Friday, June 26, 2015

2nd Chapter 46th Sloka

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२.४६॥

yāvānartha udapāne sarvataḥ samplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2.46||

यावान् 1/1 अर्थः 1/1 उदपाने 7/1 सर्वतः 0 सम्प्लुतोदके 7/1
तावान् 1/1 सर्वेषु 7/3 वेदेषु 7/3 ब्राह्मणस्य 6/1 विजानतः 6/1 ॥२.४६॥

·         यावान् [yāvān] = to which extent = यावत् (m.) + 1/1
o   यद् (which) + वतुँप् (that much) = यावत्
·         अर्थः [arthaḥ] = use = अर्थ (m.) + 1/1
·         उदपाने [udapāne] = in a pond = उदपान (m.) + 7/1
o   उदकं पीयते अस्मिन् । पा + ल्युट्
·         सर्वतः [sarvataḥ] = everywhere = अव्ययम्
·         सम्प्लुतोदके [samplutodake] = when it is being flooded = सम्प्लुतोदक (n.) + सति 7/1
·         तावान् [tāvān] = that much = तावत् (m.) + 1/1
o   तद् (that) + वतुँप् (that much) = यावत्
·         सर्वेषु [sarveṣu] = in all = सर्व (pron. m.) + 7/3
·         वेदेषु [vedeṣu] = Vedas = वेद (m.) + 7/3
·         ब्राह्मणस्य [brāhmaṇasya] = for the Brāhmaṇa = ब्राह्मण (m.) + 6/1
·         विजानतः [vijānataḥ] = one who knows = विजानत् (m.) + 6/1
o   वि + ज्ञा + शतृँ (one who is …ing) = विजानत्


For the Brāhmaṇa who knows the self, all the Vedas are of so much use as a small reservoir is when there is a flood everywhere.

Sentence 1:
यावान् 1/1 अर्थः 1/1 उदपाने 7/1 सर्वतः 0 सम्प्लुतोदके 7/1 । तावान् 1/1 सर्वेषु 7/3 वेदेषु 7/3 ब्राह्मणस्य 6/1 विजानतः 6/1 ॥२.४६॥
For the Brāhmaṇa (ब्राह्मणस्य 6/1) who knows the self (विजानतः 6/1), all (सर्वेषु 7/3) the Vedas (वेदेषु 7/3) are of so much (तावान् 1/1 यावान् 1/1) use (अर्थः 1/1) as a small reservoir (उदपाने 7/1) is when there is a flood (सम्प्लुतोदके 7/1) everywhere (सर्वतः 0).


सर्वेषु V7/3 वेदोक्तेषु V7/3 कर्मसु V7/3 यानि 1/3 उक्तानि 1/3 अनन्तानि 1/3 फलानि 1/3 तानि 1/3 0 अपेक्ष्यन्ते III/3 चेत् 0, किमर्थं 0 तानि 1/3 ईश्वराय 4/1 इति अनुष्ठीयन्ते III/3 इति 0 उच्यते III/1 श्रृणु II/2
            With reference to all karmas, which are told in the Veda, if these countless results are not desired (by some people), then how come these karmas are offered for the sake of Īśvara? Listen to the result of practice of karma-yoga.
यथा 0 लोके 7/1 कूप-तडाग-आदौ 7/1 अनेकस्मिन् 7/1 उदपाने 7/1 परिच्छिन्नोदके 7/1 यावान् 1/1 यावत्परिमाणः 1/1 स्नानपानादिः 1/1 अर्थः 1/1 फलं 1/1 प्रयोजनं 1/1 1/1 सर्वः 1/1 अर्थः 1/1 सर्वतः 0 संप्लुतोदके 7/1 तावान् 1/1 एव 0 संपद्यते III/1, तत्र 0 अन्तर्भवति III/1 इत्यर्थः 1/1
            Just in the world, whatever the limited usefulness such as bathing in limited water bodies such as well and pond, that usefulness is there in the flooded water. That much of usefulness is gained, that means, that much usefulness is included in the flooded water.
एवं 0 तावान् 1/1 तावत्परिमाणः 1/1 एव 0 संपद्यते III/1 सर्वेषु 7/3 वेदेषु 7/3 वेदोक्तेषु 7/3 कर्मसु 7/3 यः 1/1 अर्थः 1/1 = यत् 1/1 कर्मफलं 1/1 सः 1/1 अर्थः 1/1 ब्राह्मणस्य 6/1 संन्यासिनः 6/1 परमार्थतत्त्वं 2/1 विजानतः 6/1 यः 1/1 अर्थः 1/1 यत् 1/1 विज्ञानफलं 1/1 सर्वतःसंप्लुतोदक-स्थानीयं 1/1 तस्मिन् 7/1 (विज्ञानफले) तावान् 1/1 (अर्थः) एव 0 संपद्यते III/1 तत्र 0 एव 0 अन्तर्भवति III/1 इत्यर्थः।
            In the same manner, that much कर्मफल, usefulness gained in the Vedic karmas, ब्राह्मण, who knows the परमार्थतत्त्व has that usefulness. That means, in the result of knowledge, which is compared to the flooded water, that usefulness is included.
यथा 0 कृताय (कृताये 7/1) विजिताय (विजित-अये 4/1) (in the 4 points which have been won) अधरेयाः 1/3 (त्रेत 3 pts, द्वपर 2pts, कलि 1pt) संयन्ति III/3 (अधिके अन्तर्भवति) एवम् 0 एनं 2/1 सर्वं 1/1 तत् 1/1 अभिसमेति III/1 [यत् 2/1 किञ्चित् 2/1 प्रजाः 1/3 साधु 2/1 कुर्वन्ति III/3] यः 1/1 तद् 2/1 (ब्रह्म 2/1) वेद III/1 यत् 2/1 (ब्रह्म 2/1) सः 1/1 (रैक्व-मुनिः 1/1) वेद III/1' इति श्रुतेः 5/1 (छा० 4.1.4)।
            Just as lower points (अधरेयाः) go under (संयन्ति) in the higher points (कृताये) which is won, every good thing which people do goes under this person who knows this knowledge which Raikva knows.
 सर्वं कर्माखिलम्' इति वक्ष्यति।
            Also, Bhagavān will teach “all karmas entirely (resolves in knowledge)”.
तस्मात् 5/1 प्राक् 0 ज्ञाननिष्ठाधिकारप्राप्तेः 5/1 कर्मणि 7/1 अधिकृतेन 3/1 (पुरुषेण 3/1) कूपतडागादि-अर्थस्थानीयम् 1/1 अपि 0 कर्म 1/1 कर्तव्यम् 1/1 (योगबुद्ध्या 3/1 ज्ञान-अधिकारप्राप्ति-अर्थम् 0)
            Therefore, before the gain of अधिकार in knowledge, karma, compared to the purpose of well and pond, should be done by a person who is qualified for karma.

2 comments:

  1. How is अधरेयाः formed?

    ReplyDelete
    Replies
    1. Namaste,
      Thank you for making a good question.
      I think there are actually two words: अधरे अयाः.
      However, if you find any grammatical regulation to justify this form अधरेयाः as समास with अलुक्.
      Om.

      Delete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.