Thursday, March 12, 2015

2nd Chapter 19th Sloka

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२.१९॥

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2.19||

यः 1/1 एनम् 2/1 वेत्ति III/1 हन्तारम् 2/1 यः 1/1 0 एनम् 2/1 मन्यते III/1 हतम् 2/1
उभौ 1/2 तौ 1/2 0 विजानीतः III/2 0 अयम् 1/1 हन्ति III/1 0 हन्यते III/1 ॥२.१९॥

·         यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
·         एनम् [enam] = this [ātmā] = इदम् (pron. m.) + 2/1
o   इदम्-शब्दस्य अन्वादेशः
o   अन्वादेश is an alternative form of pronoun इदम् and एतद् which have been used in one sentence and again used in another sentence.
·         वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1
·         हन्तारम् [hantāram] = one who kills = हन्तृ (m.) + 2/1
o   हन् to kill + तृच् (agent)
·         यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
·         [ca] = and = अव्ययम्
·         एनम् [enam] = this [आत्मा] = इदम् (pron. m.) + 2/1
·         मन्यते [manyate] = consider = मन् (4A) to consider + लट्/कर्तरि/III/1
·         हतम् [hatam] = one who is killed = हत (m.) + 2/1
o   हन् to kill + क्त (object)
·         उभौ [ubhau] = both = उभ (pron. m.) + 1/2
·         तौ [tau] = they = तद् (pron. m.) + 1/2
·         [na] = do not = अव्ययम्
·         विजानीतः [vijānītaḥ] = they two know = वि + ज्ञा (9P) to know + लट्/कर्तरि/III/2
·         [na] = do not = अव्ययम्
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         हन्ति [hanti] =  हन् (2P) to kill + लट्/कर्तरि/III/1
·         [na] = do not = अव्ययम्
·         हन्यते [hanyate] =  हन् (2P) to kill + लट्/कर्मणि/III/1


Subordinate Sentence 1:
यः 1/1 एनम् 2/1 हन्तारम् 2/1 वेत्ति III/1
The one who (यः 1/1) knows (वेत्ति III/1) this [ātmā] (एनम् 2/1) to be the killer (हन्तारम् 2/1),

Subordinate Sentence 2:
यः 1/1 0 एनम् 2/1 हतम् 2/1 मन्यते III/1
And ( 0) the one who (यः 1/1) considers (मन्यते III/1) this [ātmā] (एनम् 2/1) to be the killed (हतम् 2/1),

Main Sentence 1:
तौ 1/2 उभौ 1/2 0 विजानीतः III/2
They (तौ 1/2) both (उभौ 1/2) do not ( 0) know (विजानीतः III/2).

Main Sentence 2:
अयम् 1/1 0 हन्ति III/1
This [ātmā] (अयम् 1/1) does not ( 0) kill (हन्ति III/1).

Main Sentence 2:
[अयम् 1/1] 0 हन्यते III/1 ॥२.१९॥
This [ātmā] (अयम् 1/1) is not ( 0) killed (हन्यते III/1).

शोक-मोह-आदि-संसार-कारण-निवृत्ति-अर्थम् 1/1 गीताशास्त्रम् 1/1, 0 प्रवर्तकम् 1/1 ति 0तस्य 6/1र्थस्य 6/1 साक्षिभूते 1/2 ऋचौ 1/2 आनिनाय III/1 भगवान् 1/0 यत् 2/1 तु 0 मन्यसे II/1 युद्धे 7/1 भीष्मादयः 1/3 मया 3/1 हन्यन्ते III/3” “अहम् 1/1 एव 0 तेषाम् 6/3 हन्ता 1/1इति 0, एषा 1/1 बुद्धिः 1/1 मृषा 0 एव 0 ते 6/1 कथम् 0? –
यः 1/1 एनम् 2/1 प्रकृतम् 2/1 देहिनम् 2/1 वेत्ति III/1 विजानाति III/1 हन्तारम् 2/1 हनन-क्रियायाः 6/1 कर्तारम् 2/1 यः 1/1 0 एनम् 2/1 अन्यः 1/1 मन्यते III/1 हतम् 2/1 देह-हननेन 3/1 हतः 1/1 अहम् 1/1इति 0 हनन-क्रियायाः 6/1 कर्म-भूतम् 1/1, तौ 1/2 उभौ 1/2 0 विजानीतः III/2 0 ज्ञातवन्तौ 1/2 अविवेकेन 3/1 आत्मानम् 2/1 हन्ता 1/1 अहम् 1/1“हतः 1/1 अस्मि I/1 अहम् 1/1 इति 0 देह-हननेन 3/1 आत्मानम् 2/1 अहं-प्रत्यय-विषयम् 2/1 यौ 1/2 विजानीतः II/2 तौ 1/2 आत्म-स्वरूप-अनभिज्ञौ 1/2 इत्यर्थः 1/1 यस्मात् 5/1 0 अयम् 1/1 आत्मा 1/1 हन्ति III/1 0 हनन-क्रियायाः 6/1 कर्ता 1/1 भवति III/1, 0 0 हन्यते III/1 0 0 कर्म 1/1 भवति III/1 इत्यर्थः 1/1, अविक्रियत्वात् 5/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.