Tuesday, June 23, 2015

2nd Chapter 45th Sloka

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२.४५॥

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||2.45||

त्रैगुण्यविषयाः 1/3 वेदाः 1/3 निस्त्रैगुण्यः 1/1 भव II/1 अर्जुन 8/1
निर्द्वन्द्वः 1/1 नित्यसत्त्वस्थः 1/1 निर्योगक्षेमः 1/1 आत्मवान् 1/1 ॥२.४५॥

ये 1/3 एवं 0 = विवेकबुद्धिरहिताः 1/3 तेषां 6/3 = कामात्मनां 6/3 यत् 1/1 फलं 1/1 तद् 2/1 (भगवान् 1/1) आह III/1 --
(2.45) -- त्रैगुण्यविषयाः 1/3 [त्रैगुण्यं 1/1 = संसारः 1/1 विषयः 1/1 = प्रकाशयितव्यः 1/1 येषां 6/3 ते 1/3] वेदाः 1/3 त्रैगुण्यविषयाः 1/3 त्वं 1/1 तु 0 निस्त्रैगुण्यः 1/1 भव II/1 अर्जुन 8/1, निष्कामः 1/1 भव II/1 इत्यर्थः 1/1 निर्द्वन्द्वः 1/1 [सुखदुःखहेतू 1/2 सप्रतिपक्षौ 1/2 पदार्थौ 1/2 द्वन्द्वशब्दवाच्यौ 1/2, ततः 0 (ताभ्यां 5/2 सुखदुःखहेतुभ्यां 5/2) निर्गतः 1/1 निर्द्वन्द्वः 1/1 भव II/1 नित्यसत्त्वस्थः 1/1 सदा 0
सत्त्वगुण-आश्रितः 1/1 भव II/1 तथा 0 निर्योगक्षेमः 1/1 [अनुपात्तस्य 6/1 उपादानं 1/1 योगः 1/1, उपात्तस्य 6/1 रक्षणं 1/1 क्षेमः 1/1, योगक्षेमप्रधानस्य 6/1 श्रेयसि 7/1 प्रवृत्तिः 1/1 दुष्करा 1/1 इत्यतः 0 निर्योगक्षेमः 1/1 भव II/1 आत्मवान् 1/1 अप्रमत्तः 1/1 0 भव II/1 एषः 1/1 तव 6/1 उपदेशः 1/1 स्वधर्मम् 2/1 अनुतिष्ठतः 6/1।।



·         त्रैगुण्यविषयाः [traiguṇyaviṣayāḥ] = the ones whose subject matter is three qualities = त्रैगुण्यविषय (m.) + 1/3
o   त्रयाणां गुणानां समाहारः त्रिगुणम् । द्विगुतत्पुरुषसमासः
o   त्रिगुणात् जन्यं / त्रिगुणेन निर्वृतं त्रैगुण्यं संसारः । तद्धितवृत्तिः (ष्यञ्)
o   त्रैगुण्यं विषयः येषां ते त्रैगुण्यविषयाः ।
·         वेदाः [vedāḥ] = the Vedas are = वेद (m.) + 1/3
·         निस्त्रैगुण्यः [nistraiguṇyaḥ] = one who is free from the three-fold qualities = निस्त्रैगुण्य (m.) + 1/1
o   निर्गतं त्रैगुण्यं यस्मात् सः निस्त्रैगुण्यः ।
·         भव [bhava] = May you be = भू (1P) to be + लोट्/कर्तरि/II/1
·         अर्जुन [Arjuna] = O! Arjuna! = अर्जुन (m.) + सम्बोधने 1/1
·         निर्द्वन्द्वः [nirdvandvaḥ] = one who is free from the sorrow of the pairs of opposites = निर्द्वन्द्व (m.) + 1/1
o   द्वन्द्वात् निर्गतः निर्द्वन्द्वः । by (वार्तिकम्) निरादयः क्रान्ताद्यर्थे पञ्चम्या
·         नित्यसत्त्वस्थः [nityasattvasthaḥ] = one who is ever established in sattva quality = नित्यसत्त्वस्थ (m.) + 1/1
o   नित्यं सत्त्वे तिष्ठति इति नित्यसत्त्वस्थः । UT
·         निर्योगक्षेमः [niryogakṣemaḥ] = one who is free from the anxieties of acquiring and protecting = निर्योगक्षेम (m.) + 1/1
o   योगक्षेमाभ्यां निर्गतः निर्योगक्षेमः । by (वार्तिकम्) निरादयः क्रान्ताद्यर्थे पञ्चम्या
·         आत्मवान् [ātmavān] = one who is a master of oneself, the one whose mind and senses are with oneself = आत्मवत् (m.) + 1/1
o   आत्मा अस्य अस्ति इति आत्मवान् ।


The subject matter of the Vedas is related to the three qualities. O! Arjuna! Be one who is free from the three-fold qualities, from the sorrow of the pairs of opposites, one who is ever established in sattvagua, one who is free from the anxieties of acquiring and protecting, one who is a master of oneself.

Sentence 1:
त्रैगुण्यविषयाः 1/3 वेदाः 1/3 भवन्ति III/3
The Vedas (वेदाः 1/3) are (भवन्ति III/3) the ones whose subject matter is related to the three qualities (त्रैगुण्यविषयाः 1/3).

Sentence 2:
निस्त्रैगुण्यः 1/1 निर्द्वन्द्वः 1/1 नित्यसत्त्वस्थः 1/1 निर्योगक्षेमः 1/1 आत्मवान् 1/1 भव II/1 अर्जुन 8/1 ॥२.४५॥
O! Arjuna! (अर्जुन 8/1) Be (भव II/1) one who is free from the three-fold qualities (निस्त्रैगुण्यः 1/1), from the sorrow of the pairs of opposites (निर्द्वन्द्वः 1/1), one who is ever established in sattvagua (नित्यसत्त्वस्थः 1/1), one who is free from the anxieties of acquiring and protecting (निर्योगक्षेमः 1/1), one who is a master of oneself (आत्मवान् 1/1).

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.