Friday, December 5, 2014

1st Chapter Closing Sentence

ओं तत् सद् इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥

oṃ tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde'rjunaviṣādayogo nāma prathamo'dhyāyaḥ ||

म् 0 तत् 1/1त् 1/1 इति 0 श्रीमद्भगवद्गीतासु 7/3पनिषत्सु 7/3 ब्रह्मविद्यायाम् 7/1 योगशास्त्रे 7/1 श्रीकृष्णार्जुनसंवादे 7/1र्जुनविषादयोगः 1/1 नाम 0 प्रथमः 1/1ध्यायः 1/1


·         म् [om] = om (a name of brahman) = अव्ययम्
·         तत् [tat] = that = तद् (pron. n.) + subject 1/1         
·         सत् [sat] = truth = सत् (n.) + subjective complement 1/1           
·         इति [iti] = thus = अव्ययम्
·         श्रीमद्भगवद्गीतासु [śrīmadbhagavadgītāsu] = in (the 18 chapters and 700 verses) sung by the lord in the form of teacher = श्रीमद्भगवद्गीता (f.) + अधिकरणे to अध्यायः 7/3
o   श्रीमान् चासौ भगवान् श्रीमद्भगवान् । कर्मधारय-तत्पुरुषसमासः ।
o   श्रीमद्भगवता गीता श्रीमद्भगवद्गीता । तृतीया-तत्पुरुषसमासः ।
o   Or श्रीमद्भगवतः गीता श्रीमद्भगवद्गीता । षष्ठी-तत्पुरुषसमासः ।
·         उपनिषत्सु [upaniṣatsu] = which is Upaniṣad (its context being the same) = उपनिषत् (f.) + adj. to श्रीमद्भगवद्गीतासु 7/3
·         ब्रह्मविद्यायाम् [brahmavidyāyām] = in the subject matter of knowledge of brahman = ब्रह्मविद्याया (f.) + विषये 7/1
o   ब्रह्मणः विद्या ब्रह्मविद्या ।
·         योगशास्त्रे [yogaśāstre] = and also the method of gaining maturity = योगशास्त्र (n.) + विषये 7/1
·         श्रीकृष्णार्जुनसंवादे [śrīkṛṣṇārjunasaṃvāde] = in the dialogue between Kṛṣṇa and Arjuna = श्रीकृष्णार्जुनसंवाद (m.) + अधिकरणे 7/1
·         अर्जुनविषादयोगः [arjunaviṣādayogaḥ] = the topic of the sorrow of Arjuna = (m.) + adj. to अध्यायः 1/1
o   अर्जुनस्य विषादः अर्जुनविषादःषष्ठीतत्पुरुषसमासः ।
o   अर्जुनविषादः इति योगः सङ्गतिः । कर्मधारयतत्पुरुषसमासः ।
·         नाम [nāma] = named as = अव्ययम्
·         प्रथमः [prathamaḥ] = the first = (m.) + adj. to अध्यायः 1/1
·         अध्यायः [adhyāyaḥ] = chapter = (m.) + 1/1


Sentence 1:
Om (म् 0), that (तत् 1/1) is the truth (त् 1/1).

Sentence 2:
Thus (इति 0) in the 18 chapters of śrīmadbhagavadgītā (श्रीमद्भगवद्गीतासु 7/3), which are upaniṣat (पनिषत्सु 7/3), in the subject matter of the knowledge of brahma (ब्रह्मविद्यायाम् 7/1) and the scripture for self growth (योगशास्त्रे 7/1), in the dialogue between Kṛṣṇa and Arjuna (श्रीकृष्णार्जुनसंवादे 7/1), the first (प्रथमः 1/1) chapter (ध्यायः 1/1) whose name (नाम 0) is “the topic of Arjuna’s sorrow (र्जुनविषादयोगः 1/1)”.




No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.