Sunday, December 7, 2025

18th Chapter 24th Sloka

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८.२४ ॥

 

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |

kriyate bahulāyāsaṃ tadrājasamudāhṛtam || 18.24 ||

 

यत् 1/1 तु 0 कामेप्सुना 3/1 कर्म 1/1 साहङ्कारेण 3/1 वा 0 पुनः 0

क्रियते III/1 बहुलायासम् 0 तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥

 

 

But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).

 

 

·       यत् [yat] = that which = यद् (pron. n.) + adj. to कर्म 1/1

·       तु [tu] = but = अव्ययम्

·       कामेप्सुना [kāmepsunā] = by one who desires the result = कामेप्सु (m.) + कर्तरि to क्रियते 3/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to क्रियते 1/1

·       साहङ्कारेण [sāhaṅkāreṇa] = with arrogance = साङ्कार (m.) adj. to कामेप्सुना 3/1

·       वा [vā] = or = अव्ययम्

·       पुनः [punaḥ] = again = अव्ययम्

·       क्रियते [kriyate] = is done = कृ (8U) लट्/कर्मणि/III/1

·       बहुलायासम् [bahulāyāsam] = with a lot of exertion = अव्ययम्

·       तत् [tat] = that (action) = द् (pron. n.) + कर्तरि to (भवति) 1/1

·       राजसम् [rājasam] = rājasa = राजस (n.) + S.C. to तत् 1/1

·       उदाहृतम् [udāhṛtam] = is called = उदाहृत (n.) + S.C. to तत् 1/1

 

 

But that karma which is done by one who has a (pronounced) desire for the result or again with arrogance (and) a lot of exertion is called rājasa.

 

Sentence 1:

यत् 1/1 तु 0 कर्म 1/1 कामेप्सुना 3/1 साहङ्कारेण 3/1 वा 0 पुनः 0 बहुलायासम् 0 क्रियते III/1, तत् 1/1 राजसम् 1/1 उदाहृतम् 1/1

But (तु 0) that (यत् 1/1 तत् 1/1) karma (कर्म 1/1) which is done (क्रियते III/1) by one who has a (pronounced) desire for the result (कामेप्सुना 3/1) or (वा 0) again (पुनः 0) with arrogance (साहङ्कारेण 3/1) (and) a lot of exertion (बहुलायासम् 0) is called (उदाहृतम् 1/1) rājasa (राजसम् 1/1).

 

 

 

यत् 1/1 तु 0 कामेप्सुना 3/1 कर्मफलप्रेप्सुना इत्यर्थः, कर्म 1/1 साहङ्कारेण 3/1 इति न तत्त्वज्ञानापेक्षया । किं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षया । यो हि परमार्थनिरहङ्कारः आत्मवित् , न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति । सात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते निरहङ्कारः अयं ब्राह्मणःइति । तस्मात् तदपेक्षयैव साहङ्कारेण वा 0इति उक्तम् । पुनः-शब्दः पादपूरणार्थः । क्रियते III/1 बहुलायासम् 0 कर्त्रा महता आयासेन निर्वर्त्यते, तत् 1/1 कर्म राजसम् 1/1 उदाहृतम् 1/1॥ १८.२४ ॥

 

 

18th Chapter 23rd Sloka

नियतं सङ्गरहितमरागद्वेषतःकृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८.२३ ॥

 

niyataṃ saṅgarahitamarāgadveṣataḥkṛtam |

aphalaprepsunā karma yattatsāttvikamucyate || 18.23 ||

 

नियतम् 1/1 सङ्गरहितम् 1/1 अरागद्वेषतः 0 कृतम् 1/1

अफलप्रेप्सुना 3/1 कर्म 1/1 यत् 1/1 तत् 1/1 सात्सात्त्विकम् 1/1 उच्यते III/1॥ १८.२३ ॥

 

 

·       नियतम् [niyatam] = enjoined = नियत (n.) + adj. to कर्म 1/1

·       सङ्गरहितम् [saṅgarahitam] = without attachment = सङ्गरहित (n.) + adj. to कर्म 1/1

·       अरागद्वेषतः [arāgadvveṣataḥ] = without being impelled by likes and dislikes = अरागद्वेषस्मात् ( अव्ययम् ) + प्रकृत्यादि to कृतम् 0

·       कृतम् [kṛtam] = done = कृत (n.) + adj. to कर्म 1/1

·       अफलप्रेप्सुना [aphalaprepsunā] = by one who has no desire for result = अफलप्रेप्सु (m.) + करणे to उच्यते 3/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्तरि to उच्यते 1/1

·       यत् [yat] = that which = यद् (pron. n.) + adj. to कर्म 1/1

·       तत् [tat] = that = तद् (pron. n.) + O.C. to कर्म 1/1

·       सात्त्विकम् [sāttvikam] = sāttvika = सात्त्विक (n.) + O.C. to तत् 1/1

·       उच्यते [ucyate] = is called = उच् (1A) to speak, call + लट्/कर्मणि/III/1

 

 

That action, which is enjoined and which is done without attachment, without being impelled by likes and dislikes, by a person without a (binding) desire for result, is called sāttvika.

 

 

Sentence 1:

यत् 1/1 अफलप्रेप्सुना 3/1 नियतम् 1/1 सङ्गरहितम् 1/1 अरागद्वेषतः 0 कृतम् 1/1 कर्म 1/1, तत् 1/1 सात्सात्त्विकम् 1/1 उच्यते III/1

That (यत् 1/1 तत् 1/1) action (कर्म 1/1), which is enjoined (नियतम् 1/1) and which is done (कृतम् 1/1) without attachment (सङ्गरहितम् 1/1), without being impelled by likes and dislikes (अरागद्वेषतः 0), by a person without a (binding) desire for result (अफलप्रेप्सुना 3/1), is called (उच्यते III/1) sāttvika (सात्सात्त्विकम् 1/1).

 

 

अथ इदानीं कर्मणः त्रैविध्यम् उच्यते

नियतम् 1/1 नित्यं सङ्गरहितम् 1/1 आसक्तिवर्जितम् अरागद्वेषतः 0 कृतम् 1/1 रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतः कृतम् , तद्विपरीतम् अरागद्वेषतःकृतम् , अफलप्रेप्सुना 3/1 फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतं कर्म 1/1 यत् 1/1, तत् 1/1 सात्सात्त्विकम् 1/1 उच्यते III/1॥ १८.२३ ॥

 

 

Tuesday, December 2, 2025

18th Chapter 22nd Sloka

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८.२२ ॥

 

yattu kṛtsnavadekasminkārye saktamahaitukam |

atattvārthavadalpaṃ ca tattāmasamudāhṛtam || 18.22 ||

 

यत् 1/1 तु 0 कृत्स्नवत् 0 एकस्मिन् 7/1 कार्ये 7/1 सक्तम् 1/1 अहैतुकम् 1/1

अतत्त्वार्थवत् 1/1 अल्पम् 1/1 0 तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1॥ १८.२२ ॥

 

 

 

·       यत् [yat] = that which = यद् (pron. n.) + adj. to ज्ञानम् 1/1

·       तु [tu] = whereas / on the other hand = अव्ययम्

·       कृत्स्नवत् [kṛtsnavat] = as though it is everything = अव्ययम्

·       एकस्मिन् [ekasmin] = in one = एक (pron. n.) + adj. to कार्ये 7/1

·       कार्ये [kārye] = object (of attention) = कार्य (n.) + अधिकरणे to सक्तम् 7/1

·       सक्तम् [saktam] = attached, committed = सक्त (n.) + adj. to ज्ञानम् 1/1

·       अहैतुकम् [ahaitukam] = illogical (without cause) = अहैतुक (n.) + adj. to ज्ञानम् 1/1

·       अतत्त्वार्थवत् [atattvārthavat] = devoid of truth = अतत्त्वार्थवत् (n.) + adj. to ज्ञानम् 1/1

·       अल्पम् [alpam] = very limited = अल्प (n.) + adj. to ज्ञानम् 1/1

·       च [ca] = and = अव्ययम्

·       तत् [tat] = that = तद् (pron. n.) + adj. to ज्ञानम् 1/1

·       तामसम् [tāmasam] = tāmasa = तामस (n.) + O.C. to ज्ञानम् 1/1

·       उदाहृतम् [udāhṛtam] = is called = उदाहृत (n.) + कर्तरि to (भवति) 1/1

o   उद् + आङ् + हृ to cite

 

 

Whereas that (knowledge by) which (one is) committed to one object, as though it is everything (and) which is illogical, without truth, and very limited, that (knowledge) is called tāmasa.

 

Sentence 1:

यत् 1/1 तु 0 एकस्मिन् 7/1 कार्ये 7/1 कृत्स्नवत् 0 सक्तम् 1/1 अहैतुकम् 1/1 अतत्त्वार्थवत् 1/1 अल्पम् 1/1 0 तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1

Whereas (तु 0) that (यत् 1/1) (knowledge by) which (one is) committed (सक्तम् 1/1) to one (एकस्मिन् 7/1) object (कार्ये 7/1), as though it is everything (कृत्स्नवत् 0) (and) which is illogical (अहैतुकम् 1/1), without truth (अतत्त्वार्थवत् 1/1), and ( 0) very limited (अल्पम् 1/1), that (तत् 1/1) (knowledge) is called (उदाहृतम् 1/1) tāmasa (तामसम् 1/1).

 

 

यत् 1/1 ज्ञानं कृत्स्नवत् 0 समस्तवत् सर्वविषयमिव एकस्मिन् 7/1 कार्ये 7/1 देहे बहिर्वा प्रतिमादौ सक्तम् 1/1 एतावानेव आत्मा ईश्वरो वा, न अतः परम् अस्तिइति, यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकम् 1/1 हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् 1/1 अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , न तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पम् 1/1 0, अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् 1/1 तामसम् 1/1 उदाहृतम् 1/1। तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ १८.२२ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.