Saturday, June 13, 2015

2nd Chapter 43rd Sloka

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२.४३॥

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2.43||

कामात्मानः 1/3 स्वर्गपराः 1/3 जन्मकर्मफलप्रदाम् 2/1
क्रियाविशेषबहुलाम् 2/1 भोगैश्वर्यगतिम् 2/1 प्रति 0 ॥२.४३॥

·         कामात्मानः [kāmātmānaḥ] = those who are full of desires = कामात्मन् (m.) + 1/3
o   कामः आत्मा स्वभावः परः येषां ते कामात्मानः । 116B
·         स्वर्गपराः [svargaparāḥ] = those with heaven as their highest goal = स्वर्गपर (m.) + 1/3
o   स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः । 116B
·         जन्मकर्मफलप्रदाम् [janmakarmaphalapradām] = leading to a better birth as a result of their actions = जन्मकर्मफलप्रदा (f.) + adj. to वाचं in the previous śloka 2/1
o   कर्मणः फलं कर्मफलम् । षष्ठीतत्पुरुषसमासः ।
o   जन्म एव कर्मफलं जन्मकर्मफलम् । कर्मधारयतत्पुरुषसमासः ।
o   जन्मकर्मफलं प्रददाति इति जन्मकर्मफलप्रदा वाक् । उपपदतत्पुरुषसमासः ।
o   तां जन्मकर्मफलप्रदाम्
·         क्रियाविशेषबहुलाम् [kriyāviśeṣabahulām] = full of special rituals = क्रियाविशेषबहुला (f.) + adj. to वाचं in the previous śloka 2/1
o   क्रियाणां विशेषाः क्रियाविशेषाः । 6T
o   ते क्रियाविशेषाः बहुलाः यस्यां वाचि सा क्रियाविशेषबहुला । 117B
·         भोगैश्वर्यगतिम् [bhogaiśvaryagatim] = attainment of pleasure and power = भोगैश्वर्यगति (f.) + उपपद to प्रति 2/1
o   भोगः च ऐश्वर्यं च भोगैश्वर्ये । ID
o   तयोः भोगैश्वर्ययोः गतिः प्राप्तिः भोगैश्वर्यगतिः । 6T
·         प्रति [prati] = toward = अव्ययम्


Those who are full of desires with heaven as their highest goal,  for the attainment of pleasure and power, (utter flowery words) that talk of many special rituals that are capable of giving better births and various results of actions.

Sentence 1:
कामात्मानः 1/3 स्वर्गपराः 1/3 भोगैश्वर्यगतिम् 2/1 प्रति 0 जन्मकर्मफलप्रदाम् 2/1  क्रियाविशेषबहुलाम् 2/1 [वाचं 2/1 प्रवदन्ति III/1]॥२.४३॥
Those who are full of desires (कामात्मानः 1/3) with heaven as their highest goal (स्वर्गपराः 1/3),  for (प्रति 0) the attainment of pleasure and power (भोगैश्वर्यगतिम् 2/1), (utter flowery words) that talk of many special rituals (क्रियाविशेषबहुलाम् 2/1) that are capable of giving better births and various results of actions (जन्मकर्मफलप्रदाम् 2/1).


(2.43) – कामात्मानः 1/3  काम-स्वभावाः 1/3, कामपराः 1/3 इत्यर्थः। स्वर्गपराः 1/3 स्वर्गः 1/1 परः 1/1 पुरुषार्थः 1/1 येषां 6/3 ते 1/3 स्वर्गपराः 1/3 स्वर्ग-प्रधानाः 1/3जन्मकर्मफलप्रदां 2/1 कर्मणः 6/1 फलं 1/1 कर्मफलं 1/1 जन्म 1/1 एव 0 कर्मफलं 1/1 जन्मकर्मफलं 1/1 तत् 2/1 (जन्मकर्मफलं 2/1) प्रददाति III/1 इति जन्मकर्मफलप्रदा 1/1, तां 2/1 वाचम् 2/1 प्रवदन्ति III/3 इति अनुषज्यते III/1 क्रियाविशेषबहुलां 2/1 क्रियाणां 6/3 विशेषाः 1/3 क्रियाविशेषाः 1/3 ते 1/3 बहुलाः 1/3 यस्यां 7/1 वाचि 7/1 तां 2/1, स्वर्ग-पशु-पुत्र-आद्यर्थाः 1/3 यया 3/1 वाचा 3/1 बाहुल्येन 3/1 प्रकाश्यन्ते III/3 भोगैश्वर्यगतिं 2/1 प्रति 0 भोगश्च 1/1 ऐश्वर्यं 1/1 भोगैश्वर्ये 1/2, तयोः 6/2 गतिः 1/1 प्राप्तिः 1/1 भोगैश्वर्यगतिः 1/1, तां 2/1 प्रति 0 साधनभूताः 1/3 ये 1/3 क्रियाविशेषाः 1/3 तद्बहुलां 2/1 तां 2/1 वाचं 2/1 प्रवदन्तः 1/3 मूढाः 1/3 संसारे 7/1 परिवर्तन्ते III/3 इत्यभिप्रायः 1/1।।


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.