Monday, August 17, 2015

2nd Chapter 52nd Sloka

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२.५२॥

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2.52||

यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 ॥२.५२॥

·         यदा [yadā] = when = अव्ययम्
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         मोहकलिलम् [mohakalilam] = the impurity of delusion = मोहकलिल (n.) + कर्मणि. to व्यतितरिष्यति 2/1
o   मोहः एव कलिलं मोहकलिलम् । कर्मधारयतत्पुरुषसमासः
·         बुद्धिः [buddhiḥ] = intellect = बुद्धियुक्त (f.) + 1/1
·         व्यतितरिष्यति [vyatitariṣyati] = will cross = वि + अति + तॄ (1P) to cross + लृट्/कर्तरि/III/1
·         तदा [tadā] = then = अव्ययम्
·         गन्तासि [gantāsi] = you will gain = गम् (1P) to go + लुट्/कर्तरि/II/1
·         निर्वेदम् [nirvedam] = dispassion = निर्वेद (m.) + कर्मणि. to गन्तासि 2/1
·         श्रोतव्यस्य [śrotavyasya] = what is yet to be heard = श्रोतव्य (n.) + 6/1
·         श्रुतस्य [śrutasya] = what has already heard = श्रुत (n.) + 6/1
·         [ca] = and = अव्ययम्


When your intellect crosses over the impurity of delusion, then you shall gain a dispassion towards what has been heard and what is yet to be heard.


यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति III/1
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 गन्तासि II/1 ॥२.५२॥

Sentence 1 (यद्-clause):
यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति III/1
When (यदा 0) your (ते 6/1) intellect (बुद्धिः 1/1) crosses over (व्यतितरिष्यति III/1) the impurity of delusion (मोहकलिलम् 2/1),

Sentence 2 (तद्-clause):
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 गन्तासि II/1 ॥२.५२॥

Then (तदा 0) you shall gain (गन्तासि II/1) a dispassion (निर्वेदम् 2/1) towards what has been heard (श्रुतस्य 6/1) and ( 0) what is yet to be heard (श्रोतव्यस्य 6/1).


योग-अनुष्ठान-जनित-सत्त्वशुद्ध-जा 1/1 बुद्धिः 1/1 कदा 0 प्राप्स्यते III/1 इत्युच्यते III/1
यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 ॥२.५२॥
यदा 0 यस्मिन् 7/1 काले 7/1 ते 6/1 तव 6/1 मोहकलिलं 2/1 मोह-आत्मकम् 2/1विवेकरूपं 2/1 कालुष्यं 2/1 येन 3/1 (मोहकलिलेन 3/1) आत्मानात्मविवेकबोधं 2/1 कलुषीकृत्य 0 विषयं 2/1 प्रति 0न्तःकरणं 1/1 प्रवर्तते III/1, तत् 2/1 (मोहकलिलम् 2/1) तव 6/1 बुद्धिः 1/1 व्यतितरिष्यति III/1 व्यतिक्रमिष्यति III/1, अतिशुद्धभावम् 2/1पत्स्यते आङ् + पद् + लृट्/कर्तरि/III/1 इत्यर्थः।

दा 0 तस्मिन् 7/1 काले 7/1 गन्तासि II/1 प्राप्स्यसि II/1 निर्वेदं 2/1 वैराग्यं 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0, तदा 0 श्रोतव्यं 1/1 श्रुतं 1/1 0 ते 6/1 निष्फलं 1/1 प्रतिभाति III/1 इति 0भिप्रायः 1/1।।


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.