Sunday, August 9, 2015

2nd Chapter 49th Sloka

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२.४९॥

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2.49||

दूरेण 3/1 हि 0 अवरम् 1/1 कर्म 1/1 बुद्धियोगात् 5/1 धनञ्जय 8/1
बुद्धौ 7/1 शरणम् 2/1 अन्विच्छ II/1 कृपणाः 1/3 फलहेतवः 1/3 ॥२.४९॥

·         दूरेण [dūreṇa] = by far = दूर (n.) + 3/1
o   3rd case ending used for दूर word by 2.3.35 दूरान्तिकार्थेभ्यो द्वितीया च ।
·         हि [hi] = therefore = अव्ययम्
·         अवरम् [avaram] = inferior = अवर (n.) + 1/1
·         कर्म [karma] = action = कर्मन् (n.) + 1/1
·         बुद्धियोगात् [buddhiyogāt] = than buddhi-yoga = बुद्धियोग (m.) + विभक्ते 5/1
·         धनञ्जय [Dhanañjaya] = the one who conquer over the wealth (another name of Arjuna) = धनञ्जय (m.) + सम्बोधने 1/1
·         बुद्धौ [buddhau] = in proper attitude = बुद्धि (f.) + अधिकरणे to अन्विच्छ 7/1
·         शरणम् [buddhau] = refuge = शरण (n.) + कर्मणि to अन्विच्छ 2/1
·         अन्विच्छ [anviccha] = seek = अनु + इष् (6P) to seek + लोट्/कर्तरि/II/1
·         कृपणाः [kṛpaṇāḥ] = misers = कृपण (m.) + 1/3
·         फलहेतवः [phalahetavaḥ] = those who perform actions only for results = फलहेतु (m.) + 1/3


Action (based on desire) is therefore far inferior to that performed with the proper attitude of karma-yoga. Seek refuge in this buddhi-yoga (of proper attitude), O! Dhanañjaya!  Those who perform action only for the results are misers.

Sentence 1:
कर्म 1/1 बुद्धियोगात् 5/1 दूरेण 3/1 हि 0 अवरम् 1/1 धनञ्जय 8/1
Action (based on desire) (कर्म 1/1) is therefore (हि 0) far (दूरेण 3/1) inferior (अवरम् 1/1) to that performed with the proper attitude of karma-yoga (बुद्धियोगात् 5/1) O! Dhanañjaya! (धनञ्जय 8/1).


Sentence 2:
शरणम् 2/1 बुद्धौ 7/1 अन्विच्छ II/1
Seek (अन्विच्छ II/1) refuge (शरणम् 2/1) in this buddhi-yoga (बुद्धौ 7/1).

Sentence 3:
कृपणाः 1/3 फलहेतवः 1/3 ॥२.४९॥
Those who perform action only for the results (फलहेतवः 1/3) are misers (कृपणाः 1/3).



यत् 1/1 पुनः समत्व-बुद्धि-युक्तम् 1/1 ईश्वर-आराधनार्थम् 1/1 कर्म 1/1 उक्तम् 1/1, तस्मात् 5/1 कर्मणः 5/1 -- दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।।
दूरेण 3/1 अतिविप्रकर्षेण 3/1 अत्यन्तम् 0 एव 0 हि 0 अवरम् 1/1 अधमं 1/1 निकृष्टं 1/1 कर्म 1/1 फलार्थिना 3/1 क्रियमाणं 1/1 बुद्धियोगात् 5/1 समत्वबुद्धियुक्तात् 5/1 कर्मणः 5/1, जन्ममरणादिहेतुत्वात् H5/1 हे 0 धनञ्जय 8/1, यतः 0 (5/1) एवं 0 ततः 0 (5/1) योगविषयायां 7/1 बुद्धौ 7/1 तत्परिपाकजायां 7/1 वा 0 सांख्यबुद्धौ 7/1 शरणम् 2/1 आश्रयम् 2/1 अभयप्राप्तिकारणम् 2/1 अन्विच्छ II/1 प्रार्थयस्व II/1, परमार्थज्ञानशरणः 1/1 भव II/1 इति 0 अर्थः 1/1 यतः 0 (5/1) अवरं 2/1 कर्म 2/1 कुर्वाणाः 1/3 कृपणाः 1/3 दीनाः 1/3 फलहेतवः 1/3 फलतृष्णाप्रयुक्ताः 1/3 सन्तः 1/3, “यः 1/1 वै 0 एतत् 2/1 अक्षरं 2/1 गार्गि 8/1 अविदित्वा 0 अस्मात् 5/1 लोकात् 5/1 प्रैति III/1 सः 1/1 कृपणः 1/1इति 0 श्रुतेः H5/1 ।।

1 comment:

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.