Monday, February 23, 2015

2nd Chapter 18th Sloka

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥२.१८॥

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata||2.18|||

अन्तवन्तः 1/3 इमे 1/3 देहाः 1/3 नित्यस्य 6/1 उक्ताः 1/3 शरीरिणः 6/1
अनाशिनः 6/1 अप्रमेयस्य 6/1 तस्मात् 5/1 युध्यस्व II/1 भारत S/1॥२.१८॥

·         अन्तवन्तः [antavantaḥ] = one who has end = अन्तवत् (m.) + 1/3
o   अन्तः अस्य अस्ति इति अन्तवान् ।
= अन्त + सुँ + मतुँप्
·         इमे [ime] = these = इदम् (pron. m.) + 1/3
·         देहाः [dehāḥ] = bodies = देह (m.) + 1/3
·         नित्यस्य [nityasya] = of the eternal = नित्य (m.) + 6/1
·         उक्ताः [uktāḥ] = are said = उक्त (m.) + 1/3
o   वच् (to say) + क्त (…ed)
·         शरीरिणः [śarīriṇaḥ] = of the one who has body = शरीरिन् (m.) + 6/1
o   शरीरम् अस्य अस्ति इति शरीरी ।
= अन्त + सुँ + इनिँ
·         अनाशिनः [anāśinaḥ] = indestructible = अनाशिन् (m.) + 6/1
o   नाशः अस्य अस्ति इति नाशी ।
= नाश + सुँ + इनिँ
o   न नाशी इति अनाशी । नञ्तत्पुरुषसमासः
·         अप्रमेयस्य [aprameyasya] = not the object = अप्रमेय (m.) + 6/1
o   प्र + मा (to know) + (object) = प्रमेय (object of knowing)
o   न प्रमेयः अप्रमेयः । नञ्तत्पुरुषसमासः
·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + 5/1
·         युध्यस्व [yudhyasva] = May you fight = युध् (4A) to fight + लोट्/कर्तरि/II/1
·         भारत [bhārata] = O! Descendant of Bharata! = भारत (m.) + सम्बोधने 1/1




Sentence 1:
नित्यस्य 6/1 अनाशिनः 6/1 अप्रमेयस्य 6/1 शरीरिणः 6/1 इमे 1/3 देहाः 1/3 अन्तवन्तः 1/3
उक्ताः 1/3
These (इमे 1/3) bodies (देहाः 1/3) for the one who is not subject to change (नित्यस्य 6/1), undestractible (अनाशिनः 6/1), not the object of knowing (अप्रमेयस्य 6/1), and the one who has the body (शरीरिणः 6/1), are said (उक्ताः 1/3) to be the one who have ends (अन्तवन्तः 1/3)

Sentence 2:
तस्मात् 5/1 युध्यस्व II/1 भारत S/1॥२.१८॥
Therefore (तस्मात् 5/1) fight (युध्यस्व II/1) O! Arjuna! (भारत S/1)





किम् 0 पुनः 0 तत् 1/1 असत् 1/1 यत् 1/1 स्वात्म-सत्ताम् 2/1 व्यभिचरति III/1 इति 0, उच्यते III/1
अन्तः 1/1 विनाशः 1/1 विद्यते III/1 येषाम् 6/3 ते 1/3 अन्तवन्तः 1/3 यथा 0 मृगतृष्णिक-आदौ 7/1 सद्बुद्धिः 1/1 अनुवृत्ता 1/1 प्रमाण-निरूपण-अन्ते 7/1 विच्छिद्यते III/1, सः 1/1 तस्य 6/1 अन्तः 1/1; तथा 0 इमे 1/3 देहाः 1/3 स्वप्न-मायादेह-आदिवत् 0 0 अन्तवन्तः 1/3 नित्यस्य 6/1 शरीरिणः 6/1 शरीरवतः 6/1 अनाशिनः 6/1 अप्रमेयस्य 6/1 आत्मनः 6/1 अन्तवन्तः 1/3 इति 0 उक्ताः 1/3 विवेकिभिः 3/3 इत्यर्थः 1/1 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 0 पुनरुक्तम् 1/1; नित्यत्वस्य 6/1 द्विविधत्वात् 5/1 लोके 7/1, नाशस्य 6/1 0 यथा 0 देहः 1/1 भस्मीभूतः 1/1 अदर्शनम् 1/1 गतः 1/1 नष्टः 1/1 उच्यते III/1 विद्यमानः 1/1 अपि 0 यथा 0 अन्यथा 0 परिणतः 1/1 व्याधि-आदि-युक्तः 1/1 जातः 1/1 नष्टः 1/1 उच्यते III/1 तत्र 0 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 द्विविधेन 3/1 अपि 0 नाशेन 3/1 असंबन्धः 1/1 अस्य 6/1 इत्यर्थः 1/1 अन्यथा 0 पृथिवी-आदिवत् 0 अपि 0 नित्यत्वम् 1/1 स्यात् III/1 आत्मनः 6/1; तत् 1/1 मा 0 भूत् III/1 इति 0 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 आह III/1 अप्रमेयस्य 6/1 0 प्रमेयस्य 6/1 प्रत्यक्ष-आदि-प्रमाणैः 3/3 अपरिच्छेद्यस्य 6/1 इत्यर्थः 1/1 ॥ ननु 0 आगमेन 3/1 आत्मा 1/1 परिच्छिद्यते III/1, प्रत्यक्षादिना 3/1 0 0; आत्मनः 6/1 स्वतःसिद्धत्वात् 5/1 सिद्धे 7/1 हि 0 आत्मनि 7/1 प्रमातरि 7/1 प्रमित्सोः 6/1 प्रमाण-अन्वेषणा 1/1 भवति III/1 0 हि 0 पूर्वम् 0 “इत्थम् 0 अहम् 1/1 इति 0 आत्मानम् 2/1 प्रमाय 0 पश्चात् 0 प्रमेय-परिच्छेदाय 4/1 प्रवर्तते III/1 0 हि 0 आत्मा 1/1 नाम 0 कस्यचित् 0 अप्रसिद्धः 1/1 भवति III/1 शास्त्रम् 1/1 तु 0 अन्त्यम् 1/1 प्रमाणम् 1/1 अतद्धर्म-अध्यारोपणमात्र-निवर्तकत्वेन 3/1 प्रमाणत्वम् 1/1 आत्मनः 6/1 प्रतिपद्यते III/1, 0 तु 0 अज्ञात-अर्थ-ज्ञापकत्वेन 3/1 तथा 0 0 श्रुतिः 1/1 “यत् 1/1 साक्षात् 0 अपरोक्षात् 0 ब्रह्म 1/1 यः 1/1 आत्मा 1/1 सर्वान्तरः 1/1 इति 0 यस्मात् 5/1 एवम् 0 नित्यः 1/1 अविक्रियः 1/1 0 आत्मा 1/1 तस्मात् 5/1 युध्यस्व II/1, युद्धात् 5/1 उपरमम् 2/1 मा 0 कार्षीः II/1 इत्यर्थः 1/1 ॥ न 0 हि 0 अत्र 0 युद्ध-कर्तव्यता 1/1 विधीयते III/1, युद्धे 7/1 प्रवृत्तः 1/1 एव 0 हि 0 असौ 1/1 शोक-मोह-प्रतिबद्धः 1/1 तूष्णीम् 0 आस्ते III/1 अतः 0 तस्य 6/1 कर्तव्य-प्रतिबन्ध-अपनयनमात्रम् 1/1 भगवता 3/1 क्रियते III/1 तस्मात् 5/1 युध्यस्व II/1इति 0 अनुवादमात्रम् 5/1, 0 विधिः 1/1





No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.