Friday, February 13, 2015

2nd Chapter 15th Sloka

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२.१५॥

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |

samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ||2.15||

 

यम् 2/1 हि 0 0 व्यथयन्ति III/3 एते 1/3 पुरुषम् 2/1 पुरुषर्षभ S/1

समदुःखसुखम् 2/1 धीरम् 2/1 सः 1/1 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥

 

·       यम् [yam] = which = यद् (pron. m.) + adj. to पुरुषम् 2/1

·       हि [hi] = indeed = अव्ययम्

·       [na] = not = अव्ययम्

·       व्यथयन्ति [vyathayanti] = affect = व्यथ् (1A) to be afflicted + णिच् (causative) + लट्/कर्तरि/III/1

·       एते [ete] = these = एतद् (pron. m.) + कर्तरि to व्यथयन्ति 1/3

·       पुरुषम् [puruṣam] = person = पुरुष (m.) + कर्मणि to व्यथयन्ति 2/1

·       पुरुषर्षभ [puruṣarṣabha] = O! The prominent among men (Arjuna) = पुरुषर्षभ (m.) + सम्बोधने 1/1

o   अयं पुरुषः ऋषभः इव श्रेष्ठः इति पुरुषर्षभः । कर्मधारय-तत्पुरुष-समासः by 2.1.56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।

·       समदुःखसुखम् [samaduḥkhasukham] = the one who is same in pleasure and pain= समदुःखसुख (m.) + adj. to पुरुषम् 2/1

o   समे दुःखसुखे यस्य सः समदुःखसुखः (बहुव्रीहिसमासः), तम् ।

·       धीरम्  [dhīram] = one who is discriminating= धीर (m.) + adj. to पुरुषम् 2/1

·       सः [saḥ] = he = तद् (pron. m.) + कर्तरि to कल्पते  1/1

·       अमृतत्वाय [amṛtatvāya] = for gaining liberation= अमृतत्व (n.) + उपपदे to कल्पते 4/1

o   (वा०) कॢपिसम्पद्यमाने चतुर्थी वक्तव्या ।

·       कल्पते [kalpate] = is fit = कॢप् (1A) to be fit + लट्/कर्तरि/III/1

o   8.2.18 कृपो रो लः ।

 

 

Sentence 1 (यद्-clouse):

पुरुषर्षभ S/1 एते 1/3 यम् 2/1 पुरुषम् 2/1 समदुःखसुखम् 2/1 धीरम् 2/1 0 व्यथयन्ति III/3

O! The prominent among men (पुरुषर्षभ S/1)! These (एते 1/3) [pleasure and pain] do not ( 0) afflict (व्यथयन्ति III/3) the person (पुरुषम् 2/1), who is (यम् 2/1) same in pleasure and pain (समदुःखसुखम् 2/1) and the one who is discriminating (धीरम् 2/1).

 

Sentence 2 (तद्-clouse):

सः 1/1 हि 0 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥

He (सः 1/1) is indeed (हि 0) fit (कल्पते III/1) for मोक्ष (अमृतत्वाय 4/1).

 

 

 

शीत-उष्ण-आदीन् 2/3 सहतः 6/1 किम् 1/1 स्यात् III/1 इति 0 शृणु II/1

यम् 2/1 हि 0 0 व्यथयन्ति III/3 एते 1/3 पुरुषम् 2/1 पुरुषर्षभ S/1

समदुःखसुखम् 2/1 धीरम् 2/1 सः 1/1 अमृतत्वाय 4/1 कल्पते III/1 ॥२.१५॥

यम् 2/1 हि 0 पुरुषम् 2/1 समे 1/2 दुःखसुखे 1/2 यस्य 6/1 तम् 2/1 समदुःखसुखम् 2/1 सुख-दुःख-प्राप्तौ 7/1 हर्ष-विषाद-रहितम् 2/1 धीरम् 2/1 धीमन्तम् 2/1 0 व्यथयन्ति III/3 0 चालयन्ति III/3 नित्य-आत्म-दर्शनात् 5/1 एते 1/3 यथोक्ताः 1/3 शीत-उष्ण-आदयः 1/3, सः 1/1 नित्य-आत्म-स्वरूप-दर्शन-निष्ठः 1/1 द्वन्द्व-सहिष्णुः 1/1 अमृतत्वाय 4/1 अमृत-भावाय 4/1 मोक्षाय 4/1 इत्यर्थः 1/1, कल्पते III/1 समर्थः 1/1 भवति III/1 ॥ १५ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.