Monday, August 24, 2015

2nd Chapter 53rd Sloka

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२.५३॥

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi ||2.53||

श्रुतिविप्रतिपन्ना 1/1 ते 6/1 यदा 0 स्थास्यति III/1 निश्चला 1/1
समाधौ 7/1 अचला 1/1 बुद्धिः 1/1 तदा 0 योगम् 2/1  अवाप्स्यसि II/1  ॥२.५३॥


·         श्रुतिविप्रतिपन्ना [śrutivipratipannā] = distracted by the Vedas = श्रुतिविप्रतिपन्ना (f.) + adj. to बुद्धिः 1/1
o   वि + प्रति + पद् + क्त (कर्मणि) = विप्रतिपन्न
o   श्रुतिभिः विप्रतिपन्ना श्रुतिविप्रतिपन्ना (3T)
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         यदा [yadā] = when = अव्ययम्
·         स्थास्यति [sthāsyati] = will established = स्था (1P) to stay + लृट्/कर्तरि/III/1
·         निश्चला [niścalā] = remain steady = निश्चला (f.) + adj. to बुद्धिः 1/1
·         समाधौ [samādhau] = in the ātmā = समाधि (f.) + adj. to बुद्धिः 1/1
·         अचला [acalā] = firm = अचला (f.) + adj. to बुद्धिः 1/1
·         बुद्धिः [buddhiḥ] = intellect = बुद्धियुक्त (f.) + 1/1
·         तदा [tadā] = then = अव्ययम्
·         योगम् [yogam] = yoga = योग (m.) + कर्मणि. to अवाप्स्यसि 2/1
·         अवाप्स्यसि [avāpsyasi] = you will gain = अव + आप् (1P) to go + लृट्/कर्तरि/II/1


When your mind is no longer distracted by the Vedas (which present various means and ends to be gained) it will remain steady, firmly established in the self. Then you will gain self-knowledge.


Sentence 1 (यद्-clause):
यदा 0 ते 6/1 श्रुतिविप्रतिपन्ना 1/1 बुद्धिः 1/1 समाधौ 7/1 निश्चला 1/1 अचला 1/1 स्थास्यति III/1
When (यदा 0) your (ते 6/1) mind (बुद्धिः 1/1) is no longer (स्थास्यति III/1) distracted by the Vedas (श्रुतिविप्रतिपन्ना 1/1) it will remain steady (निश्चला 1/1), firmly established (अचला 1/1) in the self (समाधौ 7/1).


Sentence 2 (तद्-clause):
तदा 0 (त्वम् 1/1) योगम् 2/1  अवाप्स्यसि II/1  ॥२.५३॥
Then (तदा 0) you (त्वम् 1/1) will gain (अवाप्स्यसि II/1  ) self-knowledge (योगम् 2/1  ).


मोहकलिल-अत्यय-द्वारेण 3/1 लब्ध-अत्म-विवेक--प्रज्ञः 1/1 कदा 0 कर्मयोगजं 2/1 फलं 2/1 परमार्थ-योगम् 2/1 अवाप्स्यामि I/1 इति 0 चेत् 0, तत् 2/1 शृणु II/1 --
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।2.53।।

(2.53) – श्रुति-विप्रतिपन्ना 1/1 अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः 3/3 श्रवणैः 3/3 प्रवृत्ति-निवृत्ति-लक्षणैः 3/3 विप्रतिपन्ना 1/1 नानाप्रतिपन्ना 1/1 विक्षिप्ता 1/1 सती 1/1 ते 6/1 तव 6/1 बुद्धिः 1/1 यदा 0 = यस्मिन् 7/1 काले 7/1 स्थास्यति III/1 = स्थिरीभूता 1/1 भविष्यति III/1 निश्चला 1/1 विक्षेप-चलन-वर्जिता 1/1 सती 1/1 समाधौ 7/1, समाधीयते III/1 चित्तम् 1/1 अस्मिन् 7/1 इति समाधिः 1/1 आत्मा 1/1, तस्मिन् 7/1 आत्मनि 7/1 इत्येतत् 1/1 अचला 1/1 तत्र 0 अपि 0 विकल्प-वर्जिता 1/1 इत्येतत् 1/1 बुद्धिः 1/1 अन्तःकरणम् 1/1 तदा 0 तस्मिन् 7/1 काले 7/1 योगम् 2/1 अवाप्स्यसि II/1 विवेक-प्रज्ञां 2/1 समाधिं 2/1 प्राप्स्यसि II/1।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.