Monday, April 20, 2015

2nd Chapter 28th Sloka

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२.२८॥

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā ||2.28||

अव्यक्तादीनि 1/3 भूतानि 1/3 व्यक्तमध्यानि 1/3 भारत S/1
अव्यक्तनिधनानि 1/3 एव 0 तत्र 0 का 1/1 परिदेवना 1/1 ॥२.२८॥

·         अव्यक्तादीनि [avyaktādīni] = the one for whom unmanifest is the beginning = अव्यक्तादि (n.) + 1/3
o   अव्यक्तः आदिः येषां ते अव्यक्तादीनि । 116B बहुव्रीहिसमासः ।
·         भूतानि [bhūtāni] = beings = भूत (n.) + 1/3
·         व्यक्तमध्यानि [vyaktamadhyāni] = the one for whom manifest is the middle = व्यक्तमध्य (n.) + 1/3
o   व्यक्तः मध्यः येषां ते व्यक्तमध्यानि 116B बहुव्रीहिसमासः ।
·         भारत [bhārata] = O! descendant of Bharata (Arjuna) = भारत (m.) + 1/1
·         अव्यक्तनिधनानि [avyaktanidhanāni] = the one for whom unmanifest is the end = अव्यक्तनिधन (n.) + 1/3
o   अव्यक्तं निधनं येषां ते अव्यक्तनिधनानि 116B बहुव्रीहिसमासः ।
·         एव [eva] = indeed = अव्ययम्
·         तत्र [tatra] = with reference to that = अव्ययम्
·         का [kā] = what = किम् (pron. f.) + 1/1
·         परिदेवना [paridevanā] = grief = परिदेवना (f.) + 1/1

All beings are unmanifest in the beginning, manifest in the middle, and again unmanifest in the end. What indeed is there to grieve about, O! Bhārata!

Sentence 1:
भूतानि 1/3 अव्यक्तादीनि 1/3 व्यक्तमध्यानि 1/3 अव्यक्तनिधनानि 1/3 एव 0
All beings (भूतानि 1/3) are unmanifest in the beginning (अव्यक्तादीनि 1/3), manifest in the middle (व्यक्तमध्यानि 1/3), and indeed (एव 0) unmanifest in the end (अव्यक्तनिधनानि 1/3).

Sentence 2:
तत्र 0 का 1/1 परिदेवना 1/1 भारत S/1 ॥२.२८॥
What (का 1/1) is there (तत्र 0) to grieve about (परिदेवना 1/1), O! Bhārata (भारत S/1)!

कार्य-करण-संघात-आत्मकानि 2/3 अपि 0 भूतानि 2/3 उद्दिश्य 0 शोकः 1/1 0 युक्तः 1/1 कर्तुम् 0, यतः 0
भारत S/1
अव्यक्तादीनि 1/3 अव्यक्तम् 1/1 अदर्शनम् 1/1 अनुपलब्धिः 1/1 आदिः 1/1 येषाम् 6/3 भूतानाम् 6/3 पुत्र-मित्र-आदि-कार्य-करण-संघात-आत्मकानाम् 6/3 तानि 1/3 अव्यक्तादीनि 1/3 भूतानि 1/3 प्राक् 0 उत्पत्तेः 5/1, उत्पन्नानि 1/3 0 प्राक् 0 मरणात् 5/1 व्यक्तमध्यानि 1/3 अव्यक्तनिधनानि 1/3 एव 0 पुनः 0 अव्यक्तम् 1/1 अदर्शम् 1/1 निधनम् 1/1 मरणम् 1/1 येषाम् 6/3 तानि 1/3 अव्यक्तनिधनानि 1/3 मरणात् 5/1 ऊर्ध्वम् 0 अपि 0 अव्यक्तताम् 2/1 एव 0 प्रतिपद्यन्ते III/1 इत्यर्थः 1/1 तथा 0 0 उक्तम् 1/1 – “अदर्शनात् 5/1 आपतितः 1/1 पुनः 0 0 आदर्शनम् 2/1 गतः 1/1 0 असौ 1/1 तव 6/1 0 तस्य 6/1 त्वम् 1/1 वृथा 0 का 1/1 परिदेवना 1/1इति 0 तत्र 0 का 1/1 परिदेवना 1/1 कः 1/1 वा 0 प्रलापः 1/1 अदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु 7/3 भूतेषु 7/3 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.