यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८.२४ ॥
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || 18.24 ||
यत् 1/1 तु 0 कामेप्सुना 3/1 कर्म 1/1 साहङ्कारेण 3/1 वा 0 पुनः 0 ।
क्रियते III/1 बहुलायासम् 0 तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥
But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).
· यत् [yat] = that which = यद् (pron. n.) + adj. to कर्म 1/1
· तु [tu] = but = अव्ययम्
· कामेप्सुना [kāmepsunā] = by one who desires the result = कामेप्सु (m.) + कर्तरि to क्रियते 3/1
· कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1
· साहङ्कारेण [sāhaṅkāreṇa] = with arrogance = साहङ्कार (m.) adj. to कामेप्सुना 3/1
· वा [vā] = or = अव्ययम्
· पुनः [punaḥ] = again = अव्ययम्
· क्रियते [kriyate] = is done = कृ (8U) लट्/कर्मणि/III/1
· बहुलायासम् [bahulāyāsam] = with a lot of exertion = अव्ययम्
· तत् [tat] = that (action) = तद् (pron. n.) + कर्तरि to (भवति) 1/1
· राजसम् [rājasam] = rājasa = राजस (n.) + S.C. to तत् 1/1
· उदाहृतम् [udāhṛtam] = is called = उदाहृत (n.) + S.C. to तत् 1/1
But that karma which is done by one who has a (pronounced) desire for the result or again with arrogance (and) a lot of exertion is called rājasa.
Sentence 1:
यत् 1/1 तु 0 कर्म 1/1 कामेप्सुना 3/1 साहङ्कारेण 3/1 वा 0 पुनः 0 बहुलायासम् 0 क्रियते III/1, तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1॥
But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).
यत् 1/1 तु 0 कामेप्सुना 3/1 कर्मफलप्रेप्सुना इत्यर्थः, कर्म 1/1 साहङ्कारेण 3/1 इति न तत्त्वज्ञानापेक्षया । किं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षया । यो हि परमार्थनिरहङ्कारः आत्मवित् , न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति । सात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते “निरहङ्कारः अयं ब्राह्मणः” इति । तस्मात् तदपेक्षयैव “साहङ्कारेण वा 0” इति उक्तम् । पुनः-शब्दः पादपूरणार्थः । क्रियते III/1 बहुलायासम् 0 कर्त्रा महता आयासेन निर्वर्त्यते, तत् 1/1 कर्म राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥