Saturday, December 20, 2014

2nd Chapter 2nd Sloka

श्रीभगवान् उवाच ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२.२॥

śrībhagavān uvāca |
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna ||2.2||

श्रीभगवान् 1/1 उवाच III/1
कुतः 0 त्वा 2/1 कश्मलम् 1/1 इदम् 1/1 विषमे 7/1 समुपस्थितम् 1/1
अनार्यजुष्टम् 1/1 अस्वर्ग्यम् 1/1 अकीर्तिकरम् 1/1 अर्जुन 8/1 ॥२.२॥

·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o   श्रिया सहित भगवान् श्रीभगवान् ।
o   भगः अस्य अस्ति इति भगवान् ।
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         कुतः [kutaḥ] = from where = अव्ययम्
o   किम् (what) + तसिँल् (in the sense of 5th case ending)
= from what
·         त्वा [tvā] = you (Arjuna) = युष्मद् (m.) + कर्मणि to समुपस्थितम् 2/1
·         कश्मलम् [kaśmalam] = despair = कश्मल (n.) + 1/1
·         इदम् [idam] = this = इदम् (pron. n.) + adj. to कश्मलम् 1/1
·         विषमे [viṣame] = in the crisis = (n.) + अधिकरणे 7/1
·         समुपस्थितम् [samupasthitam] = the one which has come = समुपस्थित (n.) + predicate to कश्मलम् 1/1
o   सम् + उप + स्था to come near + त (कर्तरि)
·         अनार्यजुष्टम् [anāryajuṣṭam] = that which is not becoming of an upright man = अनार्यजुष्ट (n.) + adj. to कश्मलम् 1/1
o   आर्याय (for upright man) जुष्टम् (fit) आर्यजुष्टम् । तत्पुरुषसमासः
o   न आर्यजुष्टम् इति अनार्यजुष्टम् । नञ्-तत्पुरुषसमासः
·         अस्वर्ग्यम् [asvargyam] = that which is not the means to gain heaven = अस्वर्ग्य (n.) + adj. to कश्मलम् 1/1
o   स्वर्गाय इदम् इति स्वर्ग्यम् (साधनम्)
o   न स्वर्ग्यम् इति अस्वर्ग्यम् । नञ्-तत्पुरुषसमासः
·         अकीर्तिकरम् [akīrtikaram] = that which does not add to your good name = अकीर्तिकर (n.) + adj. to कश्मलम् 1/1
o   कीर्तिं करोति इति अकीर्तिकरम् ।
कीर्ति + अम् + कृ to do +       By 3.2.20 कृञः हेतु-ताच्छील्य-अनुलोम्येषु
·         अर्जुन [arjuna] = O Arjuna! = अर्जुन (m.) + सम्बोधने 1/1



Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrībhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

Sentence 2:
अर्जुन 8/1 विषमे 7/1 कुतः 0 इदम् 1/1 कश्मलम् 1/1 त्वा 2/1 समुपस्थितम् 1/1
In this crisis (विषमे 7/1) from where does (कुतः 0) this (इदम् 1/1) despair (कश्मलम् 1/1) come (समुपस्थितम् 1/1) to you (त्वा 2/1)? O Arjuna (अर्जुन 8/1)!

Description of the despair (कश्मलम्)
अनार्यजुष्टम् 1/1 अस्वर्ग्यम् 1/1 अकीर्तिकरम् 1/1 ॥२.२॥
that which is not becoming of an upright man (अनार्यजुष्टम्), that which is not the means to gain heaven (अस्वर्ग्यम्), and that which does not add to your good name (अकीर्तिकरम्)

2 comments:

  1. Namaste Medhaji,

    You have mentioned
    o श्रिया सहित भगवान् श्रीभगवान् ।
    o भगः अस्य अस्ति इति भगवान् ।

    But भग already includes श्री. Is it द्विरुक्ति दोष here?

    ReplyDelete
  2. Namaste,
    While भग includes समस्तश्री, the श्री prefixed to भगवान् signifies the title for for the guru. Now भगवान्, assuming the human body of श्रीकृष्ण, teaches as guru.
    This is how I was taught in the parampara.

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.