentence 3:
अहम् 1/1 ते 6/1 शिष्यः 1/1
I am (अहम् 1/1) your (ते 6/1) student (शिष्यः 1/1).

Sentence 4:
माम् 2/1 त्वाम् 2/1 प्रपन्नम् 2/1 शाधि II/1 ॥२.७॥

Please teach (शाधि II/1) me (माम् 2/1), who has taken refuge (प्रपन्नम् 2/1) in you (त्वाम् 2/1).

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.