Sunday, August 9, 2015

2nd Chapter 50th Sloka

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२.५०

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2.50||

बुद्धियुक्तः 1/1 जहाति III/1 0 उभे 2/2 सुकृतदुष्कृते 2/2
तस्मात् 5/1 योगाय 4/1 युज्यस्व II/1 योगः 1/1 कर्मसु 7/3 कौशलम् 1/1 ॥२.५०॥

·         बुद्धियुक्तः [buddhiyuktaḥ] = One who is endowed with the samatva-buddhi = बुद्धियुक्त (m.) + 1/1
·         जहाति [jahāti] = gives up = हा (3P) to give up + लट्/कर्तरि/III/1
·         इह [iha] = here = अव्ययम्
·         उभे [ube] = both = उभ (pron. n.) + adj. to सुकृतदुष्कृते 2/2
·         सुकृतदुष्कृते [sukṛtaduṣkṛte] = puṇya and pāpa = सुकृतदुष्कृत (n.) + कर्मणि to जहाति 2/2
o   सुकृतं (puṇya) च दुष्कृतं (pāpa) च सुकृतदुष्कृते (इतरेतरद्वन्द्वसमासः)
·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + हेतौ 5/1
·         योगाय [yogāya] = to karma-yoga = योग (m.) + 4/1
·         युज्यस्व [yujyasva] = commit yourself = युज् (4A) to concentrate the mind + लोट्/कर्तरि/II/1
·         योगः [yogaḥ] = karma-yoga = योग (m.) + 1/1
·         कर्मसु [karmasu] = in action = कर्मन् (n.) + 7/3
·         कौशलम् [kauśalam] = discretion = कौशल (n.) + 1/1
o   कुशलस्य भावः कौशलम्
o   कुशल + ङस् + ष्यञ्

One who is endowed with the samatva-buddhi, sameness of mind, gives up both puṇya and pāpa here, in this world. Therefore, commit yourself to karma-yoga. Karma-yoga is discretion in action.

Sentence 1:
बुद्धियुक्तः 1/1 उभे 2/2 सुकृतदुष्कृते 2/2 0 जहाति III/1
One who is endowed with the samatva-buddhi, sameness of mind (बुद्धियुक्तः 1/1), gives up (जहाति III/1) both (उभे 2/2) puṇya and pāpa (सुकृतदुष्कृते 2/2) here, in this world ( 0).


Sentence 2:
तस्मात् 5/1 योगाय 4/1 युज्यस्व II/1
Therefore (तस्मात् 5/1), commit yourself (युज्यस्व II/1) to karma-yoga (योगाय 4/1).

Sentence 3:
योगः 1/1 कर्मसु 7/3 कौशलम् 1/1 ॥२.५०॥
Karma-yoga (योगः 1/1) is discretion (कौशलम् 1/1) in action (कर्मसु 7/3).

समत्वबुद्धियुक्तः 1/1 सन् 1/1 स्वधर्मम् 2/1नुतिष्ठन् 1/1 यत् 2/1लं 2/1 प्राप्नोति III/1
तत् 2/1 श्रुणु II/1 --
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।।

बुद्धियुक्तः 1/1 कर्मसमत्वविषयया 3/1 बुद्ध्या 3/1 युक्तः 1/1 बुद्धियुक्तः 1/1 सः 1/1 जहाति III/1 परित्यजति III/1 इह 0 अस्मिन् 7/1 लोके 7/1 उभे 2/2 सुकृत-दुष्कृते 2/2 पुण्यपापे 2/2 सत्त्वशुद्धि-ज्ञानप्राप्तिद्वारेण 3/1 यतः 0, तस्मात् 5/1 समत्वबुद्धियोगाय 4/1 युज्यस्व II/1 घटस्व II/1 योगः 1/1 हि 0 कर्मसु 7/3 कौशलम् 1/1 स्वधर्माख्येषु 7/3 कर्मसु 7/3 वर्तमानस्य 6/1 या 1/1 सिद्ध्यसिद्ध्योः 6/1 समत्वबुद्धिः 1/1 ईश्वरार्पितचेतस्तया 3/1 तत् 1/1 कौशलं 1/1 कुशलभावः 1/1 त् 0 हि 0 कौशलं 1/1 यत् 0 बन्धनस्वभावानि 1/3पि 0 कर्माणि 1/3 समत्वबुद्ध्या 3/1 स्वभावात् 5/1 निवर्तन्ते III/3 तस्मात् 5/1मत्वबुद्धियुक्तः 1/1 भव II/1 त्वम् 2/1 ।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.