Sunday, June 14, 2015

2nd Chapter 44th Sloka

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२.४४॥

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2.44||

भोगैश्वर्यप्रसक्तानाम्  6/3 तया 3/1 अपहृतचेतसाम् 6/3
व्यवसायात्मिका 1/1 बुद्धिः 1/1 समाधौ 7/1 0 विधीयते III/1 ॥२.४४॥

·         भोगैश्वर्यप्रसक्तानाम् [bhogaiśvaryaprasaktānām] = for those who pursue pleasure and power exclusively = भोगैश्वर्यप्रसक्त (m.) + 6/3
·         तया [tayā] = by those words (याम् इमां पुष्पितां वाचम्) = तद् (pron. f.) + 3/1
·         अपहृतचेतसाम् [apahṛtacetasām] = whose minds are robbed away = अपहृतचेतस् (m.) + 6/3
·         व्यवसायात्मिका [vyavasāyātmikā] = well-ascertained = व्यवसायात्मिका (f.) + 1/1
·         बुद्धिः [buddhiḥ] = understanding = बुद्धि (f.) + 1/1
·         समाधौ [samādhau] = in the mind = समाधि (m.) + 7/1
o   सम् + आङ् + धा (3U) to place, to put together, concentrate + इ
o   समाधीयते (is put together) अस्मिन् (in this)
·         [na] = not = अव्ययम्
·         विधीयते [vidhīyate] = does not take place = वि + धा (3U) to produce + लट्/कर्मणि/III/1

For those who pursue, pleasure and power exclusively, whose minds are robbed away by those flowery words, well ascertained understanding does not take place in their mind.

Sentence 1:
भोगैश्वर्यप्रसक्तानाम् 6/3 तया 3/1 अपहृतचेतसाम् 6/3 । व्यवसायात्मिका 1/1 बुद्धिः 1/1 समाधौ 7/1 0 विधीयते III/1 ॥२.४४॥
For those who pursue, pleasure and power exclusively (भोगैश्वर्यप्रसक्तानाम् 6/3), whose minds are robbed away (अपहृतचेतसाम् 6/3) by those flowery words (तया 3/1), well ascertained (व्यवसायात्मिका 1/1) understanding (बुद्धिः 1/1) does not take place ( 0 विधीयते III/1) in their mind (समाधौ 7/1).

तेषां 6/3 0 --
(2.44) -- भोगैश्वर्यप्रसक्तानां 6/3 [भोगः 1/1 कर्तव्यः 1/1 ऐश्वर्यं 1/1 0 इति 0 भोगैश्वर्ययोः 6/2 प्रणयवतां 6/3 तदात्मभूतानाम् 6/3 तया 3/1 क्रियाविशेषबहुलया 3/1 वाचा 3/1 अपहृतचेतसाम् 6/3 आच्छादितविवेकप्रज्ञानां 6/3 व्यवसायात्मिका 1/1 सांख्ये 7/1 योगे 7/1 वा 0 बुद्धिः 1/1 समाधौ 7/1 [“समाधीयते III/1 अस्मिन् 7/1 पुरुषोपभोगाय 4/1 सर्वम् 1/1“ इति समाधिः 1/1 = अन्तःकरणं 1/1  बुद्धिः 1/1, तस्मिन् 7/1 समाधौ 7/1], 0 विधीयते III/1 = 0 भवति III/1 (इत्यर्थः 1/1)।।




No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.