Sunday, April 26, 2015

2nd Chapter 29th Sloka

आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२.२९॥

āścaryavat paśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2.29||

आश्चर्यवत् 0 पश्यति III/1 कश्चित् 0 एनम् 2/1 आश्चर्यवत् 0 वदति III/1 तथा 0 एव 0 0 अन्यः 1/1
आश्चर्यवत् 0 0 एनम् 2/1 अन्यः 1/1 शृणोति III/1 श्रुत्वा 0 अपि 0 एनम् 2/1 वेद III/1 0 0 एव 0 कश्चित् 0 ॥२.२९॥


·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
o   आश्चर्य + वतिँ (like …)
·         पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1
·         कश्चित् [kaścit] = some one = अव्ययम्
o   कः + चित्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
o   This is an अन्वादेश from of इदम्
o   अन्वादेशः is seen when a pronoun इदम्/एतत् pointing the same object appears after being used in a previous sentence.
·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
o   आश्चर्य + वतिँ (like …)
·         वदति [vadati] = speaks = वद् (1P) to speak + लट्/कर्तरि/III/1
·         तथा [tathā] = similarly = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         [ca] = and = अव्ययम्
·         अन्यः [anyaḥ] = another = अन्य (pron. m.) + 1/1
·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
·         [ca] = and = अव्ययम्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
·         अन्यः [anyaḥ] = another = अन्य (pron. m.) + 1/1
·         शृणोति [śṛṇoti] = listens = श्रु (1P) to listen + लट्/कर्तरि/III/1
·         श्रुत्वा [śrutvā] = having listened = अव्ययम्
o   श्रु (1P) to listen+ त्वा (having …ed)
·         अपि [api] = even = अव्ययम्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
·         वेद [veda] = know = विद् (2P) to know + लट्/कर्तरि/III/1
·         [na] = does not = अव्ययम्
·         [ca] = and = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         कश्चित् [kaścit] = some one = अव्ययम्

One looks upon the self as a wonder. Similarly, another speaks of it as a wonder and another hears it as a wonder. Still another, even after hearing about this self, does not understand it at all.

Sentence 1:
कश्चित् 0 एनम् 2/1 [आत्मानम् 2/1] आश्चर्यवत् 0 पश्यति III/1
One (कश्चित् 0) looks upon (पश्यति III/1) the self (एनम् 2/1 [आत्मानम् 2/1]) as a wonder (आश्चर्यवत् 0).

Sentence 2:
तथा 0 एव 0 0 अन्यः 1/1 [एनम् 2/1 आत्मानम् 2/1] आश्चर्यवत् 0 वदति III/1
Similarly (तथा 0 एव 0 0), another (अन्यः 1/1) speaks (वदति III/1) of it ([एनम् 2/1 आत्मानम् 2/1]) as a wonder (आश्चर्यवत् 0).

Sentence 3:
अन्यः 1/1 0 एनम् 2/1 आश्चर्यवत् 0 शृणोति III/1
And ( 0) another (अन्यः 1/1) hears (शृणोति III/1) it (एनम् 2/1) as a wonder (आश्चर्यवत् 0).


Sentence 4:
कश्चित् 0 श्रुत्वा 0 अपि 0 एनम् 2/1 0 वेद III/1 एव 0 0 ॥२.२९॥
Still ( 0) another (कश्चित् 0), even (अपि 0) after hearing (श्रुत्वा 0) about this self (एनम् 2/1), does not ( 0) understand (वेद III/1) it at all (एव 0).



दुर्विज्ञेयः 1/1 अयम् 1/1 प्रकृतः 1/1 आत्मा 1/1; किम् 0 त्वाम् 2/1 एव 0 एकम् 2/1 उपालभे I/1 साधारणे 7/1 भ्रान्ति-निमित्ते 7/1 कथम् 0 दुर्विज्ञेयः 1/1 अयम् 1/11 आत्मा 1/1 इत्यतः 0 आह III/1
आश्चर्यवत् 0 आश्चर्यम् 1/1 अदृष्टपूर्वम् 1/1 अद्भुतम् 1/1 अकस्मात् 5/1 दृश्यमानम् 1/1 तेन 3/1 तुल्यम् 1/1 आश्चर्यवत् 0 आश्चर्यम् 1/1 इव 0 एनम् 2/1 आत्मानम् 2/1 पश्यति III/1 कश्चित् 0 आश्चर्यवत् 0 एनम् 2/1 वदति III/1 तथा 0 एव 0 0 अन्यः 1/1 आश्चर्यवत् 0 0 एनम् 2/1 अन्यः 1/1 शृणोति III/1 श्रुत्वा 0 दृष्ट्वा 0 उक्त्वा 0 अपि 0 एनम् 2/1 त्मानम् 2/1 वेद III/1 0 0 एव 0 कश्चित् 0 अथवा 0 यः 1/1 अयम् 1/1 आत्मानम् 2/1 पश्यति III/1 सः 1/1 आश्चर्य-तुल्यः 1/1, यः 1/1 वदति III/1 यः 1/1 0 श्रृणोति III/1 सः 1/1 अनेक-सहस्रेषु 7/3 कश्चित् 0 एव 0 भवति III/1 । अतः 0 दुर्बोधः 1/1 आत्मा 1/1 इति 0 अभिप्रायः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.